________________
१८. प्रवचनोन्नत्यधिकारे आर्यखपुटाख्यानकम्
१७५
जक्खाययणद्वारे बहुपुरिससापहि चालणिजाओ। बाहरियाओ मुणिदेण दोन्नि पाहाणदोणीओ ॥२१॥ ताओ वि हु चलियाओ एरिसमच्छरियमइसयं दटुं । रायाइनयरलोओ पयपणओ पभणए एवं ॥२२॥ मुंचमु भयवं जक्वं मुक्को य स भयवया सपरिवारो । निययट्ठाणम्मि गा ताओ पुण दा वि दाणीआ॥२३॥ धरियाओ हट्टमझम्मि थंभिपभणयं च मूरीहिं । जो कोइ मज्झ तुल्लो सो नेउ इमाओ नियटाण ॥२४॥ गुडसत्थपुरे अज वि तहेव चिटुंति ताओ तत्थेव । तदियहाओ जाओ जक्खो जिणसासणे भत्तो ॥२५॥ पडिबुद्धो पउरजणो महई जिणपवयणुन्नई जाया । साहुककार इ सव्वो वि सासणं वीरनाहम्स ॥२६॥ एतो चिय भरुयच्छे भोयणगिद्धो स भाइणजमुणी । जाओ बुद्धो विजप्पभावओ तम्स पत्ताणि ॥२७॥ गयणंगणेण गच्छंति अणुदिणं निय उवासयगिहेसु । भोयणभरियाणि पुणो तह चेव य पडिनियत्तंति ॥२८॥ अहिवासिया समाणी टोप्परिया पवरआसणनिविट्टा । सम्वेसिं पत्ताणं पुरओ सा एइ गच्छइ य ॥२९॥ एयारिसमच्छरियं पेच्छिय बुद्धाण दंसण लोगो । आउट्टो संजाया संघस्सोहावणा गरुई ॥३०॥ जाणाविओ समाणो संघेण समागओ मुणिवरिंदो । ताणवि उवासगाणं गिहेसु पत्ताणि पत्ताणि ॥३१॥ तेहिं वि पूयापुव्वं भत्तिभरनिभरेहिं भरियाणि । उप्पइयाणि नहंगणमग्गेणं जाव सव्वाणि ॥३२।। ता मुणिवइवेउव्वियसिलाए अभिट्टिऊण भग्गाणि । नायं च भाइणेजेण मह गुरू आगओ एत्थ ॥३३॥ तो भयभीओ नट्टो बुद्धविहारम्मि सूरिणो वि गया । भिक्खूहि जंपिया एह नमह बुद्धम्स कमकमलं ॥३४॥ सूरीहिं जंपियं एहि बुद्ध ! वंदाहि मज्झ कमजुयलं । तो बुद्धदेवपडिमा विणिग्गया तेसि पणया य ॥३५॥ चिट्टइ महरिहथूमो विहारदारे पयंपिओ सो वि । वंदाहि तं पि तो सो विनिवडिओ सूरिचलणसु ॥३६॥ पुणरवि भणिओ चिट्ठयु अद्धोवणओ तहेव सो थक्को । तत्थ नियंठोणामियणामेण गओ गुरुपसिद्धिं ॥३७॥ दट्टण तमच्छरियं विम्हयउप्फुल्ललोयणो लोगो । जिणसासणाणुरत्तो पयंपिडं एवमारद्धो॥३८|| तं जयउ वीरसासणमेरिसअइसयसहस्ससंकिन्न । जत्थ अजंगमदेवा वि सूरिचरणेऽभिवंदंति ॥३९।। सव्वा वि जणो जिणपवयणम्मि जाओ सुभत्तिथिरचित्तो। जिणसासणस्स जाया समुन्नई भुवणमज्झम्मि ॥४०॥
॥ आर्यखपुटाख्यानकं समाप्तम् ॥६०॥
एएहिं जहा विहिया सत्तीए पवयणुन्नई असमा । कायवा अन्नेहिं वि तहेव सप्युरिसरयणेहिं ।।१।।
सैद्धान्तिकप्रमुखसत्पुरुषप्रभावैरष्टाभिरप्यपरतीर्थमतं निरम्य ।
श्रीसर्व वित्लवचनोन्नतिमङ्गिमान्यो धन्यः स कोऽपि कुरुते शिवशर्मबीजम् ।।२।। ॥ इति श्रीमदाम्रदेवसरिविरचितवृत्तावाख्यानकमणिकोशे प्रवचनोन्नतिवर्णनो नामाष्टादशोऽधिकारः ॥१८॥
[ १९. जिनधर्माराधनोपदेशाधिकारः] उक्तं प्रवचनोन्नतिकारणम्, एतच्च परमं धर्मसर्वम्वम् । एतत्करणशक्त्यभावेऽपि स्वजनादिमोहं विहाय धर्म एव विधेय इत्यु
पदेशमभिधातुकाम आह
सयणे धणे असारे मोहं मोत्तूण कुणइ जिणधम्मं । जं परभवाणुगामी सो चिय जोहारमित्तो व्व ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org