________________
आख्यानकमणिकोशे
व्याख्या--'स्वजने' माता-पित्रादौ 'धने च' गणिमादौ 'असारे' परमार्थसारशून्ये 'मोह' मूढतां 'मुक्त्वा त्यक्त्वा [ कुरु] विधत्त 'जिनधर्म' सर्वविद्भणितमनुष्ठानम् । कारणमाह – 'यद्' यस्मात् कारणात् 'परभवानुगामी' परलोकानुयायी 'स एव' जिनधर्म एव । किंवत् ? ‘जोत्कारमित्रवत् मित्रतृतयमिव इत्यक्षरार्थः ||२४|| भावार्थत्वाख्यानकादवसेयः । तच्चेदम्—
१७६
निसेसमुहयवहाविलासिणीकुसुमसेहरसमाणं । सप्पुरिसरयणजलही रयणउरं नाम पुरमत्थि ॥ १ ॥ तम्मि पुरे अरिवारणचियारणो स्यणसारनरनाहो । परिहरियइयरनरवइकमलाकुलवालिया गेहूं ||२|| उप्पत्तियाइच उविमइविहवालंकिओ महामंती । तस्सऽत्थि बुद्धिसारो सारयरनायपरमत्थो ||३|| सो अन्नया विचिंत राया मित्तो न होइ कइया वि । किंतु मह वपुन्नप्पभावओ वह मित्तत्तं ||४|| अह कवि देव्वपरिणइवसेण रूसिज्ज मज्झ नरनाहो । तद्दियहवसणतरणाय किंपि विरएम मित्तमहं ||५|| इय चितऊण तत्तो महंत सामंतवंससंभूयं । विरएड गरुयनवनेहनिच्भरं किंपि वरमित्तं ॥ ६ ॥ आभरण-वत्थ-भोयण-सयणा ऽऽसण जाणवाहणाईयं । नियदेहनिव्विसेसस्स तस्स वियरेइ अणुदियहं ||७|| अवरो वि तेण वीवाह - विद्धि-बद्धावणाइपब्वे । विहिओ मित्तो आभरण-वत्थदाणेहिं सचिवेण || ८ || अवरं च रायमग्गे उत्तमवंसुग्भवो महागुहो । जोहारमेत्तसज्झा संजाया तेण सह मेत्ती ॥९॥ अह अन्नया अयंडे बाढं कुवियं नरेसरं नाउं । चिंतेइ महामंती भयकंपिरमाणसो एवं ॥ १० ॥ नृणं न एत्थ वासो मह होही राइणा विरुद्धेण । ता वच्चामि विएसं तत्थ कहं जामि असहाओ ? ॥ ११ ॥ पर मज्झ परममित्तो विज्जर नवनेहनिभरो पढमो । सन्निज्झणं तो तरस जामि रज्वंतरं अन्नं ॥ १२ ॥ इय चिंतिऊण मंती जाइ तओ पढममेत्तगेहमि । उट्टित्तु सो वि समुहं सयणा-Ssसणदाण-विणयाई || १३|| विरइत्तु तो पर्यपद् मह गेहमलंकियं तए मित्त ! । कज्ज्रेण केण ? भणिए भणइ तओ बुद्धिसारो वि ||१४|| मह कम्मपरिणईए विणाऽवराहेण रुट्टओ राया । ता तुह साहिज्जेणं वच्चामी अन्नसम्म ||१५|| इनिणि पपड़ जड़ रुट्टो तुज्झ नरवई मित्त ! । एकं पि पयं गंतुं ता न खमो सामि ! साहेज्जे ||१६|| आयन्त्रिण एवं मंती चिंतेड़ जायवेरगो । एकपए च्चिय जाया उवयारा निष्फला किह णु ? ||१७|| विच्छायमुहो गच्छ मंती बीयम्मि मित्तगेहम्मि । सो वि समुट्टिय समुहं पर्यापए भणसु किं कज्जं ? || १८॥ मंती वि क स पपए सो वि मित्त ! न समत्थो । नियपुत्त-कलत्ताइं परिहरिउं तुज्झ कज्जम्मि ||१९|| किंतु पुरीए परिसरे तं अभडवंचियं नियत्तेमि । संतरम्मि गंतुं तुमए सद्धि न सकमि ॥२०॥ तो तं पण मंती सच्चयमाहाणयं कयं तुमए । तक्केण मक्खिउं मक्खियाहिं खावेसि तुममेवं ॥ २१ ॥ चिंतेइ इमे सम्माणदाणपरिओसघणसिणेहा वि । जइ न सहाया जाया ता किं जोहारमेत्तेण ? ||२२|| तह विपरिच्छित्ति चिंतिर जाइ संसइयहियओ । जोहारमेत्तभवणे साहइ सव्वं पिवत्तंतं ॥ २३॥ सो भइ मह जियंते निलियासेस दुक्ख दोहे । वालविणिवायमेत्तं पिमित्त ! न भयं तुह् जयम्मि ||२४|| ता सामु नियकज् य भणिए भणइ बुद्धिसारो वि । गिहित्तु सारदव्वं वच्चामो अन्नदसम्म ||२५|| भरिऊण सारदविणम्स रहवरं स्यणिपढमपहरम्मि । नीहरिओ नयराओ तं सन्नद्धं पुरो काउं ॥ २६॥ पत्तो य अवरदेसंतरम्मि तद्देसनयरनरनाहो । जाणित्तु बुद्धिसारं समागयं सम्मुह एह ||२७|| नाऊण बुद्धिकलहंस के लिलीलाविलासकमलसरं । सो वि नियमंतिमंडलसिरोमणित्त निवेस ||२८||
इदानीमन्तरङ्गभावना—
मंती संसारिजिओ बुद्धीविनाणसंपयावसहो । पयईए वल्लह हो दुहभीरू गुणनिवासहिं ||२९|| जमसरिस पुइवई समुत्थियजणअतक्कियागमणो । सच्छंद्र चरणसीलो करुणारहिओ य सवस्स ||३०|| अकन्नुयानिवासो विन्नेओ पढममंतिमित्तसमो । उवयारगुणअगेज्झो नेओ देहो खलयणो व्व ॥३१॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org