________________
१८८
आख्यानकमणिकोशे
जह एएहिमसज्झं इंदियवसगेहिं पावियं दुग्वं । तह अन्नो वि हु पावइ ता तेसिं निग्गहं कुणह ॥१॥ रम्यं यदक्षजसुखं परिकल्पयन्ति, मूढारतकद व्यसन-विघ्नशतोपगूढम् । कृपोपदवटपादपपादलग्नमोपलब्धमधुबिन्दुसमान मल्पम् ।।२।। ॥इति श्रीमदाम्रदेवसूरिविरचितवृत्तावास्यानकमणिकोशे इन्द्रियवशप्राणिदुःख
वर्णनो द्वाविंशतितमोऽधिकारः समाप्तम ॥२२॥
[२३. व्यसनशतजनकयुवत्यविश्वासवर्णनाधिकारः ] ___ इन्द्रियवशगम्य मुखमल्पमित्युक्तम् । तद्वश्यता च प्रायः प्राणिनो युवतिभ्यो भवति, ताश्च दुःखहेतुत्वाद् विश्वासस्थानमेव न भवन्तीत्येतदाह
जुवईसु न वीसासो कायव्यो पयइकुडिलहिययासु ।
नेउरवंडिय-दत्तयदुहिया-भावट्टियासुं व ॥२६॥ अम्या व्याख्या-'युवतिपु' महेलासु 'न' नैव 'विश्वासः' हृदयसमर्पणं कर्तव्यः' विधेयः । कीदृशीपु 'प्रकृत्या' स्वभावेन 'कुटिलहृदयासु' वक्रचित्तासु । दृष्टान्तानाह-नूपुरपण्डिता च-श्रष्ठिवधूः दत्तकदुहिता च -दत्तकश्रेष्ठिमुता भावट्टिका च श्रेष्ठिसुतैव तास्तथोक्ताः तास्विवेत्यक्षरार्थः ॥२९॥ भावार्थश्चासामप्यान्यानकगम्यः । तानि चामूनि । तत्र क्रमाप्राप्तं तावद् नूपुरपण्डिताख्यानकमारभ्यते । तच्चेदम्
नामेण वसंतपुरं नयरं सुपसिद्धमत्थि जम्मि सया । लयपरिकलिओ वि हु अलयसंजुओ गाइणीसत्थो ॥१॥ तम्मि य असंखसंखो पउरगओ णेगपवरबलभद्दो । उवहसियपउमनाहो जियसत्तू नाम नरनाहो ॥२॥ परिवसइ देवदत्तो सेट्ठी तम्मि उ विसिट्टगुणजुत्तो । सोहम्ग-रूय-लायन्नगुणनिही तस्स पवरसुया ॥३॥ अवरो कुमारनंद निवसइ मइविहवलद्धमाहप्पो । रूवेण पंचबाणो तम्स सुओ पंचनंदि त्ति ॥४॥ परिणीया सा तेणं महाविभूईए नेहसारेण । तीए सह विसयसोक्खं उवभुंजइ निच्चमणुरत्तो ॥५॥ अह अन्नया कयाई ण्हाणत्थं सा गया नई कहवि । मज्जंति तं दटुं अह एगो चिंतए तरुणो ॥६॥ सो च्चिय जयम्मि धन्नो जो एयाए सपक्खगणकलिओ। अहरदलवयणकमले छप्पयलीलं समुव्वहइ ॥ सो च्चिय जयम्मि जाओ गुणकलिओ निम्मलो वि सो चेव । जो एयाए विलसइ विउले हारो व्य थणव? ॥८॥ एवं विचिंतयंतो निव्भरअणुरायरंजिओ अहियं । तीसे अणुरायपरिक्खणत्थमेसो इमं पढइ ॥९॥ सुण्हायं ते पुच्छइ एस नई मत्तवारणकरोरु ! । एए य नईरुक्खा अहं च पाएमु ते पडिओ ॥१०॥ तं सोऊणं गाह वलंतसकडक्खचक्खुबाणहि । चिधंती तं तरुणं वियदयाए इमं पढइ ॥११॥ सुभगा हंतु नईओ चिरं च जीवंतु जे नईरुक्खा । मुण्हायपुच्छगाणं घत्तीहामो पियं का ॥१२॥ तभावं नाऊणं तम्गेहाईण जाणणनिमित्तं । तीए सह आगयाणं डिंभाण फलाणि सो दाउं ॥१३॥ पुच्छइ गेहाईयं ताणि वि साहंति सुद्धभावा उ । तं सव्वं तप्पुरओ तत्तो सो चिंतए एवं ॥१४॥ तविरहजलणजालाकरालकवलिजमाणमच्चत्थं । कह निव्ववेमि तीए संगमसलिलेण अत्ताणं ? ||१५|| इय संगोवायमिमो चितंतो अहियमुवयरेऊणं । पेसइ पुव्वपरिच्चियपब्वाईतीए गेहम्मि ॥१६।। सा तत्थ गया दिट्टा इंती भिसयाइवावडकरग्गा । काऊण तप्पणामं दाऊणं आसणं तत्तो ॥१७|| पुच्छइ भगवइ ! किं दिट्टमेस्थमच्छरियमसरिसं किंपि ? । सा भणइ दिट्टमामं वच्छे ! एत्थेव नयरम्मि ॥१८॥ वहु आह कहमु भयवइ ! अच्छरियं मज्झ जं तए दिटुं । पञ्चाइयाए भणियं सुदंसणो नाम सेट्टियुओ ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org