________________
२३. व्यसनशतजनक युवत्यविश्वासवर्णनाधिकारे भावभट्टिकाख्यानकम्
उक्खणिऊणं जबखो जमजीहासन्निहं छुरियमेसा । जा मारिउं पवत्ता ता भणिओ तीए मिउवयणं ॥ ११७ ॥ भयवं ! पढमो पहरोइता जामिणीए पहरतिगं । पडिपुन्नमेव चिट्टड् ता कुणसु थिरत्तमवरं च ॥ ११८ ॥ मह उवरि सियालीए उम्भवदादाविडंबिय मुहम्स | पंचाणणस्स भण तुज्झ केरिसी एस संरंभी ? | ११९ ॥ ता कप्पपायसमं जम्मन्तरपुन्नपावणिज्जमिमं । माणेमि तुज्झ दंसणमओ कहाणयमिमं सुणसु ॥ १२०॥ तो तीए सजीहाए सो जक्खो मारणुज्जुओ बहरी । बंधुसमो संजणिओ अहो ! हु जीहाए माहप्पं ॥ १११ ॥ जइ एवं तो भद्दे ! कहाणयं कहमु जमभिरुइयं ते । एसो हं तस्सवणे पउणो तं जंपियमिमीए ॥ १२२ ॥ [ वणिक्पुत्र- जिनदत्तयोराख्यानकम् ]
Jain Education International
जंबुद्दीतरभारहवासस्स मज्झखंडम्मि । महुराभिहाणनयरी आसि महीवीढविक्खाया ॥ १२३ ॥ तत्थथि महीनाहो जियसत्त धारिणी पिया तस्स । कइया वि हु मंडीरवणचेइए ऊसवे जाए || १२४ ॥ संपत्तो नरनाहो सपरियणो सावरोहणो तत्थ । केणावि वणियपुत्तेण जवणियंत रियदेवीए ॥ १२५ ॥ आलत्तयर सरंजियनहमणिकिरणावलीहि विच्छुरिओ । रयणाभरणविसिट्टो दिट्टो अंगुट्टगो तेण ॥ १२६ ॥ अंगुट्टओ विजीसे असरिससुंदेरमंदिरं तीसे । अमरीण वि अमहिया सरीरसोहा धुवं होही || १२७|| जइ न इमाए सव्वंग सुंदरावयवमणहरंगीए । पावेमि संगमसुहं ता नियमा होइ मरणं मे ॥ १२८ ॥ इय चितिऊण नाया य धारिणी सा तओ वणिगुण । तव्विरह विहुरियंगेण रायमंदिरदुवारम्मि ॥ १२९॥ गहियं गंधियहट्टं देइ समग्धं स सुन्दरं वत्युं । अंतेउरदासीओ वि तम्स हट्टे ववहरति ॥१३०॥ आवज्जियाओ सञ्चाओ तेण अन्तेउरीण दासीओ । धारिणिदेवीचेडी पियंकरा पुण विसेसेण ॥ १३१ कइया व वणिपुत्ते चेडिया धारिणीए देवीए पारूढगरुयपुलएण पुच्छिया कहसु मह भद्दे ! ॥ १३२॥ को उवेद पढमं पुडए ? चेडीए जंपियं देवी । तो लेहगव्भपुडओ समप्पिओ तेण दासी ॥१३३॥ ती विधारिणी देवी उब्वेढए तयं जाव । ता तत्थ लेहलिहियं पवाइयं एरिसं तीए || १३४ ॥ काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्र !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ १३५|| 'कामेमि ते' इमाई पढमाणि पयक्खराणि नाऊण । सा अवगयले हत्था य चिंतिउं एवमारद्धा || १३६ ||
सिंघरत्यु विसयाण पाणिणो जेहिं मोहिया संता । रागंधनयणजुयला कज्जा कज्जाई न नियंति ॥१३७॥ तं किंपित्थ भुवणोरम्मि पावं न जं अहिलसंति । पुरिसा विसय पिवासापरव्वसा मुक्कमज्जाया ॥ १३८ ॥ भुवणभंतरचित्यग्यिजसहरा ते जियंतुं जियलोए । जे परकलत्तविसए विरत्तचित्ता महासत्ता ॥ १३९॥ ता एस विसयछाविमोहिओ मा विणस्सउ चराओ । इय चिंतिय पुडयकओ लेहो तीए वि पेसविओ || १४०|| जायं मम समीहियमिइ चिंतिय तेण हिट्टहियएण । उवेढिऊण पुडयं पवाइयं एरिसं तत्थ || १४१ ॥ नेह लोके सुखं किञ्चिच्छादितम्यांहसा भृशम् । मितं च जीवितं नृणां तेन धर्मे मतिं कुरु ॥ १४२ ॥ पढमक्खराणि पायाण तेण "नेच्छामि ते" त्ति नायाणि । तो विमणदुम्मणो सो विगयासो चिंतिउं लग्गो ॥१४३॥ नेच्छ परपुरिसमिमा संजायमहासइत्तगुरुगत्र्वा । ता चिट्टिउन सक्को तीए विओगे इह खणं पि ॥ १४४ ॥ अमरा उरीमाणं पेवणं परिवरं पि पियविरहे । पडिहासइ सग्गसमं वल्लहजणजुयमरन्न पि ॥ १४५ ॥ ता किमिह संटिपणं तव्विर हे ? इय विचितिउ चलिओ । गच्छंतो संपत्तो कम्मि विरज्यंतरे स वणी ||१४६ ॥ दिट्टो य सिद्ध उत्तो उज्झाओ तेण निययछत्ताण । नीइ वक्खाणंतेण नेण एयारिसं पढियं ॥ १४७॥
काम धम्मो सत्तुविणासो अतूरमाणम्स | जिणदत्तसावयस्स व जहिच्ओि होइ पुरिसस्स || १४८ || को एसो जिणदत्तो ? ति पुच्छिए ताण कहइ उज्झाओ । आसि वसन्तउरपुरे जिणदत्तो इभसेट्टियुओ || १४९ ॥ अयि जीवा जीव परियाणियपुन्न - पाचपरिणामों । अह अन्नया य दचिणचणाय चंपाए सो पत्तो ॥ १५० ॥ तत् सत्वाहो महेसरो तस्स दुन्नि रयणाणि । चउजल हिसारहारो अवरा हारप्पहा घ्या || १५१ ॥
१६७
For Private Personal Use Only
www.jainelibrary.org