________________
१७४
आख्यानकमणिकोशे । विहिया पभृयकालं पभावणा मल्लवाइसृरीहि । निन्नासिया य सम्वे वि तेण परवाइणो बहुसो ॥४४|| सवणोयम्सुहसदेसणाए पडिबाहिऊण भवियजणं । सिरिमल्लवाइसूरी मरिऊण गओ अमरलोए ॥४५॥
॥ मल्लाख्यानकं समाप्तम् ॥५८॥ अधुना समितास्यानकमारभ्यते । तद्यथा--
कन्ना-वेन्नाण नईणमन्तरे तावसासमो एगो । बंभद्दीवियसाहाण तावसाणं समत्थि तओ ॥१॥ कुलवइणा तरुमूलाण मेलण जाणिओ कहवि जोगो । तं पयतलेसु दाऊण तावसा उत्तरंति नइं ॥२॥ तेसिं पभावणा सावयाणमोहावणा धुवं जाया। दट्टणमइसयं तं तेसिं भत्ति कुणइ लोओ ॥३॥ तम्मि य समए सिरिवइरसामिणो माउला य समियज्जा । विहरंति जोगसिद्धा तो तेसि निवेइए भणियं ॥४॥ पायतललेववसओ एयं न उणो तवाणुभावेणं । तो सावगेण विउणा एगेण निमंतिया गेहे ॥५॥ तेसिमणिच्छंताण वि पाए पवखालिऊण भोयविया । गच्छंति चडयरेणं बुडंति नईए ताव जले ॥६॥ तो तत्थ अज्जसमिएहिं जोगसिद्धेहिं जोगचप्पुडियं । खिविङवुत्तं विन्ने ! परकूलं गंतुमिच्छामि ॥७॥ ताव य दो तीए तडा. मिलिया जोगप्पभावओ जाया । सासणपभावणा तावसा य सम्वे वि पडिबुद्धा ॥८॥ पव्वइया गुरुपासे संजाया बंभदीविया साहा । जम्हा उ बंभदीवियतवोवणाओ इमे जाया ॥२॥
॥ समिताख्यानकं समाप्तम् ॥५६॥ इदानीमार्यखपुटाख्यानकं व्याख्यायते । तच्चेदम्
सिरिअज्जखउडसूरी विजासिद्धो मुसाहुपरियरिओ। विहरंतो संपत्तो भरुयच्छपुरम्मि कइया वि ॥१॥
तम्सऽस्थि भाइणज्जो खुड्डमुणी कुणइ तस्स सुम्सूसं । सोउं परिवत्तंते गुरुणो विज्जाओ अणुदिवसं ॥२॥ पढियाओ कन्नाहेडएण विजाओ पढियसिद्धाओ। ताओ जओ तो तस्स वि चिंतियमेत्ताओ विफुरंति ॥३॥ गुडसत्थाओ अह अन्नया य मुणिजुयलमागयं तत्थ । पणमिय गुरुकमकमलं कयंजली जंपए एवं ॥४॥ भंते ! अकिरियवाई गुडसत्थपुरे समागओ भिक्खू । देवाइधम्मतत्तं नत्थि त्ति पयंपमाणो सो ॥५॥ विजिओ संतो साहहिं गुरुपओसं गओ मरेऊण । वड्डुक्कराभिहाणो जाओ तत्थेव सो जक्खो ॥६॥ पुव्वपराभवमवलोइऊण नाणेण आसुरुत्तो सो। उवसग्गइ साहुजणं संपइ तुम्हे पमाणं ति ||७|| मोत्तुं सभाइणेज्जं गच्छं तत्थेव अज्जखउडपहू । सद्धिं मुणिजुयलेणं पत्तो गुडसत्थयं गामं ॥८॥ अवलंबिउं उवाणहजुयलं वड्डुक्करस्स जक्खम्स । कन्नेसुं तप्पुरओ सुत्तो पावरिय सियपडयं ॥९॥ देवच्चएण दिट्टो सिट्टो य सपउरनरवरिंदस्स । तं सोऊण सकोवो सपरियणो नरवई पत्तो ॥१०॥ नियजक्खम्स अवन्नं ददै उहाविओ स नरवइणा । न वि उट्टइ गरुएहिं वि सद्देहिं पयंपिओ बहुसो ॥११॥ मुह डेहिमेगदेसा कुओ वि पडयम्मि तम्मि अवणीए । तेहिं अहोभागो से दिट्ठो सपउरनरिंदेहिं ॥१२॥ जत्तो जत्तो पइयं अवणेउं ते तयं पलोयंति । तत्थ य तत्थ य मुणिणो पुयप्पएसं निरूवेति ॥१३।। द ट्रण तयं भूवेण पभणियं रे ! बिभीसिया एसा । ता सिग्वं परिताडह कर-कस-दंडप्पहारहिं ॥१४॥ तहविहिए मुणिवइणा तेसि पहारा निवावरोहम्मि । संकामिया सविज्जाबलेण तत्थेत्थ लग्गंति ॥१५॥ नाउं महल्लएहिं कहियं रन्नो निवो वि तं सोउं । चितेइ को वि एसो महप्पभावो महासत्तो ॥१६॥ उच्छलियबहलकोवो जावन मं हणइ पउरपरिकलियं । खामेमि ताव इय चिंतिऊण पणओ निवो तम्स ॥१७॥ भणइ य महापसायं काउं मह खमह एगमवराहं । जम्हा करुणारसिया भवंति पणएसु सप्पुरिसा ॥१८॥ तं निसुणिऊण सूरी समुट्टि चल्लिओ तओ झत्ति । वड्डक्करजक्खो वि हु संचलिओ तयणुमग्गेण ॥१९।। अवराणि वि चामुंडाइयाणि सव्वाणि देवरूवाणि । सूरिपहम्मि पयट्टाणि खडहडंताणि समकालं ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org