________________
१८६
आख्यानकमणिकोश
यत:
स्वं मांसं परमांसेन यो वर्धयितुमिच्छति । वृद्धि न लभते सोऽपि यत्र यत्रोपपद्यते ॥१५॥ आयुःक्षयो भवति तस्य दरिद्रता च, नैवान्यजन्मनि भवेत् कुल-जातिलाभः । मांसाशिनो हतमतेविफल क्रियस्य, स्यान्नीचकर्मकरणोदरपणं च ॥१६॥
तथा
मां स भक्षयिताऽमुत्र यस्य मांसमिहादम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीपिणः ॥१७।। तं सोऊण नराओ पडिबुद्धो कुगइगमणजायभओ । सइ मंसभक्खणाओ विणियत्तो जायधम्मरई ॥१८॥
॥ नरादाख्यानकं समाप्तम् ॥६६॥
इदानी सुकुमारिकाख्यानकं व्याख्यायते । तद्यथा
चंपापुरीए राया जियसत्तु सत्तुसमरसंहारो । सरयरयणियरकंता कंता सुकुमालिया तम्स ।।१।। तो तीए कमलकोमलसरीरफासेण मोहिओ अहियं । अणवरयसुरयवावारहरियहियओ महाराया ।।२।। अवमन्निय अवरोहणरमणीनियरो विमुक्तकरिकीलो । परिचत्तवरत्थाणो दूरीकयमंतिपउरजणो ॥३।। अगणियजणाववाओ परिहरियहिओवएससंघाओ । अवगन्नियगुरुवयणो अवहत्थियसत्थपरमत्थो ॥४॥ अगुणियकलाकलावो अदिन्नबंधुयणदंसणालावो । परिचत्तधम्मकम्मो अवमाणियमित्त-पुत्तगणो ।।५।। अकलियनियबलमाणो अजणियबंदियणदाणसम्माणो । अन्नायसत्तुमंडलबावारो अकयकायव्यो ।।६।। किं बहुणा भणिएणं ? तच्चित्तो तम्मओ व्य संजाओ । तप्फासलालसो सो निग्गच्छइ नावरोहाओ ॥७॥ राया मयणमहागहगहिओ त्ति असेससत्तसंघाओ। चंपेइ चउप्पासं तद्देसं विहियसन्नाहो ॥८॥ खत्ते खणंति चौरा धाडि पाडिति चरडचक्काणि । बंदंति वंदियगणा वणियजणं दविणलुद्धमणा ॥९॥ तोडंति जुवइकन्ने जूयारा कणयकुंडलनिमित्त । गंठिच्छेया गंठिं छिंदित्ता झत्ति नासंति ॥१०॥ सेवंति पारदारियनियरा निस्संकमेव पररमणि । किं बहुणा ? सव्वा वि हु नयरी असमंजसा जाया ॥११॥ न य कोइ सुहं निदं पावइ भुंजइ न कोइ सोक्खेण । एगागी न य कोइ वि नयरीमज्झम्मि परिभमइ ॥१२॥ पेयवणं व मुभीमं पुरि पलोएइ विमलमइमंती । चिंतह अहो ! विणटुं रजं ता कीरउ किमत्थ ? ॥१३॥ परिहरइ विसयवसणं न निधो सुइरं पि पभणिओ वि मया । ता दिज्जर रायसिरी कुमरम्स विचिंति एवं ॥१४॥ पभणइ तो एगते कुमरं मंती जहा महाराया । नीइनिवारियविसयासत्तो हारेइ रज्जसिरिं ॥१५॥ तुम्हारिसा वि जइ किर निययकुलक्कमसमागयं लच्छि । समुविक्खंति तओ सा गिण्हेयव्या रिऊहिं सुहं ॥१६॥ तो निव्वासिय पियरं कुमार ! समलंकरेसु रायसिरिं । जेण तुह पायपायवछायाए सुहं वसइ लोगो ॥१७॥ जं भणइ महामंती करेमि तं पभणिए कुमारेण । मंती पहिहियओ महापसायं पयंपेइ ॥१८॥ तत्तो अप्पायत्ता कुमरेण कया समग्गसामंता । राया वि तीए जुत्तो जोगजुयं पाइओ मइरं ॥१९।। तो मयमत्तो सुत्तो उप्पाडित्ता निउत्तपुरिसेहिं । देवीए जुओ मुक्को पल्लंकठिओ महारन्ने ॥२०॥ रुरु-रोज्झ-सीह-सम्बर-सदूलविमुक्कघोरवोंकारे । बद्धं च तम्स वत्थे पत्तं एवं लिहेऊण ॥२१॥ वसणासत्तो त्ति तुमं कलिऊणं सयलनवरलोएण । मुक्को देवीए समं एयम्मि महाअरन्नम्मि ॥२२॥ ता एयं नाऊणं न हु वलियव्वं तए इओहुत्तं । ......... “य नाउं कुण जहाजुत्तं ॥२३॥ मयरामयपज्जते पच्चागयजीविओ व्व नरनाहो । उचलद्धचेयणो सो पेच्छह घोरं महाअडविं ॥२४॥ किं इंदियालमेयं इय चिंततेण पत्तयं विटुं । उच्छोडिऊण वायइ अवगयतत्तो तओ राया ॥२५॥ जंपइ य पिए ! चत्तो त्ति अहममच्चेण दुट्टचित्तेण । ता मज्म रायलच्छी को गिण्हइ मइ जियंते वि ? ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org