________________
२३०
आख्यानकमणिकोशे
धन्नाओ ताओ पुत्ताण मायरो ताओ सुकयपुन्नाओ । कयलकखणाओ ताओ विद्वत्तसच्चरियविभवाओं ॥३८॥ नगु तासिमम्माणं सुद्धमिह जन्म जावियफलं च । जाओ विविविभूसभूसिय सेयमारूढा ||३९|| सह सेणिगण रन्ना धरियमाणेण मेयछत्ते । अभुन्नएयु अभुग्भासु पणवन्ननेहेषु ||४०|| सप्फुसिए सुहगज्जिएस निव्वचियमेणितलेसु । पुरर्तिग चक्क चच्चर-चउम्मुहेसुं निवसुं ॥ ४१ ॥ आरामे वर्ण उज्जाणे सकाणणवरे । वेभारगिरिगुहासु सकंदरा दरीसु च ॥ ४२ ॥ वियरंति जहिच्छाए वियरंतीओ मणुन्नमसणाई । तह विवित्थ तंबूलपभिपणइयणवरंग ||४३|| नायरयजणावरिया महरिह-मणहरमहाविभूईए। पूरेमि मणीवंछियमहमचि जइ कहचि एवमिमं || ४ || तो तमिमणाभिमए अपूरमाणम्मि भिज्जिउ लग्गा । पइदिवसमसियपत्रखम्भि चंद्रमुत्ति व्व विच्छाया || ४५|| तो सेणिएण पुट्टा साहीणं बिहु समत्थवत्थुम्मि । किसिया कोस किसायरि ! साहसु किंपि हु मणोभिमयं ॥ ४६ ॥ तो साहियम्मि तीए नियगम्मि मणोरहम्मि नरनाहो । आयमुचायं वा तस्स साहगं कमवि अनियंता ॥४७॥ परिसिढिलियरज्जवुरो पडिओ चिंतामहासमुदम्मि । किंकायव्यविमूढो चिट्टइ नं हरियस वस्सो ॥ ४८ ॥ ताव य अभयकुमारो पत्तो पिउपायपणमणनिमित्तं । वक्खित्तमणत्तणओ नाऽऽभट्ठो न वि य विन्नाओ ॥ ४६ ॥ तो पुच्छियमभएणं तुभे मं ताय ! अन्नया इंतं । आभासह आमंतह निसियावह निययउच्छंगे ॥५०॥ जिग्घह सिरम्मि अद्धारुणेण तुट्टा य मं निमंतह । ओहयमणसंकप्पा । किं झायह अज्ज ? मे कहह ॥ ५१ ॥ रन्ना भणियं सम्मं वियाणियं वच्छ ! मज्झ सुन्नत्तं । जं चुल्लमाउयाए संजाओ दोहलो एस || १२ || जत्थ न पसरइ बुद्धी न याचि संक्रमइ पोरिसं मज्झ । न य विहवेणं सिज्झइ तो तच्चिताए सुन्नो हं ॥५३॥ अभणतओ भणियं कज्जमिमं तुज्झ ताय ! विसमं पि । साहिम्समहं ताओ निराकुलो संपयं भवउ || १४ || तत्तो पो सहसा लाए पुव्वसंगइयगरुयदेवस्स | आराहणत्थमारुहइ दव्भसंथारयं अभओ || ५५ || ता परिणममाणम्मि अट्टमे सुद्धाणसहियस्स । मणि-रणयभासुरं दिव्वमासणं चलियममरस्स || ५६ ॥ तत्तो रवियरभासुरकिरी डकुंडलपहा कडप्पेण । उज्जीयतो गयणं पाउनूओ पुरो अमरो ॥ ५७ ॥ साहिकामोत्थुपओयणं अभयसंगइपहाणो । पयडपयावो अमरो गयणगओ सहइ सूरो व्व ॥ ५८ ॥ गरुयपयावोऽभयवंछियत्यनिप्फायगो अमररूयो । मेहकुमरस्स रेहड् भविस्सतवतेयपुंजो व्व ॥ ५६ ॥
सो वि हु विरइयकरकमलसंपुडो भइ सप्पणयमभयं । भो भो ! भणसु महायस ! किं सरिओ हं तए अज्ज ? ॥६०॥ ताभण जमभिरुइयं किं रज्ज देमि ? किमरिसंदोहं । तुह निट्टवेमि ? किमवरमसज्झमिह किंपि साहेमि ? ॥ ६१ ॥ तं सुणिऊ जंपियमभरणमकालमेहदोहलओ । जाओ मह मायाए तो तं पूरसु महाभाग ! ||६२ ||
एवं करेमि भणिऊण सुरवरो सो तिरोहिओ सहसा । तत्तो अर्चितदेवप्पभावओ मेहपडले ||६३ || कत्थविय सामवन्ने मइलियं निम्मलं पि गयणयलं । गरुओ वि हु मइलिज्जइ अहवा मलिणेण न हु भंती ॥६४॥ रेहइ घणेण जह रायवट्टवन्नेण गयणवित्थारो । तह सेणिओ चि गुणवंतभाविषु तप्पसूणं ॥ ६५ ॥ अवरत्थ सरसजासुयणरत्तवन्नेण जलयविंदेणं । अप्फुन्नं गयणयलं भुवणं व निवाणुराणं ॥ ६६ ॥
कत्थ विय सुवन्नसमुज्जलेण जह सहइ नहयलाभोओ । मेहेण विमलगव्भट्टिएण तह सेणिओ राया ॥ ६७ ॥ अन्नत्थ बलाह्यमिलणविउणधवलेण धवलियं गयणं । जलएणं धवलिज्जड़ निम्मलवन्नेणऽव सव्वो ||६८|| इय सप्पवंचवन्नेहिं मालियं वित्थयं पि गयणयलं । जलएहि जयं व गुणेहिं सिरिमहावीरनरवणो ॥ ६९ ॥ सेयण गाढा ताहे सा विहरिया जहिच्छाए । सम्माणियदोहल्या सुहेण गर्भ समुह ॥ ७० ॥ समुचचियंगा-ऽवयवं पुन्नाहियपुहइपालरज्जं व । लवणमहोयहिनीरं व सरसलायन्नरमणीयं ॥ ७१ ॥ सारयदिणदिणमणिमंडलं व विष्फुरियतेयपत्रमारं । नाणयपारिक्खियमंदिरं व सुहरूवयमन्नं ॥७२॥ सूरजणचंभणिज्वं गुणन्नियं वरधणु व सुहवंसं । माणससरं व जीसे सहइ सरीरं विसालच्छं ||७३ ||
Jain Education International
For Private Personal Use Only
www.jainelibrary.org