________________
२२८
आख्यानकमणिकोशे पासे केसि पि गरुण गिहि दिक्खमुत्तमं तत्तो । कयतिव्वतवच्चरणो कमेण सुगई समणुपत्तो ॥२४॥
॥ श्राद्धसुताख्यानकं समाप्तम् ॥१॥ इदानीं गुणमत्याख्यानकं व्याख्यायते
नयरम्मि मुसन्मपुरे राया ससिसेहो हरी व्व तहिं । निवसइ धणाभिहाणो नरवाणो सम्मओ सेट्टी ॥१॥ नंदो व्व गोउलपिनो गयणाभोओ व्व सुहयमुणिचंदो । भव्यो व्व गुणमइसुओ नयवं व सुसंपयाधरओ ॥२॥ मुणिचंदनिविसेसो कम्मयरो थावगे थिरप्पयई । सव्वं पि हु घरचितं चिंतइ चउरो चिचित्तं पि ॥३॥ अह अन्नया य सेट्टी तिहुयणसाहारणेण मरणेण । धणवं पि धणो निहणं नीओ धणियं अधणिउ व्व ॥४॥ मुणिचंदो सेट्टिपयं परिपालइ गुणमई वि जिणधम्मं । सा उण असंपया संपया वि जाया कुकम्मवसा ॥५॥ विनडिज्जंती अवसेहिं इंदिएहिं दिणं पि राई पि । अन्भत्थइ थावरयं विसयत्थे सुत्थयाहे ॥६॥ सो उण तह वि वराओ मयणंसू गालुओ जसोकामी । भणइ य विरूवमम्मो ! वयणमिणं जं तुमं वयसि ॥७॥ तं मह जणणी अहयं तु तुह सुओ विस्सुयं जणम्मि इमं । ता अंब ! इममकज्जं न जंपणीयं न करणीयं ॥८॥ अन्नच गेहसामिम्मि विजमाणम्मि अंब ! मुणिचंदे । एरिसमकज्जमेवं किज्जतं केरिसं ? कहसु ॥३॥ तीए भणियं एयं सुत्थं सव्वं करिम्समवरं च । गिहसामित्तमयाणुय ! किमेवमंगीकरेसि न तं ? ॥१०॥ इय तं मन्नावेउ मायाबहुलाए जं समारद्धं । आयन्नह तमयंडे सा पावा रोविलग्गा ॥११। कि अम्मो! स्यसि तुमं ? पुट्ठा मुणिचंदसेट्टिणा सव्वं । तीयुत्तं नियकज्जं सीयंतं वच्छ ! रोएमि ॥१२॥ तेणुत्तं केरिसयं ? कवडेणं सा पयंपइ सक्खं । दुद्धाइ गोउलाओ तुह जणओ वच्छ ! आणतो ॥१३॥ तं पुण पमत्तचित्तो करेमि ता किमिह गोरसेण विणा । सयणाईयं कज्ज ? तेणुत्तं मा वय विसायं ॥१४॥ सयमाणिस्सामि इहं तो तीए गोउलम्मि पेसविओ । थावरएणं समयं नाऊणं गुणमईए इमं ॥१५॥ सिक्खविओ मुणिचंदो होयव्वं निच्चमप्पमत्तेणं । न मुणसि मुद्धत्तणओ नियजणणीविलसियं तुमयं ॥१६॥ सो वि हु खग्गागरिसणपमुहं थावरयचेट्टियं मुणिउं । सुटुयरं अपमत्तो पत्तो नियगोउलम्मि तओ ॥१७॥ पडिवत्ती सव्वा वि हु विहिया गोउलियसामिणा तस्स । सामि त्ति मुणिय सेज्जा रइया रयणीए गिहमज्झे ॥१८॥ तेण वि भणियं बहुदिवसदिट्ठसंखाणजाणणनिमित्तं । गोरूवाणं गोवाडयम्मि सोविस्समज्जमहं ।।१९।। तह विहिए रोजाए खोडिं पच्छाइऊण वत्थेणं । सयमेगंते थक्को जग्गंतो खग्गवग्गकरो ॥२०॥ जाव य थावरएणं खग्गपहारेण आहया खोडी । ता हकिऊणमियरेण मारिओ खग्गघाएण ॥२१॥ लोयाववायरक्खत्थमेस निकालि ऊण गोवग्गं । पोकरइ मारिऊणं थावरयं निति गावीओ ॥२२॥ एए चोरा तो वालियाओ गावीओ कुढियवग्गेणं । सयमारुहितुरयं तुरियं पत्तो निययगेहं ॥२३॥ जणणीए थावरए पुढे कहियं समेइ मग्गम्मि । तो संकियाए तीए पिपीलियासरणओ कहवि ॥२४॥ थावरयरत्तरत्तं तीए थावस्यरत्तरत्ताए । खच्छंखच्छाए दिट्टमसिवरं समिवपावाए ॥२५॥ मुणिचंदसिरं छिन्नं तीए तेणेव तयण खग्गेणं । चक्केण राहुसीसं व विण्हुमुत्तीए रुट्टाए ॥२६॥ मुणिचंदमहेलाए विणासिया सा वि तेण खग्गेणं । तह चेव ठिया तं नियइ गुणमई पाणिवहविरया ॥२७॥ मिलिए लोए सव्वो वि वइयरो गुणमईए सो कहिओ। धन्ना सलक्खणा तं सि संसिया सा वि लोएणं ॥२८॥
॥ गुणमत्याख्यानकं समाप्तम् ॥८२॥ अधुना मेघाख्यानकमारभ्यते । तच्चेदम्
वायरणं व गुणाहियमुसद्दसंगयवियाररमणीयं । निम्मलवन्ननिवेसणपसाहियं चित्तयम्मं व ॥१॥
विस्मयणगविणायगमेगविणायगगुणज्जियजसोहं । जमणेगहरविराइयमेगहरं हसइ कइलासं ॥२॥ १. सार्द्धसुता० प्रतौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org