________________
१८. प्रवचनोन्नत्यधिकार मल्लवाद्याख्यानकम्
१७३
सूर्गहिं तीण अजाए अप्पिा पोत्थयाण भंडारो । अह अन्नया यं विहरिउकामेहिं पयंपिओ मल्लो ॥९॥ नयचक्कपोत्थयमिणं न वाइयव्वं ति विहरिया गुरुणो । अह निग्गयाए अजाए तीए केणावि कज्जेण ॥१०॥ इह पोत्थयम्मि किं चिद ? ति संजायकोउहल्लेण । मल्लण तयं घेत्तण छाडियं तयणु से पत्तं ॥११॥ पढम कलिऊण करम्मि चाइओ तम्मि आइमसिलोगो । निम्सेससन्थभावम्स साहगो महग्वाणीए ॥१२॥ विधि-नियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचावत । जैनादन्यच्छासनमनृतं भवतीति वैधय॑म् ।।१३।। जा सम्मं परिभावह तम्सऽत्थं ताव देवयाप तयं । अविहि त्ति चिंतिऊणं सपत्तमवि पोत्थयं हरियं ॥१४॥ तमपेच्छंतो संतो जा संजाओ विलक्ववयणो सो । ता आगयाए अजाए. पुच्छिओ किं विसन्नो सि ? ||१५|| तेण वि पोत्थयहरणं कहियं तीए वि सयलसंघम्स । तं सोउं साममुहो संघो सव्वो वि संजाओ ॥१६॥ यसिमम्मि पविसियव्वं न मा नयचकपोत्थपण विणा । रुकवा य भविश्वयवा केवलया भोयण वल्ला ॥१७॥ भणिओ संघणसो बाहिज्जसि केवलेहिं वल्लेहिं । ता देहरक्षणकए गिण्हमु तं किंपि विगई वि ॥१८॥ संघाएसं बहुमन्निऊण सो वल्ल-घय-गुडाहारो | गंतूण संठिओ गुरुगुहाए गिरिदुमासेलम्स ॥१९॥ तत्थ ठियस्स वि मल्लम्स मुणिवरा दिति भत्त-पाणाई । तम्मइपरिक्खणत्थं अहऽन्नया देवयाए इमं ॥२०॥ भणियं रयणीए के मिट्टा ? वल्ल त्ति जंपियं तेण । पुणरवि पज्जन्ते तीए जंपियं छह मासाणं ॥२१॥ केण ? ति घय-गुडेणं ति] जंपिए मल्लचेल्लएण तओ । तस्सेवंमइपगरिसरंजियहिययाए देवीए ॥२२॥ भणियं जं किंपि मणप्पियं तयं मल्ल ! मम्गसु इयाणि । तुह तुट्टा हं तो मल्लचेल्लएणं इमं भणिया ॥२३॥ नयचक्कपोत्थयं मे वियरसु ता देवयाए सो भणिओ । पढमसिलोगाओ च्चिय होही तं तारिसं तुझ ॥२४॥ तो देवयाणुभावेण विरइयं तेण तत्थ नयचक्कं । संघेण वि वलहीए पवेसिओ सो विभूईए ॥२५॥ गुरुण वि विहरिउणं समागया नायसयल वुत्तता । अजियजस-जक्ख-मल्ला गुणगणजुत्त त्ति तेहिं तओ ॥२६॥ संठविया मृरिपए जाया परवाइवारणमइंदा । अह अन्नया य सिरिमल्लमूरिणा सुमरियं एयं ॥२७॥ जह भिक्खबद्धदासेण वायमुद्दाए मूरिणो विजिया । भरुयच्छाओ संघेण संगया तयण नीहरिया ॥२८॥ निययगुरुणऽवमाणं संघम्स पराभवं च नाऊणं । मल्लमुगिंदो भझयच्छपट्टणे झत्ति संपत्तो ॥२९॥ कयतारिसप्पइन्नेण तेण सह भिवखुणा समारद्धो । निवपज्जंतो वाओ बहुविउससहाए पच्चक्खं ॥३०॥ एयम्स गरू विमा विणिजिओ विजयवाइविंदो वि । ता एयम्मि दुहा वि हु बाले किर मज्झ का गणणा ? ॥३१॥ इय भणिउमग्गवाओ समप्पिओ भिवखुणा मुणिंदम्स । सो वि हु सुमरिय सासणदेविमुवन्नसिउमारद्धो ॥३२॥ सियवायसारजिणमयगम-हेऊ-भंग-पवरजुत्तीहिं । काऊणमुवन्नासं धरिओ छद्दिवसपजते ॥३३॥ भणियं च तेणमणुवइ दूसेयत्वं तए इमं गोसे । तो बुद्धदासभिक्खू नियठाणगओ तमिस्साए ॥३४॥ दीवयमुज्जालेऊण करयल कलिय सेडियं सुम्भं । जमुवन्नसियं मल्लेण तं लिहे समारद्धो ॥३५॥ परिभावणाए मढमज्झिमाए भित्तीए ता न से किंपि । सम्मं संभरइ तओ धसकिओ हिययमझम्मि ॥३६॥ निवपजंतसहाए भणियब्वं किह मए पभायम्मि ? । एवमयज्झवसाणेण सो गओ झत्ति पंचत्तं ॥३०॥ मिलियम्मि विउसवग्गे बीयदिण जा न एइ सो भिक्खू । हक्कारणाय ता तस्स राइणा पेसिया पुरिसा ॥३॥ ते तत्थ गया भिक्खू नियंति भित्तीसमीवमुवविढें । उत्ताणियनयणजुयं सेडियपाणि विगयपाणं ॥३९॥ गंतण तहिं रन्नो साहियमह भणइ नरवई एवं । जह कहियमिमेहिं तहा चितंतो सो भएण मओ ॥४०॥ तो तेण हारियं तयणु राइणा मल्लवाइणो दिन्नं । जयपत्तं संजाया संघम्स पभावणा महई॥४१॥ निम्सारिउमारद्धं रन्ना भिक्खूण दंसणं सयलं । तो मल्लवाइणा सो निवारिओ जायकरुणण ॥४२॥ सूरी वि जयाणंदो निवेण निम्सेससंघसंजुत्तो । पच्चाणीओ गंतूण सम्मुहं गुरुविभूईए ॥४३॥
१. वायविंदो रं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org