________________
२२४
आख्यानकमणिकोशे
नो उकंठियहिया कंटम्मि विलग्गिउं परुन्ना मा । हा मित्त : मझ वल्लह ! कत्थ ठिओ एत्तियं कालं ? ॥१०॥ किं वा सुद-दुहजायं, मह विरहे विमहियं ताप मित्त ! ? । इय पुट्ठो मायाए मायाइच्चो पयंपेइ ॥६॥ अस्थि तुह स्यणदसगं समप्पिाउं पत्यिओ अहं तइया । गोरसकन्न तत्तो कम्मि वि गह पविट्टो हं ॥६२।। चोरो ति भणिय गहिओ आरक्खियसंतिपहिं पुरिसहिं । पविखत्ती गोतीए मुदक्विओ जाव चिट्ठामि ॥१३॥ भोयावणथमेगा तावाऽऽया मम मज्झिमा जुबई । तीए कहियं तं देवयाए गहिओ बलिनिमित्तं ॥६४॥ घरमझवाउलाणं जड़ कह वि विणिमाओ तओ लढें । तो हं भीओ लहिऊगमंतरं कह वि नीसरिओ ॥६५॥ इय नियवइयरजायं तुमए जं पुच्छ्यिं तयं कहियं । सुह-दुहकहणाओ अहं जाओ सुहिओ जओ भणियं ॥६६॥ मित्तहिं जाव न स्यं मुहं व दुवखं व जीवलोयम्मि । सुयणाण हिययलग्गं ताबऽच्छइ नद्धसल्लं व ॥६७|| एवं बच्चंताणं अडवी निम्माणुसा समणुपत्ता । तत्तो छुहाकिलंतो मायाइच्चं भणइ थाणू ॥६॥ गिण्हमु रयणाणि इमाणि मित्त! मह परवसस्स पडिहिंति । तो तेण हरिसिएणं घेत्तणं चिंतियं यं ॥६९॥ पुणरवि बंचमि इमं हत्थे चडियाणि मज्म रयणाणि । इय कलसिएग दिट्टो तगछन्नी कृवओ तत्तो ॥७०॥ अवह स्थिय चिरपरिचयमवगन्निय निय]कुलकमायारं । परिहरि पुरिसञ्चयमंगीकाउं नरयवडणं ॥७१।। उज्झिय नियमज्जायं विस्सरिउं मुहिसिणेहसम्भावं । परिचइ सदयत्तं दूरीकाऊग लायटिइं ॥७२॥ पविश्वत्तो पिनुगत्तगमवलंबिय तेगमंधकूवम्मि । सरलसहायो मित्तो कयग्यनिकिवसिरोमगिणा ॥७३॥ तत्थ वि पडिओ चितइ पक्खित्तो केण कृवमज्झम्मि ? । न मुणइ सरलत्तणओ थाणू जह मित्तकम्ममिमं ।।७४|| जावुप्पहेण चलिओ इयरो ता हण हण त्ति भणिरेहिं । भिल्लेहिं बंधिऊग मुक्को घेत्तण रयणाणि ||७|| अणुभव दुन्नयतरुणो कुसुमं रे जीव ! फलमिओ नरओ । इय भावितो चिट्टइ कुडंगिममम्मि पक्खितो ॥७६।। एत्तो सेणावइणा भणिया भिल्ला तिसाभिभूएण । भो भो ! जोयह नीरं ते वि भमंता गया तत्थ ॥७॥ जत्थऽच्छइ सो थाणू तणछन्ने कूवयम्मि पक्खित्तो । नीरं जाव निहालंति ताव निमुणंति नरसदं ।।७८॥ भो भो ! मं पहियनरं नरयसमाओ तमंधकृवाओ। उत्तारह केणावि हु पक्खित्तं करिय कारुन्नं ॥७९॥ तेहिं वि सेणावइणो कहिऊणं कडिओ निउत्तेहिं । पुढेण जहावुत्तं कहियं तेसिं नियं चरियं ॥८॥ भो भो ! एस वराओ पक्खित्तो तेण कूवए नृणं । रयणाणि दंसिऊणं सव्वं पि विणिच्छियं तेहिं ॥१॥ तेण वि मग्गंतेणं दिट्टो मित्तो कुडंगमज्झम्मि । नीसारिऊण तत्तो मग्गे गंतुं पयट्टा ते ॥८२॥ वच्चंता य कमेणं पत्ता पच्चंतगाममेगमिमे । तत्तो विचित्तयाए कम्माणमचिंतसत्तीए ।।८३॥ जाओ सुहपरिणामो मायाइच्चस्स एत्थ पत्थावे । चिंतियमिमिणा मह चेट्टियस्स घिद्धी ! विरूयम्स ||८४॥ ता केण पयारेणं मह सुद्धी होज पावमलिणस्स ? । इय चिंतिऊण पुट्टा गामकुलीणा विसुद्धिकए ॥८॥ तेहिं वि केण वि किं पि हु पावविसुद्धीए कारणं भणियं । जावंते सव्वहिं वि गंगान्हाणं समाइ8 ॥८६॥ तो तत्थ पट्टिएणं दिट्टो सिरिधम्मनंदणो सूरी । धम्म वागरमाणो भवाणं पावसुद्धिकए ॥८॥ तत्तो सो वि हु पुच्छइ पच्छायावेण दूमिओ भयवं ! । मह मित्तवंचणऽजियपावविलुत्तम्स किं ताणं ? ।।८८॥ पुब्बिल्लगामगामीणएहिं मह मेत्तदोहमलिणस्स । जल-जलण-तित्थाहाणाइएहिं किल दंसिया सुद्धी ॥८९॥ मुणिनाहो वि पयंपइ इमेहि पुणरुत्तपावजणएहिं । भद्दय ! न भवइ ताणं धुवमन्नाणियबहुमएहिं ॥१०॥ अइहररायकमरिकगलमुहकुहरमझवडियाणं । कत्तो ताणं ताणं मोत्तणाऽऽणं जिणिदाणं ? ॥२१॥ उभइदामा हागयजगडियगम्याभिमाणविहवाण । कत्तो ताणं ताणं मोत्तूगाऽऽणं जिणिदाणं ? ॥१२॥ पजलियकोहहुयासणजालावलिङझमाणहिययाणं । कत्तो ताणं ताणं मोत्तूगाऽऽगं जिगिंदाणं ? ॥९३॥ माणमहागुरुपब्वयचंपियनिम्मलविवेयगत्ताणं । कत्तो ताणं ताणं मोत्तूणाऽऽणं जिणिंदाणं ? ॥१४॥ मायादुट्ठभुयंगीवितवेयविलुत्तसुद्धबोहाणं । कत्तो ताणं ताणं मोत्तृगाऽऽणं निणिंदाणं ? ॥६५॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org