________________
[२२. इन्द्रियवशवर्तिप्राणिदुःखवर्णनाधिकारः ] कुसंसर्गि-मुसंसर्गिवशाद दोप-गुणावभिहितौ। कुसंसगिदोपश्चेन्द्रियवशगानां भवतीत्यतो गुणम्थिनैरपि तद्विश्वासा न विधेय इत्यमुमर्थमभिधित्सुराह
वीससियव्यं न य इंदिएसु तव-नियमसुट्ठिएहिं पि ।
जह उवकोसगिहगओ महातबस्सी वि संखुहिओ ॥२७॥ व्याख्या--'विश्वसितव्यं विश्वासः कर्तव्यः 'न च' नैव 'इन्द्रियेपु' इन्द्रिय विषये पु तपो-नियमसुम्थितैरपि आम्तामपरैः इत्यपेरर्थः अत्रार्थ । दृष्टान्ताना(न्तमा)ह-'यत् यस्मात् कारणाद'उपकोशागृहे' कोशालधुभगिनिवेश्मनि 'गतः' स्थितः 'महातपम्यपि' विकृष्टतपश्चरणशोषितोऽपि 'संक्षभितः धर्मात म्खलित इत्यक्षरार्थः ॥२७॥ भावार्थस्त्वाम्यानकगम्यः । तच्चेदम्
नंदंतयम्मि नवमम्मि वट्टमाणम्मि नंदनिवइम्मि । कप्पयवंसपभए सयडाले मंतिणि मयम्मि ||२|| तह पञ्चइयम्मि पवित्त-थूलभदम्मि धूलभद्दम्मि । संभ्यविजयपासम्मि तम्मि गच्छम्मि खमगतिगं ॥२॥ एगो सिंहगुहाए सप्पबिले मंडुकासणे तइओ । चउमासियम्मि नियमे एएहिं तिहिं वि पडिवन्ने ॥३॥ चिरपरिचियाए सरसाए गाढपेमाणुरायरत्ताए । सिंगारकोवियाए रूवाइगुणेहिं अहियाए ॥४॥ कोसावेसाए गिहे करणजयट्ठाए निच्चभुत्तीए । विहियपइन्ने सिरिथूलभद्दसाहुम्मि पजंते ॥५॥ गुरुपडिवत्तिं दटुं समच्छरो बीयवरिसयालम्मि । सीहगुहाइत्तमुणी आगच्छड वेसभवणम्मि ।।६।।
तीए, भइणी भणिया तह खोहसु जह न होइ वयभंगो। तीए कडक्वविक्खेवमाहिओ जाव सो खुहिओ ॥७॥ जओ
उप्पयउ गयणमग्गे रुंजउ कसिणत्तणं पयासेउ । तह वि हु गोबरईडो' न पावए भमरचरियाइं ॥८॥ तथा
अहो ! का काकानामहमहमिका हंसविहगैः ?, सहामर्षः सिंहैरिह हि कतमो जम्बुकतुकाम् ? । बत ! स्पर्धा कीदृक् कथय कमलैः सैवलततेः ?, सहाऽसूया सद्भिः खलु खलजनस्यापि कतमा ? ॥९॥ तीए जहा पेसविओ कंबलरयणस्स जायणनिमित्तं । पाउसकाले नेपालबिसयनरनापासम्मि ॥१०॥ तं जह कंबलरयणं समप्पियं तीए जह नियंतस्स | खित्तं असुइट्टाणे सोयंतो तं च सिक्खविओ ॥११॥ भयवं : तं मुइदेहो सीलालंकारभूसिओ सययं । मह असुइसरीरवसा तुम पि एयारिसो होसि ॥१२॥
ता तं एयं सोयसि न उगो गुणरयणरुइरमप्पाणं । ता इयगए वि भयवं संभरसु पवित्तनियपयविं ॥१३॥ किंच
सीलु सुनिम्मलु दोहकालु तरुणत्तणि पालिउ, भाण-ऽज्झयणिहिं पावपंकु तवचरणिहिं खालिउ । इय हालाहलविससरिच्छ विसयास निवारहिं, उज्जलवन्नु सुबन्नु धम्बिउ मं फुक्कई हारहि ॥१४॥ अभसिउ वीरपइन्नाण बरु, आवजिउ मुणिगुणहं गणु । ता संपइ उवसमि धरहि मणु, आवइ तुरिरं जर-मरणु ॥१५|| ता मुणसु भो महायस : इंदियवसगम्स अत्तवियलम्स । सिरिथूलभद्दमुणिणा का तुह सह तेण समसीसी ? ॥१६॥ पच्छम् मह भइणीए सोहग्गखणीए रइ वियड्डाए । पयडियमयणवियाराए पइदिणं दिढपइन्नो सो ॥१७॥ वाओलीए मंदरगिरि व्ब निकंपझाथिरचित्तो । तिलतुसमेत्तं पि हु नेय चालिओ अहह ! स महप्पा ।।१८।।
तं पुण मए वि अद्दिगुणसरूवाए बोहिओ एवं । ता पुरिसाणं पच्चक्खमंतरं दीसए गरुयं ||१९|| अवरं च---
१. ०रकीडो २०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org