________________
१८. प्रवचनोन्नत्यधिकारे बैरस्वाम्याख्यानकम् सिरिवीरजिणसरतित्थनाहतित्थं पभावयंतेण । विहरतेण पभृयं कालं कलिकलुसमहणण ॥१२॥ पच्छिमवयम्मि कइया वि तम्स सिंभाहियम्मि संजाए । मुंठीप विम्हरण अणसणमाराहियं तेण ॥१३॥ नियपरिवारजुएणं जहा रहावत्तपन्वयवरम्मि । आवम्सयाओ नेयं सव्वं पि हु वित्थरेण तहा ॥१४॥
॥ वैरस्वाम्याख्यान सङ क्षेपतः समाप्तमिति ॥५६॥ अधुना [क्रम]प्राप्तं श्रीसिद्धसेनास्यानकमाख्यायते । तश्चेदम्
उजेणीए पुरीए सूरी सिद्धंतपारगो आसि । नामेण विद्धवाई सिरोमणी विउसवम्गम्स ॥१॥ नियविउसत्तवसेणं तहा महागरुयगव्चयाए इमो । विहियपइन्नो नजइ सव्वत्थ इमेण पढिएण ॥२॥ मद्गोः शृङ्ग शक्रयष्टिप्रमाणं, शीतो वहिर्मारुतः स्थैर्ययुक्तः । यद्वा यस्मै रोचते यन्न किश्चिद् ,वृद्धो वादी भाषते कः किमाह ? ॥३॥ सोऊगरिसगव्वं बंभणवंसुम्भवो गुरुमरट्टो । सिरिसिद्धसेणनामो परियरिओ निययछत्तेहिं ॥४॥ वायं दाउं पत्तो सद्धिं सो विद्धवाइसूरीहिं । सह बंभणहिं कलहं को काही ? इय विचितेउ ॥५॥ सूरी चलिओ कम्मि वि गामे जा ताव सिद्धसेणो वि । नट्ठो त्ति विचिंतिय झत्ति धाइओ तम्स पट्टीए ॥६॥ गच्छंतो संपत्तो सूरी सिग्घयर बडुयवग्गेण । भणिओ य कहिं बच्चसि नट्ठो सेवडय ! तपियाणिं ? ||७|| भणिया य सूरिणा ते नाहं नट्टो कुओ वि हु भएण । एवं जपंताणं संपत्तो सिद्धसेणो वि ॥८॥ भणइ य निययपइन्नं पालसु वियरसु मए समं वायं । जंपइ सूरी नयरीए वियरिमो विउसपच्चक्खं ॥९॥ तेणुत्तं एत्थेव य आह मुणिंदो न संति इह सभा । सो जंपइ एमेव य वियरमु सूरी वि पडिभणइ ॥१०॥ एए वि ताव गोवाल-हलहरा हंतु इह सहायिणो । तेणाणुमन्निए ते वाहरिया सूरिणा सव्वे ॥११॥ जो हारिही स सिम्सो होही इयरम्स सिद्धसेणण । विहिया इमा पइन्ना पच्चक्खं हलहराईणं ॥१२॥ तुह चेव पुचपक्खो होउ त्ति पयंपिए मुणिदेण । सो सक्कयवाणीए विप्पो जंपेउमारद्धो ॥१३।।
नत्थि जए सम्वन्नू पमाणपंचगपवत्तणाभावा । गयणारविंदमिव ता अभावमाणस्स विसओ सो ॥१४।। तहाहि
पच्चक्खपमाणेणं सव्वन्नु ता न दीसए लोए । लिंगाभावाओ तहा अणुमाणेणावि तह चेव ॥१५॥ उवमाणेण वि तत्तुल्लऽदसणाओ न सो भवे गझो । गम्मइ न आगमेण वि विरोहओ तेसिमन्नोन्नं ॥१६॥ अत्थावत्तीए वि हु दूरं गम्मई न सो भुवणभाण । जम्हा तेण विणा वि हु सव्वे अत्थे पसिझंति ॥१७॥ तम्हा अभावविसओ सव्वन्नू मुयह तम्मि पडिबंधं । धम्मा-ऽधम्मवियारो वेयाओ गम्मए सन्चो ||१८|| कत्तारदोसरहिए अपोरुसेए सया वि किल वेए । गयणं व सव्वतुल्ले सइ किं सव्वन्नुकप्पणया ? ||१९|| इय सव्वन्नुनिसेहप्पहाणमेयं सुणित्तु दियवयणं । हलहरसहाए उचियं पभणइ सिरिविद्धवाई वि ॥२०॥ धम्मु सामिउ सयलसत्ताह, विणु धम्मि नाहिं धर । .....'
......... ||१|| .................. 'धण धन्नु धम्मह पसाएण । धम्मक्खरबाहिरिण धिसि, धिरत्थु किं तेण जाएण ? ॥२॥ धरणिहिं भारु करतेण, पयपूरणपुरिसेण । किउ संसारि भमंतेण, धम्मु सुमित्त न जेण ॥३॥ इय पढिऊणं पुट्टा मुणिवइणा हलहरा सहावइणो । मझमिमम्स य पढिए भब्वमभव्वं भणह तुन्भे ॥२१।। तेहत्तं तह पढिए महजयममण्ण सिंचियं अम्ह । एयम्स संतियं पुण न किंपि अम्हे मुहावेइ ॥२२॥ ता किंपि भणियमिमिणा न बुद्धमम्हेहि तत्तमेयम्स । मूरी वि भणइ निमुणह जं भणियमिमेण तम्सत्थं ॥२३॥ जंपियमणेण तुम्हाण देवहरयम्मि नत्थि अरहंतो । ते बिति अस्थि अम्हेहिं पणमिओ संपयं चेव ॥२४॥
जइ एरिसं पयंपइ पिया वि अलिओ इमम्स ता नृणं । इय जंपिऊण विप्पं घेतं बाहाहि ते विति ॥२५।। १.श्लेष्माधौ श्लेष्मरोगे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org