________________
२२५
२४. रागाद्यनर्थपरम्परावर्णनाधिकारे मायादित्याख्यानकम् तिहुयणजगडगसंपत्तमहिमगुणलोहरायवसगाणं । कत्तो ताणं ताणं मोत्तणाऽऽणं जिणिदाणं ? ॥१६॥ भुवणत्तयसंतावयमच्चुमहारायवयणपत्ताणं । कत्तो ताणं ताणं मोत्तणाऽऽणं जिणिदाणं? ॥९॥ इय सोऊणं सम्मं मायाइच्चो पवन्नजिणधम्मो । आलोइऊण मायामहल्लसल्लं गओ सगं ॥२८॥
मायादित्याख्यानकं समाप्तम् ॥७८|| . इदानी लोभनन्द्याख्यानकमुच्यते । तद्यथा
नयरम्मि वसंतउरे जियारिनामो नरेसरो आसि । तेणऽन्नया सरोवरमेगं कारावियं तत्थ ॥१॥ तम्मि उ खणिज्जमाणे कणयकुसा निग्गया मिउपणिद्धा । निवपच्छन्नं दिन्ना उड्डेहिं लोहनंदिस्स ॥२॥ विनायसरूवेण वि लोहऽग्गलिएण लोहमुल्लेण । गहिऊण तेण भणियं अवरे वि य मझ दायव्वा ॥३॥ ते वि अणुवासरं पि हु तस्स पयच्छंति अन्नया स वणी। नीओ बलिचंडाए मित्तेणं अन्नगामम्मि ॥४॥ गच्छंतेणं तेणं पयंपिओ नियमुओ जहा वच्छ ! । लोहकुसा दविणेणं बहुएण वि संगहेयया ॥५॥ ते आगया महग्यत्तणेण कुविएण सेट्टितणएण | ताणेगो उल्लालिय खित्तो अन्नायतत्तेण ॥६॥ पाहाणे अभिट्टो विघट्टिया मट्टिया तओ तस्स । दिवो य दित्तकंचणविणिम्मिओ रायपुरिसेहिं ॥७॥ भणियं च तेहिं चोरा वणियाणं दिति रायदविणमिणं । तो बंधिऊग खित्ता रायपुरो पुच्छिया तेण ॥८॥ हट्टम्मि कस्स कस्स य दिन्नमिणं ? ते भणंति नऽन्नस्स । मोत्तूण लोहनंदि सामि ! समग्गं पि तुह दविणं ॥६॥ पढमं पि हु जिणदासस्स दंसियं तेण गिण्हियं नेय । तो वाहरिय स पुट्ठो निवेण किं न हु तए गहियं ? ॥१०॥ तेणुत्तं सामि ! सया वयाणि मह संति ताणमेगयरं । भज्जद गिण्हिज्जंतो तेण इमं देव ! नो गहियं ॥११॥ तो तुट्टेण नरिंदेण पूइउं सो विसजिओ गेहे । लुसियमसेसगं पि हु गेहं पुण लोहनंदिस्स ॥१२॥ आणत्ता तम्गहणाय नियभडा भिउडिभासुरनिडाला । तेण वि आगच्छंतेण जाणिओ एस वुत्तंतो ॥१३॥ छिन्नं च कुढारेणं चरणजुयं एवमुल्लवंतेण | एएहिं पाविओऽहं अइघोरं आवई एवं ॥१४॥ सुहडेहिं तह वि एसो नीओ कुद्धेहिं रायपयपुरओ । तेणावि मारिओ सो दुम्मरणेणं विडंवेउं ॥१५॥
लोभनन्द्याख्यानकं समाप्तम् ॥७॥ इदानीं नकुलवणिज्याख्यानकमुच्यते
उजेणीए पुरीए सहोयरा दोन्नि आसि वणियसुया । सिवसिवभद्दऽभिहाणा दुरंतदोगच्चसंतत्ता ॥१॥ दोन्नि वि दविणोवजणकज्जम्मि गया सुरविसयम्मि । दुक्खोवज्जियदविणं न उले काउं पडिनियत्ता ॥२॥ जइया जेट्टसयासम्मि नउलगो सो विचिंतए तइया । हणिऊण कणिटुं सव्वमेव गिण्हामि दविणमिमं ॥३॥ सिवभहस्स वि जायइ चिंता एसेव नउलसहियम्स । इय बुद्धिजुया नियनयरिपरिसरे दो वि संपत्ता ॥४॥ गंधवईए नईए दहम्मि परिभमिरमयर-तिमिनियरे । पयसोहणं कुणंतेण चिंतियं तयणु जेट्टेण ॥५॥ अत्थो धुवं अणत्थो जेण महामोहविसविमूढेण । पाणप्पियस्स वि मए विचिंतियं बंधुणो हणणं ॥६॥ ता अलमिमिणा नियजणविणासकरणेण पावरूवेण । इय चिंतिऊण नीरम्मि निवलओ खित्तओ तेण ||७|| भणियं तओ कणिट्टेण हा ! किमेयं तए कयं भाय ! ? । तेणुत्तमम्स दोसा मारिउमिच्छामि तं सहसा ॥८॥ तेणेस मए खित्तो दहम्मि तं निसुणिउं भणइ लहुओ। तुह मारणम्मि मज्झ वि आसि इमा लोभओ चिंता ॥६॥ ता बंधव ! सुट्ट कयं जमेस खित्तो तरंगिणीनीरे । इय भणिय हिट्टहियया नियगेहे दो वि संपत्ता ॥१०॥ तच्चरणसोयणाई काउं जणणीए तेसि लहुभइणी । मच्छाणमाणणत्थं ताण कए पेसिया हट्टे ॥११॥ एत्तो य निवलओ सो गिलिओ तिमिणा छुहाकिलंतेण । तत्तो य जालिएणं स मच्छओ गिण्हिओ तत्थ ॥१२॥ .
१. गुणमोहराय -खं० २० । २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org