________________
२१. उत्तमजनसंसर्गिगुणवर्णनाधिकारे प्रभाकराख्यानकम्
तत्र तावन् प्रभाकराख्यानकमाख्यायते । तच्चेदम
सोवागावाणगमंडले व्व बिलसंतमत्तमायंगे । नयरम्मि धरणिनिलए दिवायरी वसइ दियपवरो ॥१॥ च उद्सविजाठाणाण पारओ रायपउरजणपुज्जो । विजाजुयाणमहरा जणाण सव्वत्थ कल्लाणं ।।२।। तम्स य एगो पुत्तो पहाकरी सो य तारिसपिया वि । विजावियलोऽजोगाण हंत : किं कुणउ सामग्गी ? ॥३॥ जूयं रमेइ धाउं धमेइ वेसं समेइ पयईए । न कुगइ सिक्खं वल्ली पर्यईण जमोसहं नस्थि ॥४॥ तह वि हु सो जणएणं निरंतरं सिक्खविज्जइ हियत्थं । अम्मा-पिऊगमहवा हिययमवच्चे हियं चेव ।।५।। भणिओ वेयमहिजम् इहई पि हु जेण गोरवट्ठाणं । होहिसि वच्छ ! निरायं विउसाणं सेवणिजो सि ॥६॥ एवं भणिओ पभणइ को पढिऊणं दिवं गओ ताय ? । होही जं भवियव्वं विणा वि पाढणमवरं च ॥७॥ वभुक्षितैव्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते । न च्छन्दसा केनचिदुद्धृतं कुलं, हिरण्यमेवार्जय निष्फलाः कलाः ।।८।। पुणरवि भणिओ जइ वि हु बहुयं न पढसि तहा वि मह वयणा । गिण्हमु सिलोगमेगं बुझ तयत्थं च सो य इमो॥ उत्तमैः सह साङ्गत्यं, पण्डितैः सह सङ्कथा । अलुब्धः सह मित्रत्वं, कुवाणी नावसीदति ॥१०॥ एवं वसणासत्तम्स जणयलच्छि च विलसमाणम्स । वच्चंति वासरा तम्स वेयकिरियाविउत्तम्स ॥११।। अह अन्नया य जणओ तिहुयणसाहारणेण रोएण | अच्चंतं अभिभृओ सो य पमत्तो रमइ जूयं ||१२|| वाहरिओ वि हु जूएण छोहिओ भणइ एस एमि त्ति । एव पयंपंतम्स वि पंचत्तं पाविओ जणओ ॥१३।। उदृसु भो ! तुझ पिया मउ त्ति ता कुणस तम्स मयकिच्चं । पभगइ निग्विणकम्मो संपयमवि सो अजोगत्ता ॥१४॥ भो भो ! तं मह पियरं अणेण मग्गेण नीहरावेह । समगं चिय लोएणं जेणं वच्चामि पेयवणे ॥१५॥ एवमजोगत्तणओऽवहीरिओ सो मयम्मि पियरम्मि । निदिजइ लच्छी वि हु समं गया जणयपुन्नेहिं ॥१६॥ एवमणेणं न कयं पिउवयणं न वि य सिट्टलोयम्स । जाओ दुहाण भायणमच्चंतमिमो जओ भणियं ॥१७|| विदुरेप्यमपायमात्मना, परतः श्रद्दधतेऽथवा बुधाः । न परोपहितं न च स्वतः, प्रमिमीतेऽनुभवादृतेऽल्पधीः ।।१८।। तत्तो अनिव्वहंतो नयराओ निग्गओ सरइ पिउणो । तह वि अजोगत्तणओ न कुणइ पिउवयणसद्दहणं ।।१९।। चिंतइ य सिलोगमहं कि उत्तमसंगयाइकारविओ ? । को किर दोसो ? नीएहिं ताव नीयं परिक्खामि ॥२०॥ तो दिट्टपच्चओ हं गरुएहिं समं तमायरिस्सामि । इय परिभाविय नीयं ठक्कुरमेसो समल्लीणो ॥२१॥ विहिया य चोडदासी भज्जा तेणं तहा वरो मित्तो । तइओ तस्सेव य ठक्कुरम्स खट्टिकमायंगो ।।२२।। अह अन्नया य रन्ना वाहरिओ ठक्कुरो समं तेण । पत्तो पहाकरो वि हु सो उण पंडियपिओ राया ॥२३॥ वत्था-ऽऽसणप्पयाणा पइदियहं भरण-पोसणं वहइ । पंडिच्चरंजियमणी पंचण्हं पंडियसयाणं ॥२४॥ जाए समाणसील-व्वसणेसुं सक्ख मिइ विचायम्मि । कहमवि य दइवजोगा कम्स वि न पयट्टए एयं ।।२५।। काया विह पिउपासे तेणं तं पढियमासि विप्पेण । ता तेण तेसि पुरओ पढियमसेसं पितं च इमं ॥२६॥ मृगाः मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मुर्खाश्च मुखैः सुधियः सुधीभिः, समानशील-व्यसनेपुसत्यम् ।।२७।। तो तुट्टेणं रत्ना दिन्नं गामसयसंजुयं नयरं । तेण वि भणियं मह ठक्कुरम्स जीवणमिमं देहि ॥२८॥ तो तम्स पभावेणं जाओ सो पंवरलच्छिविच्छड्डो। तुरय-रह-जाण-वाहणसोहाभवणं जओ भणियं ।।२९।। सोहेइ महावेइ य उवभुंजतो लवी वि लच्छीए । देवी सरस्सई पुण असमत्ता कं न विन हेइ ? ||३०|| ओलम्गिऊण निवइं पत्थावे ते गया पसायपुरं । अह कम्मि वि अवराहे रु?णं तेण मायंगी ॥३१।। सो वझो आणत्तो मरणाओ मोइओ दियवरेण । एग खमहऽवराहं सामि ! वरायस्स एयम्स ॥३२॥ तीए वि ह दासीए गम्भपभावाओ दोहलो जाओ। सुयसरिसनिद्धटक्करमऊरपोयम्स मंसम्मि ॥३३।।
१. पउर० २० । २. असमग्गा २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org