________________
आख्यानकमणिकोशे
अह अन्नया य को किर कुटुंबपयसमुचिओ महं होही ? । इय चिताप तिण्हं पुत्ताण परिक्वणनिमित्तं ॥३॥ नियसयणबंधपमुहं नायरयजणं निमंतिउं गह। भोयाविऊण विहिणा तम्स समक्खं भणइ सेट्टी ॥४॥ पासि मह सुयाणं तिण्हं पि हु को कुडुंबपयजोगो ? । तं चैव विसेसेणं जाणसि जोगो त्ति तेणत्तं ।।५।। इय एवं ता तुम्हं समग्वमेए अहं परिक्खेमि । इय भणि वाहरिया तिन्नि वि ते पउरपञ्चक्खं ॥६॥ पत्तेयं गत्तेयं लक्खं दाऊण दविणजायम्स । ववहारत्थं देसेसु पेसिया तम्समक्खमिमे ॥७॥ तो तेसिं पुत्ताणं चिंतियमेगेणमम्हमेस पिया । पाएण दीदरिसी धम्मपिओ सुइसमायारो ॥८॥ पाणच्चए वि अम्हाणमुवरि न कया वि चितइ विरुवं । केणावि कारणणं ता नूणं एत्थ भवियव्वं ॥९॥ इय परिभाविय तहियं तह कहवि हु नियमईए ववहरियं । जह विढविऊण कोडी वरिसंते पूरिया तेण ॥१०॥ बीएण चिंतियमिमं मम पिठणो विजए पभूयधणं । ता कि किलेसजाले पाडेमि मुहाए अप्पाणं ? ॥११॥ जइ सव्वं पि य विलसामि ता गओ कह मुहं पयंसिस्सं ? तम्हा मूलं रक्खिय सेसं भक्खेमि किं बहुणा ? ॥१२॥ तइएणमजोगत्ता विगप्पियं नियमणम्मि मह जणओ । वुत्तणदामहिं संपइ कोडीकओ जम्हा ।।१३।। तिट्टा लज्जानासो भयबाहुल्लं विरूवभासित्तं । पापण मणुम्साणं दोसा जायंति वुड्डत्ते ॥१४॥ अन्नह कहमम्हे पट्टवेइ देमंतरम्मि सइ विहवे ? । इय परिभाविय सव्वं वरिसंते भक्खियं दव्वं ॥१५॥ संपत्ता सवे वि हु नियस म]प वन्नियम्सरुवा ते । पुणरवि तहेव विहिऊण सेट्टिणा भोयणाईयं ॥१६॥ सयणाईण समक्खं पढमो संठाविओ कुटुंबपए । बीओ भंडारपए तइओ किसिमाइकज्जेसु ॥१७|| मझत्थेणं जणएण नियसुया जह इमे जणसमक्खं । सकयाणुरुवपयवीए ठाचिया बुद्धिमंतण ॥१८॥ तह चेव धम्मविसए जीवे ठावेइ कम्मपरिणामो । सकयाणुरूवसरिसे पयम्मि भणियं च जेणमिमं ॥१९॥ जहा य तिन्नि वणिया मूलं घेण निग्गया। एगो त्थ लभए लाभं एगो मूलेण आगओ ॥२०॥ एगो मूलं पि हारित्ता आगओ तत्थ वाणिओ । ववहारे उवमा एसा एवं धम्मे वियाणह ॥२१॥ माणुसत्तं भवे मूलं लाभो देवगई भवे । मूलच्छेएण जीवाणं नरय तिरिक्खत्तणं भवे ॥२२॥
॥ वणिक्पुत्रत्रयाख्यानकं समाप्तम् ।।६२॥ लब्ध्वा शुभं मनुजजन्म नरोऽर्जयन्ति, स्वःशर्म केचन नरप्रभवं सुखं वा ।
निर्बद्धयस्तदपि केचन हारयन्ति, ज्ञातं वणिक्तनयसत्रयमाहुरत्र ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे मूलधनकल्पनरजन्मव्यवहारसातादिप्रतिपादको
विंशतितमोऽधिकारः समाप्तः ॥२०॥
[२१. उत्तमजनसंसर्गिगुणवर्णनाधिकारः ] लोकव्यवहारज्ञातेन धर्मव्यवहारलाभादिकमभिहितम् । लाभश्चोत्तमजनसंसर्गाद् भवतीत्युत्तमसंसर्गिविधेयतामाह
उत्तमजणसंसग्गी परमगुणाणं निबंधणं होइ ।
एत्थ पहाकर-वरसुय-कंबलसबला उदाहरणं ॥२६॥ व्याख्या-'उत्तमजनसंसगिः' प्रधानजनसम्बन्धः 'परमगुणानां[ सवात्कृष्टगुणानां 'निबन्धनं' कारणं भवति' जायते 'अत्र' अम्मिन्नर्थ प्रभाकरश्च- ब्राह्मणपुत्रः वरशुको च--गिरिशुक-पुप्पशुको कम्बल-सबलौ च-श्रावकवत्सतरौ ते तथोक्ताः 'उदाहरणं' दृष्टान्ता इति गाथावयवार्थः ॥२६॥ भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org