________________
२४. रागाद्यनर्थपरम्परावर्णनाधिकारे मायादित्यास्यानकम्
२२३ खत्ताणि खणामो कणय-रयणऽलंकार भूसिए कन्ने । तोडेमो वणियवहूण दविणगंटीओ छिंदेमो ॥२६॥ काहामो बंदिगहं पभूयविहवाण वणियनिवहाणं । एवंविहमवरं पि हु तत्थऽत्थकए करिस्सामो ॥२७॥ एवं जत्तपराणं साहससहियाण बुद्धिमंताणं । एस वराओ अत्यो कत्तियमेत्तो किलऽम्हाणं ? ॥२८॥ एवं सोउं मयसमयमत्तकरिदंतघट्टियतरु व्व । करपल्लवे धुणंतो, तहिं पिहिन्तो य सवणजुयं ॥२९॥ मा मित्त ! वयणमेरिसमणंतभवभमणकारणममुद्धं । हियए वि धरसु सज्जण !, किमंग पुण वयण-किरियामु ? ॥३०॥
जेण परस्स विरूवं, जायइ परलोगवाहगं जं वा । तद्दारेणं ज होइ वंछियं तेण न हु कजं ॥३१॥ भणियं च
अकृत्वा परसन्तापमगत्वा खलसङ्गतिम् । अनुत्सृज्य सतां मार्ग, यत् स्वल्पमपि तद् बहु ॥३२॥ ता अवरे वि उवाया अणेगरूवा धणज्जणे संति । तेहिं वि जायइ वित्तं पुन्नसहायाणं पुरिसाणं ॥३३॥ ते उण वाणिज्जकला किसिकम्मं गरुयराइणो सेवा । धाउव्वाओ वरदेवयाए आराहणाकरणं ॥३४॥ जलनिहितरणं पसुपालवित्तिया गिरिगुहापवेसो य । ईसरनिकम्मकरत्तमप्पणो विणयकरणेणं ॥३५॥ एमाइअणेगविहं अत्थोवजणकए अणुट्टाणं । ता किं भवओ भणिएण निदिएणं सैयाणाण ? ॥३६॥ तो भणइ तस्स मित्तो, हासेणं मित्त ! जंपियमिमं ति । न उणो मरणा वि अकजमेरिसं अहमणुट्ठिस्सं ॥३७॥ अत्योवजणहेउं तत्तो दोन्नि वि गया पइट्टाणे । तत्थ अणेगोवाएहिं विढवियं तेहि पउरधणं ॥३८॥ जा गणियं ता जाया, पंच्चसहस्सा सुबन्नजायस्स । पत्तेयं पत्तेयं दोन्हं पि हु दव्वसंखाए ॥३९॥ चिंतियमिमेहिं दव्वं कायकिलेसेण जायमम्हाणं । अन्नत्थ देसियाणं परं किमेएण ? भणियं च ॥४०॥ किं तीए सिरीए पीचराए ? जा होइ अन्नदेसम्मि । जा य न मित्तेहिं समं जं च अमित्ता न पेच्छंति ॥४१॥ ता गच्छामो संपइ नियदेसे तत्थ धम्मियजणाणं । नियसयणाण जहिच्छं नियलच्छि संपयच्छामो ॥४२॥ परमेयं चोरिभया निव्वाहेउं न तीरइ सुवन्नं । ता विणिवट्टिय लेमो महग्घरयणाणि एएण ॥४३॥ ताणि सुहं संगोविय मग्गे निजंति चिंतिऊणेवं । किणियाणि सुवन्नेणं सहस्समुल्लाणि रयणाणि ॥४४॥ तत्तो य मलिणजरचीवरस्स गंठीए बंधिउं ताणि । सुमुहुत्तम्मि पयट्टा गंतुं कप्पडियवेसेण ॥४५॥ मग्गे गच्छंतेणं मायाइच्चेण चिंतियमणिटुं । वंचेऊणं थाणुं गिण्हामि समग्गरयणाणि ॥४६॥ तो कवडेणं भणियं भो ! भिक्खाभोयणेण एएण । पव्वहिया पइदियहं मित्त ! वयं मग्गपरिसंता ॥४७॥ मुक्खत्तणेण अयं काउं कयविक्कयं न याणामि । ता आगच्छतु किणिऊण किं पि तं मंडयाईयं ॥४८॥ परमेत्थ नयरमझे न नज्जए केरिसो वि ववहारो ? । तो रयणकप्पडमिमं मह पासे मेल्लि जाहि ॥४६॥ तत्तो वंचणमइणा नयतरुकरिणा ....... कयसिरमणिणा । निद्दयवणिणा तेणं जं विहियं तं निसामेह ॥५०॥ तारिसयमलिणचीवरगंठिद्गे बंधिऊण पाहाणे । किर एयमप्पि गिहिऊण सेसं पलाइम्सं ॥५१॥ तो आगए तमप्पिय जामि अहं गोरसाइकज्जम्मि । तं परिवालसु एत्थेव निग्गए तम्मि इय भणिउं ॥५२॥ एसाऽऽगच्छइ मित्तो इय बहा खिजिऊण थाणुवणी। गेहाभिमुहो चलिओ सविसाओ मित्तवसणेण ॥५३॥ हा मित्त ! सुहय ! तं कत्थ दीससे ? किन देसि पडिवयणं ? । कत्थ गओ सि महायस ! संपई मोत्तममेगागीं ॥५४॥ जइ जीवंतो एही मह मित्तो ता इमं धणं तस्स । अह नो एही तम्माणुसाण गेहे समप्पिस्सं ॥५५॥ एवं थाणू वच्चइ मायाइच्चो वि दूरदेसम्मि । गंतुं जाव निरू.वइ पेच्छइ तावुवलगंटिदुगं ॥५६॥ . तत्तो झुरइ पलवइ कुट्टइ वच्छत्थलं मलइ हत्थे । दीहरनीसासे मुयइ दुम्मणो रुयइ चिंतइ य ।।५७|| जो अन्नस्स विरुयं चिंतइ तेणेव दुगुणतरगेण । सो हम्मइ कंडेण व पच्चुप्फिडिएण न हु भंती ॥५८|| भमडंतो महिवलयं भिक्खाभोई किलिट्टपरिणामो । मिलिओ मायाइच्चो कइया वि हु थाणुणो मग्गे ॥५९।।
१. ०ण संताणं २० । २. सकर्णानाम् । ३. गंतू खं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org