________________
१६६
२३. व्यसनशतजनकयुवत्यविश्वासवर्णनाधिकारे भावभट्टिकाख्यानकम् वसहि-कह-निसिजिदिय-कुडुंतर-पुव्वकीलिय-पणीए । अइमायाहार विभूसणा य नव वधात्तीओ ॥१८८|| बुझंति अणुटुंति य गाहत्थं जे इमं विसुद्धा ते । वरवंभयारिणो तो धणेण सा दंसिया गाहा ।।१८।। ससरक्ख-अक्खपायाइयाण नाओ न तेहिं परमत्थो । एत्थंतरम्मि सिरिधम्मघोससूरी समोसरिओ ॥१९॥ उववि? परजणे जिणदत्तो सह धणेण संपत्तो । पणमिय गुरूण चरणे उचिट्टो उचियठाणम्मि ।।१९१।। सूरीहिं समारद्धा सनीरनीरयसरेण धम्मकहा । भो भव्वा ! सव्वाणि वि सुहाणि धम्मेण जायंति ॥१९२।।
जओ
धम्मेणं चिय अत्था धम्मेणं चेव उत्तमा भोगा । धम्मेण सम्ग-मोक्खा सुहाई सव्वाणि धम्मेण ||१९३॥ नारय-तिरियगईओ सत्ता पावंति पुण अहम्मेण । ता परिहरिय अहम्मं धम्मम्मि रई सया कुणह ॥१९४॥ इय निसुणिऊण सूरीण देसणं फुरियगरुयसंवेगो । पडिबुद्धो पाणिगणो धणो वि सावयसमो जाओ ॥१९५।। ते सकयत्था सूरुग्गमम्मि सूरीण जे नमंति कमे । इय भावेंतेण धणेण पभणिओ तयणु जिणदत्तो ।।१९६।। जारिसया वच्छ ! तए संलत्ता बंभयारिणो नृणं । तारिसया जइ एए वक्खाणावेसु ता गाहं ॥१९७॥ वक्खाणिया मुणिंदेण पभणियं तत्थ सत्यवाहेण । भयवं ! मंडलकम्मे पट्टावसु साहुणो नियए ॥१९८|| न हु एसो मुणिमग्गो वच्चंति जमेरिसेमु कज्जेमु । मुणिणो इय गुरुभणिए सविणयमुल्लवइ जिणदत्तो ॥१९९|| परिचत्तगिहावासा ताय ! इमे सत्त-मित्तसमचित्ता । समतिण-मणिणो वरबंभयारिणो तिव्वतवनिरया ॥२०॥ मुणिणो कुणंति न कया वि ताव गिहिसमुचियाई कज्जाइं। किंतु इमेसिं नामं पि नासणं कुणइ भूयाणं ॥२०१।। लिहिउं मुणीण नामाणि तेण अट्टसु दिसामु पेयवणे । ठविऊण मंतवाओ कओ पयत्तेण छत्तेण ।।२०२।। हारप्पहा महीए पडिया सहसा विमुक्त अक्कंदा । उवलद्धचेयणा पुण खणेण सा जंपिउ लग्गा ॥२०३।। किं ताय ! जणो मिलिओ पेयवणे तयणु तीए वृत्तंतो । कहिओ तं सोउसा लजाए अहोमुही जाया ॥२०४॥ तो सव्वाणि वि नियमंदिरम्मि पत्ताणि ताणि हिट्टाणि । जाए पभायसमए विचिंतियं सत्थवाहेण ||२०५॥ निकित्तिमोवयारी जिणदत्तो ता इमस्स मह जुत्तं । काउं पञ्चुवयारं सो य सुयादाणओ होइ ॥२०६॥ भणिओ य तओ सो वच्छ ! गिन्ह हारप्पहं विवाहेउं । तेणुत्तं ताओ च्चिय जुत्ता-ऽजुत्तं वियाणेइ ॥२०७॥ सुपसत्थदिणे परिणाविओ य हारप्पहं धणेण तओ । करमेल्लाबणदाणं दिन्नं हारेण संजुत्तं ॥२०८॥ तो जिणदत्तो कइय वि दिणाणि तत्थेव भुंजिउं भोए । हारप्पहाए जुत्तो संपत्तो निययनयरीए ॥२०॥ हारपहा जह लद्धा तेणं थिरयाए तह य बुद्धीए । तह अन्नो वि हु थिरबुद्धिभावओ लहइ सव्वं पि ॥२१०॥छ।। सोऊण नीइसत्थं माहुरवणिणा वि चिंतियं एयं । जह संजाया एयरस इट्टसिद्धी सबुद्धीए ॥२१॥ अहमवि तह नियनयरिं गंतुं पेसेमि दृढकज्जेण । अक्खलियप्पसराओ तीए परिवाइयाओ दुयं ॥२१२॥ सिक्खेमि वसीकरणाय मंत-तंताहयाणि सव्वाणि । तह विजासिद्धाणं नराण काहामि ओलग्गं ॥२१३॥ इय चिंतिऊण पत्तो नियनयरिं तह अणुट्टियं सव्वं । अवलग्गिएहिं विजासिद्धेहिं पयंपियं एयं ॥२१४॥ तुट्टा वयमभत्थमु इ तो मग्गिया इमं तेण | जह होइ धारिणी मे भज्जा तुन्भे तहा जयह ॥२१॥ इय पडिवन्जिय मारी विउब्विया तेहिं डिंभरूवाण । नीरोगाणि विं डिंभाणि तत्थ एमेव य मरंति ॥२१६॥ आइट्टा नरनाहेण नियह मारीए कारणं सिद्धा । देव ! महादेवी ते मारी इय जंपियं तेहिं ॥२१७|| देवीए सेज्जाए मयडिंभकराइयाणि खंडाणि । खित्ताणि तओ वयणं विलिंपियं तीए रुहिरेण ॥२१८॥ जाव निवो तीए निरिक्षणाय पत्तो तमस्सिणीविरमे । तो तं दटुं, रुट्ठो तीए असुहोदयवसेणं ॥२१९|| अह सिद्धाणं हणणस्थमप्पिया धारिणी तओ तेहिं । भेसविया पेयवणे नेऊण निसाए सा बाढं ॥२२०॥ कयसंकेओ पत्तो वणियसुओ भणइ भो ! किमारद्धं ? । तेहुत्तमिमं मारिं दुम्मरणेगं विणासेमो ॥२२१॥ मारी न सोमयाए एयारिसयाए होइ ता मुयह । मरणं विणा न मोवखो तेहुत्ते भणइ वणियसुओ ॥२२२॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org