________________
भणियं च
भणियं च --
भणियं च -
तहा
२०. नरजन्मरक्षाफलाधिकारे वणिक्पुत्रत्रयाख्यानकम्
तह लालियम्स रहपालियम्स तहसुरहिगंधमहियम्स । खलदेह ! तुज्झ जुत्तं ? पयं पि नो देसि गंतव्वे ॥ ३२ ॥ जह सो पढमी मित्तो सरणं मंतिस्स आवइगयस्स । मणयं पि न संजाओ देहो वि तहेब जीवस्स ||३३|| जह सो बीओ मित्तो नियकज्जपरायणो सुहेकरसो । मंतिस्स न साहेज्जं दुहियम्स तहाहिमकासी ||३४|| तह सयणा विनेया कित्तिमनेहा सकज्जतलिच्छा । परमत्थेण न किंचि वि जियम्स जंतम्स साहज्जे ||३५||
२३
बंधवा सुहिणो वे पिय-माइ- पुत्त भायरा । पिचणाओ नियत्तंति दाऊणं सलिलंजलि || ३६ || अवंतिय तं गेहं पियम्मि वि मए जणे । हिट्टा तेणऽज्जियं दव्वं, तहेव विलसंति य ॥ ३७ ॥ अत्थोवज्ञणहे ऊहिं, पावकम्मेहिं पेरिओ । एकओ चेव सो जाइ, दुमाई दुहभायणं ||३८|| जोहारमित्तमेत्ती मंतिसहाओ जहा तइयमित्तो । तह अप्पपयत्तकओ वि होइ जीवस्स जिधम्मो ||३९||
Jain Education International
थेवं थेवं धम्मं करेह जड़ ता बहुं न सकेह । पेच्छह महानईओ बिंद्रहिं समुदभृयाओ ||४०||
इहलोइयम्मि कज्जे समारंभेण जह जणो तणइ । तह जइ लक्खंसेण वि परलोए ता सुही होइ ॥ ४१ ॥ येवोवयारविहिओ वितणा जह इमो तइयमित्तो । सरणं जाओ जीवम्स परभवे तद् इमो धम्मो ||१२|| ॥ योत्कारमित्राख्यानकं समाप्तम् ॥ ६१ ॥
सर्वं धनं सनिधनं स्वजनादयोऽपि प्रायो भृशं स्वभरणं प्रतिबद्धकक्षाः ।
मोहं विहाय तदमी जिनेन्द्रधर्म जात्कारमित्रमिव जन्मिहितं कुरुध्वम् ॥ १ ॥
॥ इति श्रीमदादेवसूरिविरचितवृत्तावाख्यानकमणिकोशे जोत्कारमित्रनिदर्शनजिनधर्मवर्णन एकोनविंशोऽधिकारः समाप्तः ॥ २१ ॥
[ २०. नरजन्मरक्षाधिकारः ]
अनन्तरं जोत्कारमित्रनिदर्शनेन धर्मो व्यावर्णितः । साम्प्रतमेतत्कारणसामग्री प्रधानतरमूलधनकल्पनरत्वप्राप्तावपि निजयोभ्यतानुरूपेण धर्मफलं प्राप्यते इत्येतदभिधित्सुराह
लधुं के नरतं सग्गसुहं नरसुहं व अजिंति |
हारिंति के तं पि हु इह नायं वणियपुचेहिं ॥ २५॥
व्याख्या—' लब्ध्वा' अवाप्य 'केचिद्' जीवाः 'नरत्वं' मनुष्यत्वं 'स्वर्गसुखं' देवलोकशर्म 'नरसुखं' मनुजसुखं वा 'अर्जयन्ति' विद्वपन्ति 'हारयन्ति' नाशयन्ति 'केऽपि' निर्माग्याः 'तदपि' नरत्वम् । हुः इति पादपूरणे । 'इह' अस्मिन्नर्थे 'ज्ञातं ' दृष्टान्तः 'वणिक्पुत्रैः' वाणिजकतनयैरित्यक्षरार्थः ||२५|| गर्भार्थस्त्वाख्यानकगम्यः तच्चेदम्
रमणीयमहावणसंड मंडिए सरवरेहिं संकिन्ने । अंतो बहिं च चच्चर-चटक्क चउमुह - तिगविभत्ते ॥१॥ नयरम्मि वसंत पुरे नायरय जणाण गोरवट्टाणं । निवसइ सुइववहरणो नयसारो नाम पुरसेट्टी || २ ||
१७७
For Private Personal Use Only
www.jainelibrary.org