________________
२३. व्यसनशत जनकयुवत्यविश्वासवर्णनाधिकारे नृपुरपण्डिताख्यानकम्
नय जुत्तम हियमसरिसमच्छरियस [प्रन्थाग्रम् ७००० १०] बमकलाकुसलं । पावहि तयं वच्छे ! दुहत्यमणुरतभत्तारं ॥२०॥ तप्पट्टचियं नाउं अहो ! छछल्लो तहा वि छन्नं । मा होउ रहस्समिमं ता पञ्चाई पर्वचेमि ॥ २१ ॥ इय चिंतेउ थालीतलधोयणवावडाए तो तीए । पंचंगुलीचवेडाए सा हया पट्टिसम्म ||२२|| पणइ पावे ! वइणीहोउं एवंविहं पर्यपंती । कुलबहुकलंककारिणि ! न लज्जिया निययवेसस्स ||२३|| सा वि विलक्खा जाया पट्टिपहारं इमम्स दरिसंती । पभणड़ न पुत्त ! जोग्गा तुह सा सीलेग दुनिया ||२४|| चित सुदंसणो विहु अहो ! छइल्लत्तमसरिसं तीसे । जं वंचिया वराई पचाई नियपवचेण ||२५|| मह संकेओ दिन्नो कसिणाए पंचमीए रयणीए । ठाणं पुणो न कहियं ता पुणरवि तत्थ पेसेमि ॥२६॥ इय चितिऊण पभणड़ पञ्चाई ठाणजाणणनिमित्तं । जइ सीलवई तह वि हु गंतूणं भणलु इगवारं ||२७| सागंतुं तं पण सुमहुरवयणेहिं चितए सा वि । किं एसा पट्टविया पुणो वियद्वेग इह तेण ? ||२८|| हुं नायं संकेाणं न मए पयासियं किंपि । इहि पि ता पयासेमि चितिउ भणइ सा रुसिउ ॥२१॥ आ पावे ! निल्लज्जे ! तं भग्गमणोरहे ! दुरायारे ! । नित्रभच्छिया वि एवं समागया पुणरवि किमत्थं ? ||३०|| निभच्छिण एवं निरवयणेहिमद्धचंदेण । गाढं गलत्थिऊणं असोगवणियाए दारेण ॥ ३१ ॥ निम्सारिया समाणी साहइ सव्वं पि तम्स सो भणइ । जइ एवं ता अम्मी ! निन्नेहाए न मह कच्चं ॥ ३२ ॥ अह सो संयदिणे पत्तो रयणीए अढरत्तम्मि । । भत्तारं रंजेउ सा वि य विहिप्पयारेहिं ||३३|| तंतु पत्ता असोगणियाए विडसमीवम्मि । तेण सह विसयसोक्खं उवभुंजड़ विविहभंगहिं ॥ ३४ ॥ अइसुरयगुरुपरिस्समखिन्नाई दो वि जाव सुत्ताइ । ताव तहिं संपत्तो ससुरो ससरीरचिंताए ॥ ३५ ॥ जारेण समं पेच्छ निययवहुं निद्दपरवसं तत्थ । तो सो चिंतइ हियए सुता एसो न मह पुत्तो ||३६|| जाए पभायसमए न हु एसा मन्निहि त्ति तो घेत्तुं । साहिन्नाणनिमित्तं चरणाओ नेउरं जाइ ||३७| घेतं तं दट्टु, भयभीया उट्टवित्तु तं पुरिसं । साहेइ तयं सव्वं भणइ जहा जाहि तुममिहि ||३८|| समए मह साहेज्जं कायव्वं बुद्धिपगरिसेण तए । तम्मि गए सा सणियं गंतुं भत्तारसेज्जाए ||३९|| निसियइ खणंतरेणं उट्टावेऊण पभणए कंतं । अह पिययम ! मे धम्मो असोगणियाए ता जामो ॥४०॥ परमत्थमजाणंतो तीए समं सोविओ गओ तत्थ । मुत्तं जाणित्तु तयं उट्टा वित्ता भइ एवं ॥ ४१ ॥ किं एस कुलाया तुम्हाणं ? जेण निययवहुयाए । नियपइणा सह सुत्ताए नेउरं गिन्हाए ससुरो || ४२ ॥ सो पण वीसत्था सुसु पिए ! अप्पिही पभायम्मि । सा भणइ संपयं चिय मग्गसु मह नेउरं नाह ! ||४३|| ताओ न चेव दूरे न गमिस्स तं कहिंपि तेणुत्ते । पभणइ सा वि हु एवं महाकलंकी इमो होही ||४४ ॥
म साहीणम्मि पिए ! वयणिज्जं तुज्झऽवुज्झ को कुणइ ? । सा भणइ पिय ! विवागं पभायसमयम्मि जाणिहिसि ||४५ ||
एवं जंपताई सुत्ताई जाव तत्थ खणमेगं । ताव पभाया रयणी परिगलिओ तारयानिय ॥ ४६ ॥
जाए पभायसमए नियपुत्तं संठवित्तु एगते । सेट्टी साहइ सव्वं निमाए वृत्तंतमाह सुओ || ४७|| ताय ! अहं सो सुत्तो न हु अन्नो पुण वि पभणए सेट्टी । पुत्त ! तुमं गेहंते नियपल्लं कम्मि पागुत्तो ॥ ४८ ॥ तो पंचनंदिणा पुणवि भणियं ताय ! तुम्ह विद्धत्ता । नयणा नयंति न तहा न हु तेणं लक्खिओ अहह्यं ॥ ४९|| एवं पुणो विभणिओ जाव न पत्तियह कवि तं जणओ । ता भिउडिभंगभामुरवयणो भणिउं समादत्तो ॥ ५० ॥ भुल्लो सि ताय ! तं नियवहुए सुत्ताए मज्झपासम्मि । अलियमिणं जंपतो न लज्जिओ निययपलियाणं ॥ ५१ ॥ एवं पंताणं पिय- पुत्ताणं समागया बहुया । जइ एवं ता सुद्धा गिहिस्सं अन्न-पाणमहं ॥ ५२ ॥ मिलिओ य सयणवग्गो तीए सच्चो वि मलिणमुहछाओ । समुरकुलेणं सद्धि समागओ पउरपुर लोगो || ५३ ॥ सा भइ ताय ! साहसु सुज्झवणं मज्झ अइदुसज्यं पि । समुरो न जाव जंपइ ता भणियं पउरलोएण || ५४ ||
१. महघम्मो २० ।
Jain Education International
१८६
For Private Personal Use Only
www.jainelibrary.org