________________
२६. जीवदयागुणवर्णनाधिकारे मेघाख्यानकम्
२२६ नाणाविहवत्थव्वयदिय-खत्तिय-वणियवासगेहं व । नयवंतसगुणजणमंदिरं पि पुरमत्थि रायगिहं ॥३॥ तं पालइ समरहिओऽसमरहिओ गुरुपरक्कमावासो। वीसं पि हु पसरियपवरसेणिओ सेगिओ राया ॥2॥ जो साहीणमुहत्थी परमरहो पउरमुहयपरिवारो । विस्मुयमुहडसमूहो चउरंगबलो उभयहा वि ।।५।। तम्स य सुनंद-चेल्लणपहाणओरोहमझियारम्मि । सव्वंगसुंदरंगी समस्थि सिरिधारिणी देवी ॥६॥ जा हरइ मणं सारयसिरि व्व निम्मलनहा विरायंती । तह य सलक्खणचरणा जणपुज्जा वेयकिरिय व्व ||७|| सुघडियपवित्तजंघा पासायपरंपर ब्व मणदइया । परमोरुजुया रेहइ रहवरगइ व्व रमणीया ॥८॥ सुकुमार-सुहयरमणा नवजोवणललियकलियविलय व्व । जिणमुत्ति व्व गभीरा परमयसमणे हिया सहइ ॥९॥ लच्छि ब्व मयणमुहया सया वि परमोयरा विसालच्छी । लायन्नललामरसा सुहथणिया मेहमाल व्व ॥१०॥ वेल्लहलललियवाहा पयंडनरवरनिउत्तसेण ब्व । रामसह व्व समंता सुम्गीवा यिसयाण सुहा ॥११॥ कउरवभडयणसेणि व्व सव्वया सहइ सरलसुहकन्ना । जिणदेसण व्च भविययणसवण-मणसुयमुहवयणा ॥१२॥ विलसिरनिद्धसुरयणा भाइ पुरंदरमहापुरवरि व्व । निम्मलविसुद्धदिट्टी सिवमुहह्मणसमणकिरिय व्व ॥१३॥ निव्वणनिद्धनिडाला निरुवहयपहाणपायवालि व्व । विलसिरसरम्मवाला सपुन्नपुन्नायनारि व्य ॥१४॥ एवं किर को सक्कइ तीए पइअवयवं सरीरगुणं । वन्ने विन्नो वि हु अच्चभुयपवररूवाए ? ॥१५॥ तम्सऽत्थि पवरपुत्ता अभओ नामेण नायपरमत्थो । मज्झम्मि महामंती पंचण्ह सयाण मंतीणं ॥१६॥ बुद्धीसु चउसु चउरो निउणो चउमुं पि रायनीईसु । सव्वकलाण वराए धम्मकलाए विसेसेणं ॥१७॥ आरोवियरज्जभरो सो तम्मि सुयप्पहाणमंतिम्मि । उवभुंजतो विसए निञ्चितो गमइ दियहाइं ॥१८॥ अह अन्नया य पासिय सुहसुमिणं धारिणी महादेवी । सुमिणम्स फलं नाउं निवपासे जाइ मुइयमणा ॥१९॥ इटाहिं पियाहिं सुहाहिं चित्तपल्हायणाहिं कंताहिं । मउयाहिं मणामाहिं सयथजुत्ताहिं वायाहि ॥२०॥ आलवमाणी विणएण सेणियं हिययवल्लहं रायं । सणियं साणयं सणि पाम या मल्लियइ मणदइया ॥२१॥ निसियह समणुन्नाया निवेण नियडम्मि पायवीढम्म । सप्पणयमभिप्पायं कयप्पणामा भणइ देवी ॥२२॥ अहमज्ज तम्मि पहु ! तारिसम्मि मुमणुन्नवासभवणम्मि । मणि-रयणपहानासियतमंधयारम्मि रुइरम्मि ॥२३॥ दोसु वि पासेमु समुन्नयम्मि मज्झे गभीरविणयम्मि । सुकुमालतूलि-गंडोवहाण-आलिंगिणिजुयम्मि ॥२४॥ सयणम्मि पसुत्ता सुत्तजागरा किं पि किं पि सुहनिदा । सुमिणमिमं पासित्ता ससंभमा सामि ! पडिबुद्धा ॥२५॥ सत्तंगसुप्पइट्ट तुसार-ससहरवलक्ख चउदंतं । संगय-समुन्नयकरं समम्गलक्खण-गुणोवेयं ॥२६॥ किर गयणादवयरिउमयसलिलपवाहधोयगंडयलं । वयणम्मि पविसमाणं गयमेगं सामि ! पासामि ॥२७॥ ता सामिय ! किं मन्ने होही मह फलमिमस्स सुमिणस्स ? | भणइ निवो एस पिए ! पहाणसुमिणाण मज्झम्मि ॥२८॥ ता ओरालो सुमिणो कल्लाणकरो य मंगलकरो य । वंससमुन्नइजणगो पयइपहाणो इमो सुमिणो ॥२९॥ तं अम्हं कुलके कुलसेउं कुलवडिंसयमुयारं । कुलकित्तिकरं कुलविद्धिकारयं कुलपसाहणयं ॥३०॥ अद्धट्टमदिवसाणं नवन्ह मासाणमुवरि वरपुत्तं । दिणयरमिव पुवदिसा देवाणुपिए ! पयाइहिसि ॥३१॥ सो वि हु परिवई तो तणुवचएणं कलाकलावेणं । होही नाहो पुहईए भावियप्पाऽणगारो वा ॥३२॥ तं वयणं सोऊणं धारऽभाहयकयंबपुष्पं व । ऊससियरोमकूवा संवुत्ता धारिणी देवी ॥३३॥ भणइ य देव-गुरूणं पयप्पसायाओ जं तए भणियं । तुम्ह पभावाओ वा होही सव्वं पि मह एवं ॥३४॥ इय सुयसूयासंजायहरिसपप्फुल्ललोयणा देवी । वत्थंचलम्मि सहसा बंधइ वायास उणगंठिं ॥३५॥ तत्तो सेणियकता परिणममाणम्मि तइयमासम्मि । असरिसपुन्नाहियमुकयलभगम्भाणभावाओ॥३६॥ कुणइ मणे दोहलय गम्भट्टियजीवविलसियसरुवं । इममेयारिसरूवं पुरिसासझं तयं सुगह ॥३७॥
१. डलयं खं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org