________________
जओ
२३. व्यसनशतजनक युवत्यविश्वासवर्णनाधिकारे भावभट्टिकाख्यानकम्
तं नियुणिऊण सेडी कोमलवणेहिं पभणइ कुमारं । वच्छ ! न जुत्तं उत्तमपुरिसाणमठाणपडिबंधो ॥ ३२९ ॥ बालो वि जओ जाणइ नत्थि निचेट्टाए रइरसमुहाई । ता विबुहहासठाणे वच्छ ! तुमं किह णु रत्तो सि ? ||३३०|| जंपइ सोऊण तयं कुमरो बिहु ताय ! मोहिओ अहियं । जइ मेल्लावेसि इमं मह् अग्गी हो ता सरणं ||३३१ ।। चिते तओ सेट्टी चित्ते तद्दुक्खसल्लियसरीरो । सच्चमिणं तं नूणं जं भणियं विउसवग्गेण ॥ ३३२ ॥ गह-विस भूयपणासण अत्थि अणेग नर, अस्थि जि वाहि विणासहिं तक्खणि वेज्जवर । जाणमि वेज्जु सु सच्चर सत्यागमु वहइ, नेहगहिल्लह चित्तह जो ओसहु कहर ||३३३||
किंतु परिहासपेसलरसाए रमणीए होउ अणुराओ । जं पुण पाहाणविणिम्मियाए जायइ तमच्छरियं ॥ ३३४॥ इय चितो सेट्टी मित्ताणंदेण भणिओ ताय ! । मह मित्तजीवियकए किं पि उवायं विचिनेहि ||३३५|| बज्जरइ रयणसारो मज्झ उवाओ न को विविष्फुरद । जइ कोइ तुज्झ चित्ते ता झत्ति तयं पयासेसु || ३३६ ॥ तो भणइ सेट्टिनुत्ता अत्थि उवाओ अईवदुन्नेओ । जइ जाणिज्जइ एयं पुत्तलिया केण घडिय त्ति ||३३७|| तो आह्यसागे भवणं कारावियं मए वच्छ ! | जाणेमि सुत्तहारं पि निम्मिया जेण पुत्तलिया ||३३८ ॥ कुंकणविणसोपारयपुरवरम्मि सो वसइ । साहसु जं कायव्यं इय भणिए भाइ सेट्टिनुओ || ३३९ ||
च्छामो कि पडिछंदपण घडिया ? उयाहु एमेव ? | पंडिछंदएण घडिया जड़ ता आणेमि तं नियमा || ३४० ॥ ता हो कज्जसिद्धी वच्चामि ताय ! ता अहं तत्थ । पडियरियवो तुमए पद्रियहं एत्थ मह मित्तो || ३४१ ॥ सेट्टी चि तयं मन्नइ भणइ तओ अमरदत्तकुमरो वि । किं मित्त ! असरिसेणं मंतेण किलेसबहुलेण ? ||३४२॥
पुत्तलिय विरह हुयवह जालो लिपलीवियम्स मह मरणं । अवरं च सुह्य ! तुह मुहविओगकरवत्तकप्परणं ||३४३॥ इयरो पर्यंपइ इमं कुमार ! जइ नो दुमासमज्झम्मि | आगच्छामि तओ तं मुणिज्ज जीवइ न मह मित्तो || ३४४ ॥ इय गरुयनिबंधेणं कुमरं संठविय सेट्टिणाऽणुमओ । पत्तो अक्खंडपयाणएहिं सोपारयम्मि पुरे || ३४५ || मुद्दारयणं विणिजोइऊण परिविहियवत्थ- सिंगारो । करयलकयतंबोलो जाइ गिहं सुत्तहारस्स || ३४६ ॥ तं पविसंतं पासित्तु सुत्तहारो वि कुणइ पडिवत्तिं । परितुट्टमणा पुच्छंति दो वि अपरोप्परं कुसलं ||३४७|| कज्ज्रेण केण मह गिमलंकियं ? सूरदेवभणियम्मि | तंबोलदाणपुत्र्वं मित्ताणंदो पेड़ || ३४८ ॥ इच्छामि कारिउमहं देवउलं तुह् सयासओ किंतु । पाडलिपुत्तविणिम्मियपकिट्टपा सायसारिच्छं ||३४९॥ तो भइ सूरदेवो देवउलं निम्मियं मए तं पि । इयरो वि भणइ अमुगा पुत्तलिया सालभंजी य || ३५०|| पडिछंद्रएण घडिया ? उयाहु नियबुद्धिनिम्मिया तुमए ? । तो भणइ सूरदेवो तरुणाणं मणवसीकरणं ॥३५१॥ उज्जेणिनयरिनायगमह सेणनरेसरस्स कन्नाए । सिरिरयणमंजरीए घडिया पडिछंदएण इमा || ३५२ || इनिणिऊण अहिलसियकसिद्धी स बंधुरं भणइ । पुणरवि पसत्यदियहे तुज्झ सरुवं निवेइस्सं ॥ ३५३॥ तयणंतरं समुट्टिय वत्थे विणिवट्टिऊण नीहरिओ । अणवरयं वच्चंतो संपत्तो नयरिमुज्जेणिं ॥ ३५४ ॥ अभितरे पट्टिस तस्स पिहिएसु नयरदारेसुं । अल्लियइ वारवासिणिभवणं सयणाय सो जाव || ३५५ ॥ एत्थंतरम्मि निगुणइ पडहयसद्देण पोक्करिज्वंतं । मडयमिणं जो रक्खड़ पहरे चत्तारि रणी || ३५६ || दीनाराण सहस्सं वियरइ तस्सेह ईसरो सेट्टी । तं निमुणिउं पओलीपाहरिओ पुच्छिओ तेणं ॥ ३५७ ॥ किं एत्तियम्मिक वियरिज्जइ एत्तियं दविणजायं ? । सो भइ एस नयरी उवदुया घोरमारीए || ३५८ ॥ तं मारिनियमडयं निकाल्द जाव ईसरो सेट्टी । अत्थमिओ ताव रवी पुरीपओलीओ पिहियाओ ||३५९|| मारिपकंपिरगत्तो रक्खड़ मडयं न कोवि भयभीओ । इय नियुणिऊण नियमाणसम्मि चिंतेइ सेट्टिओ || ३६० ॥ नहु का विकसिद्धी निणपुरिसाण जायइ जयम्मि । ता मडयरक्खणऽज्जियधणेण साहेमि नियकज्जं ॥ ३६१ ।। परिभाविऊण एवं छित्तो मडयम्स पडहओ तेण । तो ईसरेण दिन्ना दीणाराणं सया पंच ॥३६२॥ सेसं पहायसमए दायचं पभणिउं गओ सेट्टी । सो वि अपमत्तचित्तो मुणि व्व मडयं निरिक्खेइ || ३६३॥
1
Jain Education International
For Private Personal Use Only
२०३
www.jainelibrary.org