________________
१८४
आख्यानकमणिकोशे समरे मरंति जलण विसंति निवदंति गिरिसिरम्गाओ।जे उण करणाणि जिणं ति तियण ते जणा विरला ॥२०॥ जम्हा ---
जाण रमणियणभमुहाधणुनिग्गयसियकडक्खभल्लाहिं । सीलकवयं न भिन्नं नमो नमो ताण वीराणं ॥२१॥ ता भद्द ! संपयं पि हु सुगुरुसयासम्मि वच्च दुच्चरियं । आलोइऊण सम्मं संजमभारं समुबहमु ॥२२॥ इय तीए सिक्खविओ भट्टपइन्नो विलक्खवयणो सो । अणुसासिओ सगुरुणा पडियसल्लो वयं चरइ ॥२३॥ तह सव्वं नेयत्वं आवम्सगविवरणाओ वित्थरओ । इह गंथगोरवमया वित्थरओ नो मग भणियं ॥२४॥
॥ उपकोशागृहगततपस्व्याख्यानकं समाप्तम् ॥६६॥ स्यान्मतिः-इन्द्रियाणां समाहितपूरणन मुखितम्य पूर्वदोषासम्भव इति एतदपि नास्ति, यत आह
जो होइ इंदियवसो सुहमप्पं तस्स दुक्खमइबहुयं ।
भद्दा-माहुर-निवसुय-नराय-सुकुमालियाणं व ॥२८॥ अम्या व्याख्या---'यः' मूढः प्राणी 'भवति' जायते 'इन्द्रियवशः' करणपरतन्त्रः 'सुखं शर्म 'अल्पं' म्तोक 'तम्य' इन्द्रियवशगम्य 'दुःखं' तद्विपरीतं 'अतिबहुकं प्रभूतम् । दृष्टान्तानाह-भद्रा च-श्रेष्ठिभार्या माथुरश्च-मथुराभवो वणिक्तनयः नृपयुतश्च राजपुत्रो गन्धप्रियकुमारः नरादश्च--नरमांसभक्षको नृपः सुकुमारिका च-नृपभार्या तास्तथोक्तास्तासामिव इत्यक्षरार्थः ॥२८॥ भावार्थम्त्वाख्यानकेभ्योऽवसेयः । तानि चामूनि । तत्रापि तावत् क्रमागतं भद्राख्यानकमभिधीयते । तच्चेदम्
आसीह वसंतपुरे छंदम्मि व पवरजइसमाइन्ने । नरगणकलिए बहुवित्तसंजुए पयपहाणम्मि ॥१॥ अणुसरियविवुहमग्गो पुव्वाभासी पहाणसत्तिजुओ । धणनाम सत्थवाहो निवसइ अणुहरियदिवसयरो ॥२॥ पयईए बुद्धिजुया सुपच्चया सुम्सरा य गुणकलिया। तस्स य भद्दा भज्जा सुपयां वायरणवित्ति व्व ॥३॥ अह अन्नया य धणओ भई मोत्तण निययगेहम्मि । अत्थोवजणकर्ज संचलिओ अवरदेसम्मि ॥४॥ तदासीओ अन्नम्मि वासरे हट्टमज्भयारम्मि । कजेण गया केणवि उम्सूराओ पडिनियत्ता ॥५॥ अंबाडियाहिं ताहिं भणियं मा कुप्प सामिणि ! तमज्ज । जेण निमित्तेण टिया इत्तियवेलं तयं सुणसु ॥६॥ नामेण पुप्फचूलो महुरसरो मुणियगीयविनाणो । नियगीयपरवसीकयअसेसपुरनारि-नरनियरो ॥७॥ सो गायंतो दिट्टो कलकंठो विरहि विहिय उक्कंठो । तम्गीयपरवसाणं जाया अम्हाण वेल,त्ति ॥८॥ तं निसुणिऊण तत्तो पभणइ भद्दा कया वि अम्हं पि । दरिसेयव्वो त्ति पयंपियम्मि तं ताहि पडिवन्नं ॥९॥ अह अन्नदिणे कत्थइ पारद्धा देउले महाजत्ता । नियदासीहि समेया समागया तत्थ भद्दा वि ॥१०॥ एत्तो य पुप्फचूलो सयलं रयणिं पि गाइउं खिन्नो । देवउलपिट्ठिभाए चिट्टइ जा निन्भरं मुत्तो ॥११॥ कुणमाणाए पयाहिणमेसो भद्दाए दंसिओ ताहिं । सो एस पुप्फचूलो सामिणि ! गंधविओ सुयइ ॥१२॥ दट्टण तं विरूवं कसिणं उदंतुरं कविलकेसं । पभणइ भद्दा जस्से रिसाऽऽगिई को गुणो तम्स ? ॥१३॥ इय एवं जंपंती उब्बिग्गा तम्मि सा विरूवम्मि । निट्टीविऊण तत्तो तट्ठाणाओ गया सगिह ॥१४॥ पच्छा तप्पुरिसेहिं निवेइए तीए वइयरे तस्स । तो सो कुविओ विरइय धणचरियं गीयबंधेण ॥१५॥ जह भद्दाए नियगिहं भलावि परियणेण सह चलिओ । जह अवरदेसनरवइपसायदाणेण लद्धजसो ॥१६॥ विढवित्त भरिदव्वं नियदेसं पड़ जहा पडिनियत्तो । जह नियगेहे पविसइ तह गायइ महरमेसा वि ॥१७॥ पियविरहजलणजालाकरालिया हरियहिययवाबारा । तम्गीयसवणविवसा जाणइ किर एह मह भत्ता ॥२८॥ पविसह गिहाम्म ता जामि सम्मुहा इय विगप्पियं तरसा । उवरिमतलाओ मेल्लइ विवसा सव्वंगमत्ताणं ॥१९॥ ताव सहस त्ति पडिया मुक्का पाणेहिं पुष्फचूलो वि । तज्जीवियं व घेत्त नट्टो अन्नत्थ चोरो ब्व ॥२०॥
॥ भद्राख्यानकं समाप्तम् ॥६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org