________________
१८२
आख्यानकमणिकोशे नंष्ठा गजा ततः स्थानाद गतो यावत् तपोवनम् । तावत् तत्र शुकोऽवादीदतैत मुनिपुङ्गवाः ! ॥७॥ ग्विन्नोऽतिथिः समायातो विधत्तातिथ्यमजसा । ततो राजा तकच्छत्वा तदन्तिकमशिथियत् ॥८॥ अथो राज्ञा शकः पृष्टम्त्वत्समोऽन्यो मयेक्षितः । परमन्तरं महद विद्मो न हेतुं सोऽभ्यधाच्छकः ॥९॥ माताऽप्येका पिताऽप्येको मम तम्य च पक्षिणः । अहं मुनिभिरानीतः स च नीतो गवाशनैः ॥१०॥ गवाशनानां स गिरः शृणोति, अहं तु राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद भवताऽपि दृष्ट, संसर्गजा दोप-गुणा भवन्ति।।११॥
॥वरशुकाख्यानकं समाप्तम् ।।६४॥ अधुना कम्बल-सवलाख्यानकं व्याख्यायते । तद्यथा
अस्थि महुरापुरीए पासजिणसरपवित्तियधगए । नामेणं जिणदासो जिणदासी साविया तस्स ॥१॥ सो य करिसो ?
जीवाइपयत्थविऊ जिणपवयणरागरत्तमिज-ऽट्टी । धम्माओ न चालिज्जइ देवेहिं जक्ख-रक्खेहिं ॥२॥ पंचहि अणुव्वएहिं गुणव्वएहिं च तिहि वि परिसुद्धो । बहुबीय-ऽणंतकाइय-कम्मादाणाण वि नियत्तो ॥३॥
सामइयमुभयसंझं चीबंदण-पूयणं च तिक्कालं । अट्टमि-चउद्दसामु य च उब्विहं पोसहं कुणइ ॥४॥ • असणं पाणं पत्तं उवस्सयं सयणमासणं वत्थं । ओसहमाई वियरह अतिहीणं संविभागम्मि ॥५॥ पढइ मुणइ गुणइ य एगग्गो झायए नमोक्कारं । तव-नियम-भावणाइमु सावगकिच्चेसु उवउत्ती ॥६॥ तेहिं पञ्चक्खायं जामीयं चउपयम्स सव्वम्स । गिण्हंति दहियमाइय निच्चं गोउलियहत्थाओ जाया सिणेहबुद्धी परोप्परं तसिमित-जंताणं । गोउलियविवाहम्मि य कयाइ सोहा कया तेहिं ॥८॥ वत्थाऽऽरणाईहिं तेहिं य तुमुहिं तम्स सट्टम्स । उवणीया सियवन्ना गोणजुवाणा दुवे परमा ॥९॥ सो भणइ मझ नियमो परिम्गहे चउपयम्स काउंजे । ताणि पुणो तम्स गिहे बंधित्त गयाणि सट्टाणं ॥१०॥ सो वि य सड्डो चिंतइ बाहिं मुक्का इमे उ लोगेहिं । वाहिज्जति चरंति य अफासुयं हरियमाईयं ॥११॥ तो ते गिहट्टियाणं फास्यचारीए गलियमुदएणं । खाणेण य सो तेसि करेइ सव्वं पि अक्खूणं ॥१२॥ अट्टमि-च उद्दसीमुं उववासं करिय धम्मसत्थाइं । वाएइ तेसि पुरओ ते सन्नी ताणि सोऊणं ॥१३॥ भद्दयचित्ता जाया जद्दिवसं सावगो न जेमेइ । तदिवसं मुहभावा आहारं ते वि वज्जंति ॥१४॥ सडम्स तेसु जाओ बहुमाणो समहिओ सिणेहो य । उवसंतप्पा एएभावियचित्त त्ति नाऊणं ॥१५॥ भंडीरवणे जत्ता जाया नीया य ते अपुच्छाए । सावगमित्तेण तहिं जोएत्ता नियफिरिवाए ॥१६॥ अन्नम्स एरिसो नत्थि एव सिंगारमुव्वहंतेण । अन्नन्नेहि य सद्धिं धवाडिया ते य वसहेहिं ॥१७॥ ते य बलिद्दा छिन्ना सङ्कुगिहे तेण आणि बद्धा । न चरंति ते य उदयं पियंति अइविहुरसव्वंगा ॥१८॥ विनायवइयरेणं सड्डेण य खिजिउ बहुपयारं । भत्तं पच्चक्खाविय दिन्नो तेसिं नमोकारो ॥१९॥ तो मरिउ सुहभावा नागकुमारा महिड्डिया जाया । उत्तमजणसंसग्गी एवंगुणकारिया होइ ॥२०॥ उत्तमगुणसंसग्गी जह एएसिं गुणावहा जाया। तह अन्नम्स वि जायइ ता एईए कुणह जत्तं ॥२३॥
॥ कम्बल-सबलाख्यानकं समाप्तम् ॥६५॥ कंबल-सबलकहाणयमेयं बीयं तु चंदणज्जाए। 'कविविरइयमेव मए गुरुबहुमाणाओ लिहियमिमं ॥२॥
वैदग्थ्यमावहति धर्ममतिं विधत्ते, सद्योगतां प्रथयति प्रशमं करोति ।
कीर्ति च शुभ्रशरदभ्ररुचिं तनोति, साङ्गत्यमुत्तमजनम्तदतः कुरुध्वम् ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचिवृत्तावाख्यानकमणिकोशे उत्तमजनसंसर्गिगुणवर्णन
एकविंशतितमोऽधिकारः समाप्तः ॥२१॥
१. एतदाख्यानकमणिकोशकर्तृश्रीनेमिचन्द्रसूरिविरचिते प्राकृतमहावीरचरित्रे इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org