________________
१९२
आख्यानकर्माणकोशे
नीयुत्तं मा भायसु तत्थ गया है सयं भलिम्सामि । मड्डाए अणिच्छंतो वि चालिओ तीए सो गेहे ॥७॥ राया चितइ तावडज चरियमेयाए चेव पेच्छामि । अच्छमु अवरं काही कह सकजं पइसमीवे ? ॥८॥ तिन्नि वि पत्ताणि गिहं तं मोत्तणं सयं विसइ गेहे । सव्वं विहियं किच्चं सिमुपुत्तो पाइओ थन्नं ॥९॥ भणिआ तीण भत्ता सहीए मह छट्टिजागरा हाही । ता जइ कहि पि वला लगइ ता तं भलमु गहे ॥१०॥ इय भणिऊणं दइयं विणिग्गया सिक्खवित्त विङपुरिसं । समग तेण पविठ्ठा पणमिय सेट्टि विडो भणइ ॥१२॥ जिणदत्तसेट्टिगेहं होइ इमं ? सेट्टिणा भणियमामं । ता किं न धणसिरी दीसह ? त्ति कज्जे कहिं पि गया ॥१२॥ संपयमेवाऽऽगच्छइ तुम्भे कत्तो समागयाणि ? त्ति । पुढे पाहुणगेणं भणियं तुह ससुरगेहाओ ॥१३॥ एवं वुत्तो तेसि सेजा-पावरणपमुहपडिवत्ती । ससुरकुलसिणहेणं सगउरवं सेट्टिणा विहिया ॥१४॥ नीसंकं जा सुत्ताणि ताव य छुहाइओ'बालो । रोवइ रइविग्घकरो तीए आणाविओ पासे ॥१५॥ किं एस रुयह ? पुट्टम्मि सेट्टिणा भणियमेयजणणीए । पडियमणागमणमिमो छुहाइओ किं करेमि अहं ? ॥१६॥ तेणुत्तं मह भज्जा वि बालबच्छा तओ धयावेमि । तहविहिए सो मुत्तो सुहेण ताणि वि असेसनिसं ॥१७|| पच्छिमपहरे रयणीप णीणिओ सा वलंतिया वुत्ता । रन्ना भद्दे ! तुह सरिसियाओ कइ मज्झ नयरीए ? ॥१८॥ नायं जहेस राया तीयुत्तं देव ! केरिसी अहयं ? । दत्तयदुहिया एत्थेव जणसमक्खं वसइ गेहे ॥१९॥ सा केरिसिया भद्दे ? कहनु जओ मज्झ कोउगं गरुयं । तीए वुत्तं निमुणसु खणमेगं अवहिओ राया ॥२०॥ इह अस्थि देव ! दत्तयसेट्टी सव्वत्थ सुइसमायारो | तम्स सुया रूयवई सुवियड्डा बालविहवा य ॥२१॥ तं सीलरक्वणकए सेट्टी पासायसंठियं धरइ । भोगंगं तु समग्गं पइदियहं देइ नेहेणं ॥२२॥ सा तत्थऽच्छइ पारूढरूयलायन्नजोव्वणारंभा । उज्जंभमाणमयणा वि अमयणा मयणघरिणि व्व ॥२३॥ अह मयणविहरियंगी अहोवयंतं च सत्थवाहसुयं । जाणावह नियभावं कयाइ केणइ पयारेण ॥२४॥ सो विह तत्थाऽऽगच्छद निच्चं चिय मंचियापओएण। तीए जणएण समं ववहारं कुणइ पीइंच ॥२५॥ तीए सिक्खविओ सो अमुगं पव्वाइयं वसीकाउं। तस्सिस्सिणिवेसधरेणाऽऽगंतव्वं मह समीवे ॥२६॥ जणओ विमीए वुत्तो एगागीए विणोयणनिमित्तं । मह धम्मवंतममुगं पव्वाइं ताय ! आणेसु ॥२७॥ तप्पभिइ तत्थ रायं ! तहा कए जंति तेसि दिवसाणि । न य को वि किं पि जाणइ पेच्छम् तीए वियड्ढत्तं ॥२८॥ अह अन्नया य अन्नं पि काउकामाए तीए नियदइओ । भणिओ को निवाहो एयाए कूडचरियाए ? ॥२९॥ जइ भणसि कमवि अन्नं पवंचमहमायरामि जेण मुहं । अच्छामो तेणुत्तं जं जाणसि तं पिए ! कुणम् ॥३०॥ कल्लमहमागमिस्सामि जक्खजत्ताए जणसमूहम्मि । एवं करेज पच्छा सव्वं सत्थं करिस्सामि ॥३॥ तो तत्थ जणसमक्खं घेत्तु बाहाए सामरिसवयणं । भणिया कि हिंडसि छड्डिएण नियगेहकिच्चेण ॥३२॥ तप्परियणेण भणियं भुल्लो किं भमसि भद्द ! तुममेवं ? । तेणुत्तं सच्चमहं भुल्लो सारिक्खयाए दढं ॥३३॥ तप्पभिई कट्टरकारियाए तं सुणसु जं समारद्धं । परपुरिसेणं छित्त त्ति छोल्लिउं दंतसंपुडयं ॥३४॥ जम्मंतरम्मि घेच्छं कृरमहं सा ठिया पइन्नाए । अढन्नो सयो वि हु जणयाई परियणो तीसे ॥३५॥ अन्नम्मि दिणे जं तीए कृरकम्माए देव ! पारद्धं । कहिउपि तं न तीरइ किं पुण काउं सकरुणाण ? ॥३६॥ फवाइयाए मज्झट्टियाए पजालिऊण पासायं । तब्वेसं घेत्तणं नीहरिया पिययमेण समं ॥३७॥ हाहारवो य जाओ महासईए पसाहिओ अप्पा । सीलम्स रक्खणकए जुत्तमिणं सीलवंताणं ॥३८॥
यत उक्तम्
वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलम्खलितम्य जीवितम् ॥३९॥ पच्चाइओ य लोओ धुत्तीए सयं च भुंजए भोए । जणपयई च पवंचं पेच्छ महाराय ! महिलाणं ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org