________________
[२६. जीवदयागुणवर्णनाधिकारः ] गुणहेतुः क्षान्तिरभिहिता । इमां च जीवदयावानेव प्रायो विधत्ते इत्यतो जीवदयागुणवत्तामाह--
दीहाउयाइहेऊ जीवदया इह परे य सुहहेऊ ।
सनुसुओ गुणमइया मेहो दामन्नगो नायं ॥३५॥ अस्या व्याख्या-'दीहाउयाइहेउ' त्ति भावप्रधानत्वाद् निर्देशस्य दीर्घायुष्कत्वादिहेतुः दीर्घायुष्कत्वं-चिरजीवित्वं आदियेषां नीरोगत्वादीनां गुणानां ते तथोक्ताः तेषां हेतु:-कारणं 'जीवदया' प्राणिदया 'इह' अस्मिन्नेव लोके 'परे च' परलोके च 'मुखहेतुः' सौख्यनिमित्तं भवतीति शेपः । दृष्टान्तानाह--'सडसुओ' त्ति गृहीताणुव्रतः परकूलसूपकारहस्तविक्रीतः श्रावक सुतः 'गुणमती च' श्रेष्ठिसुता 'मेघश्च' श्रेणिकराजयुतः 'दामन्नकश्च' मत्स्यबन्धकजीवः 'नायं ति प्रत्येक योजनीयम् इत्यक्षरार्थः ॥३५|| भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि
धन्नउरग्गामे माणिभद्दसेट्टिम्स धम्मरुइ पुत्तो । सम्ममणुव्यय-गुणवयधारी सम्मत्तथिरचित्तो ॥१॥ जिणचलणकमलभसलो निच्चं गुरुपायपूयणे सत्तो । कइया वि सह वयंसेहिं निग्गओ गामबहिभागे ॥२॥ पत्तो य तकरहिं नीओ नयरीए सो अवंतीए । दिन्नो दविणेण नरिंदसूवगारस्स तो तेण ॥३॥ नीओ रसवइसालाए पभणिओ लावयाण हणणट्टा । रे ! ऊसाससु एए वंजणकज्जे नरिंदस्स ॥४॥ सो पाणिवहाईणं विरओ करुणापवन्नहियओ य । तो तेण पासयाओ छोडेउ लावया मुक्का ॥५॥ दिट्ठो य सूवकारेण जंपिओ किं तए इमे मुका ? सो भणइ तुज्झ वयणं मए कयं किमिह पुच्छाए ? ॥६॥ आवलिऊणं कंधरमिमेसि मोक्खं विहेमु बीयदिणे । इय सिक्वविउं तेगं समप्पिया तित्तिरा तस्स ॥७॥ बीयदिणे वि हु तेणं वंकं काऊण कंधरं निययं । उप्पाडेमुक्का उड्डेऊणं गया सव्वे ॥८॥ तइयदिणे गाढयरं निव्वुद्धिय ! मंसभक्खानिमित्तं । मारसु एए इय भणियमप्पिया लावया तम्स ||९|| जइ एवं ता सिट्टाण निदियं नरयकारणं घोरं । पाणच्चए वि नाहं करेमि एयारिसं पावं ॥१०॥ तत्तो य सूयकारेण आमुरुत्तेण ताडिओ बाढं । धम्मरुई धम्मरुई तह वि न मन्नेइ तन्वयणं ॥११॥ तो पुणरवि निठुरयरपहारनियरेहिं ताडिओ संतो । कंदतो गुरुसद्द मुओ महीसामिणा एसो ॥१२॥ वाहरिय सूवगारो पुट्टो किं एस कंदए करुणं ? । सो भणइ देव ! एसो विक्किज्जंतो मए गहिओ ॥१३॥ न कुणइ जीवविणासं ति ताडिओ निठुरं मए रुयइ । पुट्टो सो वि नरिंदेण किं न जीवे विणासेसि ? ॥१४॥ सो भणइ मए विहिया जावजीवं पि पाणिवहविरई । आह निवो न हु नियमो पलइ परायत्तचित्तीणं ॥१५॥ ता कुणसु पाणिघायं न हु मन्नइ सो तओ नरिंदेण । तस्स परिक्खनिमित्तं भिउडाभीसणनिडालेण ॥१६॥ ताडाविओ सुनिट टुरकसप्पहारेहिं तह विमण्यं पिन हु मन्नइ पाणिवहं तओ महादुट्टकरिपुरओ ।।१७|| पक्खिविभेसविओ संतो चिंतइ मणे महासत्तो । जीव ! तुह वेयणीयं कम्मं समुवट्टियं सहसु ॥१८॥
वरमत्थु मज्झ मरणं अक्खंडियनिययनियमजुत्तम्स । न उणो जीवविणासो चलम्मि जीयन्मि भणियं च ॥१६॥ एक्कास कए नियजीवियम्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केइ ताण कि सासयं जायं ? ॥२०॥ इय चितंतो एसो भणिओ रन्ना न मन्नए जाव । तो नाओ नियनियम थिरचित्तो एस नरवइणा ॥२१॥ तो एस अंगरक्खगपयस्स जोगो त्ति चिंतिउं तेण । काऊण सप्पसाओं निवेसिओ अंगरक्खपए ॥२२॥ विम्सासठाणमेसो जाओ दिन्नो य तम्स वरदेसो । तं उवभुंजिय बहुकालमसमरिद्धीए संजुत्तो ॥२३॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org