________________
१८१
२१. उत्तमजनसंसर्गिगुणवर्णनाधिकारे वरशुकाख्यानकम् अह कइया वि पुरोहियजायाए तीए रइविलासाए । गम्भाणुभावजणिओ संजाओ दोहलो अहमो ॥६८॥ रायसुयं कीलंतं दट्टणं पंचबरिसदेसीयं । जाणइ मणम्मि एसा जइ मंसमिमम्स भक्खेमि ॥६९॥ तं साहि उमचयंती संजाया दुब्बलंगिया अहियं । पुट्टे अविसिट पि हु कहियं कह कह वि तं पइणो ॥७॥ तेणुत्तं किमसंगयमहामयं मयणु ! पूरयिम्सामि । कीस किसोयरि ! न कहियमेत्तियकालं विणा कज्ज ॥७॥ कुमरं गोविय दिन्न मंसमिम ए सुसाउरममवरं । तो सा परियवंछा मुहेण तं गम्भमुन्वहइ ।।७२।। साराविओ कुमारो भोयणसमयम्मि जाव नरवइणा । कत्थ वि य तो न लद्धो नयरम्मि गवेसिओ वेसो ॥७३॥ तं वइयरमायन्निय गणिया धणियं धसक्किया हियाए । दुहिया दुक्कियकम्मं निदिउमप्पाणयं लग्गा ||७४|| बलि किजउ मह जम्मो किं न मया अकहिऊण पावमिमं ? । किं जीविया करिम्सं भक्खिय तं पुत्तनररयणं ।।७।। ता पुच्छिउं मणोरहसेट्टिमवायं करेमि किंपि अहं ? । जा नरवइपासाओ मह पइणो न भवइ अणत्यो ॥७६।। तो गंतूणं गुज्झं निवेइयं सेट्टिणो अणेणावि । पेच्छ विरूवं केरिसमावडियमिमं ? ति चिंतेउं ॥७७॥ धीरा होमु समग्गं सुत्थमहं काहमिइ पयंपतो । जाव न वच्चइ ता सिग्यमेव गंतु निवसयासे ||७८|| भणियं सदक्खमेईए देव ! पावं मए कयं एयं । ता मरिसस पसिऊणं अवराहं मझ पावाए ॥७९॥ इय जाच पायवडिया मरिसावइ ताव सेटिणा भणियं । मह गेहम्मि रमंतो दद्दरपडिओ मओ कुमरो ||-०॥ एव खमावंताणं दुण्ह वि निवई समागओ विप्पो । पभणइ जइ सच्चमिमं मह दोसा ता मओ कुमरो ॥८१॥ नियगरुययाए सामिय ! मह दोसावणयणत्यमेयाणि । भुल्लाहराणि बोलंति देव ! ता कुणमु जं जुत्तं ॥८२।। ता जायपच्चओ सो सव्वेहिं खमाविओ पयत्तेण । पभणइ जइ एवमिमं तो खमियं तुह मए मित्त ! ॥३॥ जेणस मज्झ भवओ लाभो रज्जाइओ निरवसेसो। किं बहुणा ? मम संपइ पविट्ठमामलयमेगमिमं ॥८४॥ इय वयणं सोऊणं पुरोहिओ नियमणे विचिंतेइ । सव्वेसिं गरुयत्तं विसेसओ राइणो जेण ।।८५।। सो तारिसगुणभवणं देवकुमारोवमो सुओ पढमो । आमलगमोल्लपरिकप्पणाए गणिओ गुणड्रेण ॥८६॥ ता सव्वहा वि मुयं संपइ मह परिणयं जणयवयणं । एवं मणयं सत्थाणि जाव जायाणि सच्चाणि ||८|| तो विन्नतो बीए दिणम्मि विप्पेणमज्ज सैपरिजणो । घरभोयणकरणेणं सपसाओ होउ मह देवो ॥८८॥ तहविहिए विहिपुव्वं भोयावेडं सपरियणं रायं । भुत्तुत्तरे य तत्थ वि वीसंताणं सुसत्थाणं ।।८९।। केऊर-कडय-कुंडल-महरिहहार-ऽद्धहारमाईहिं । आहरिऊण कुमारं रन्नो अंके निवेसेइ ॥२०॥ तं पासिऊण राया लज्जाए अहोमहो ठिओ जाय । ता भणियं पहु ! किमयं हरिसट्टाणे वि हु विसाओ ॥११॥ हरिसट्टाणं मह मित्त ! केरिसं ? जम्स मोल्लमवि नन्थि । तं आमलगं मोहाऽमहियमहम्मेण जेण मए ॥१२॥ तो तेण जणयवयणं संसग्गिगयं पयासियं सव्वं । तं सोउं सव्वो वि हु रायाई रंजिभो लोओ ॥१३॥ भोत्तणं रज्जसिरिं उत्तमसंसम्गिजायबमाणा । संपत्ता सव्वे वि हु गुणबहुमाणेण सुगईए ॥९४॥छ।।
॥प्रभाकराख्यानकं समाप्तम् ॥६३॥ इदानीं वरशुकाख्यानकमाख्यायते । तद्यथा
अस्ति काचिदरण्यानी विस्फूर्जल्खड्गभीषणा । सिंहनादकृतोत्कम्पा दुर्गा सयामभूरिव ॥१॥ सङ्घटितशुद्धवंशा विराजिगुणसङ्गता । फलाट्यविस्फुरबाणा धनुर्यष्टिरिवासमा ॥२॥ युग्मम् ॥ तस्यां समुन्नमच्छाखे साधाविव तरौ क्वचित् । एका शुकी सदाकारा समास्ते भर्तृसङ्गता ॥३॥ अन्यदाऽसौ स्वक नीडे सुपुवे कीरयुग्मकम् । सल्लक्षणं लसत्पक्षं सीतेव तनयद्वयम् ||४|| जगृहे तापसेनैकस्तयोभिल्लंन चापरः । स्वकं स्वकं समाचारं ती ताभ्यां शिक्षितौ शुकौ ॥५|| अथापहृत्य तत्रौच्चैरश्वेनाऽऽनायि भूपतिः । तं दृष्टा लात लातेति न्यगादीद भिल्लकीरकः ॥६॥
१. पुच्छियं रं० । २. निःश्रेणीपतितः २० । ३. सपउरजणो ख. २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org