________________
१७०
आख्यानकमणिकोशे
दट्टण तयं संघम्स कारणं किंपि होहिही गुरुयं । जं पा उसे वि साह समेइ इय चितयंतम्स ।।२।। विण्हकुमारम्स मुणी समागओ पणमिऊण तच्चरण । कहिओ सब्बो विहु नमुइमंतिणो वइयरो तम्स ॥४३॥ . तो विण्हुकुमारमुणी तं घेतु नहयलण संपत्तो । पणमियगुरुकमकमलो समागओं नमुइअत्थाणे ।।४४॥ सामंत-मंति-मंडलिय-पउरपजंतरायलोएण । नमुइविहणण महामिलंतभालण पणओ सो ॥४५।। तो तेणुत्तो मंती नरिंद : विस्यम्मि बरिसयालम्मि । गच्छिम्सामो अन्नत्थ सहसु ता कइवयदिणाणि ॥४६।। तं सोउं घयसित्ती व्व पावओ पावओ) नमुइमंती । पभणइ जइ भणियदिणाणमुवरि तुम्हाणमेगं पि ॥४७॥ पेच्छिम्सामि समम्गं पि दंसणं ता तहा हणिम्सामि । न जहा तुम्हाणं कोइ कत्थई दीसई भुवणे ॥४८॥ एयारिसं निसामिय चित्तभंतरसमुच्छलियकोवो । पगलंतसेयजालो भिउडीभीसावणनिडालो ॥४९॥ दुप्पेच्छरत्तनेत्तो खलंतजीहाविणिम्सरियवयणो । फुरफुरियहोट्टजुयलो एवं भणिउं समाढत्तो ॥५०॥ अहो ! प्रकृतिसादृश्यं श्लेप्मणो दुर्जनस्य च । मधुरैः कोपमायाति, कटुकैरुपशाम्यति ॥५१॥ जइ वि हु एवं तह वि हु वियरसु तिण्हं पयाण मह ठाणं । तेणावि अवन्नाए भणियं गिण्हसु पए तिन्नि ॥५२॥ तो वेउब्वियलद्धीए बद्धिओ लक्खजोयणपमाणो । विकरालकालकाओ भयंकरो तिहुयणम्सावि ॥५३॥ ददं महाभयंकरकरालरूवं महापमाणं तं । नर-अमरा-ऽसुर-खेयरनियरा भयकंपिरा जाया ॥५४॥ गरुयप्पमाणपव्वयनिटटुरपयदद्दरे कए तेण । विम्संभरा सगिरिनियरकंदरा कंपिउंलग्गा ॥५५॥ झल्लझलिया सव्वे वि सायरा खडहडंति पायारा । इय असमंजसरूवं तिजयं सव्वं पि संजायं ॥५६॥ दाउ सिरम्मि पायं पायाले घत्तिओ नमुइमंती । साहुवियंभियमेरिसममच्चनाहेण नाऊण ॥५७॥ पट्टवियाओ सिंगारियाओ अमरीओ कोवसमणट्टा । ठाऊण ताओ मुणिसवणजुयलसविहम्मि मिउवयणा ॥१८॥ मुणिउवसमसंबद्धं गेयं गायति महुरसद्देण । तह अमर-चारणा वि हु पारद्धा उवसमं पढिउ ॥५९।। कुव्वंति संतिकम्मं विप्पा तह सावया वि भयभीया। जाया जिसराणं न्हवण-ऽच्चणकरणतल्लिच्छा ॥६०॥ मुणिणो उवसमरसपूरियाई वयणाणि भणि उमाढत्ता । सह चक्किणा जणो से लग्गो चलणेमु सब्बो वि ॥६॥ तो उवसंतो स मुणी उवसमरसगम्भवयणसवणेण । जिणपवयणम्स जाया समुन्नई तप्पभावेण ॥६२।। तद्दियहाओ जाओ जयम्मि स मुणी तिविक्कमऽभिहाणो । उप्पाडिकमेण य केवलनाणं गओ सिद्धि ।। ६३ ॥ चक्की वि महापउमो भारहखेत्तं समग्गमवि भोत्तु । कयपव्वजो संजायकेवलो सिवपुरि पत्तो ॥६४॥
॥ विष्णुकुमाराख्यानकं समाप्तम् ॥५५॥ अधुना वैरस्वाम्याख्यानकमाख्यायते । तद्यथा
इह जइया किल भयवं गोयमसामी जिण णऽणुन्नाओ । अट्टावयमारूढो नीसेसपमायरहिओ वि ॥१॥ आयासगमणलद्धी वि परमिमो खेयरहियगइगमणो । पुट्टो वेसमणेणं रयणीए महातवम्सिगुणो ॥२॥ जह जाए संदेहम्मि तम्स कुवियप्पविउडणनिमित्तं । पुंडरिय-कंडरीयाण तणयमझयणमकहिंसु ॥३॥ पढियमसेसं पि हु जेण तप्परीवारगुज्झगेण त्यं । तुंबवणसन्निवेसे सो जाओ वइरसामिमुणी ॥४॥ तत्तो गम्भत्थम्स वि जणओ मोयाविऊग पव्वइओ। जह सो बालो दिन्नो तइया जणणीए जणयम्स ॥५॥ जह य विवाए जाए जित्तं संघेण तम्मि पत्थावे । जह पवइओ निइमइगुणेग जह रंजिओ सुगुरू ॥६॥ जह गुज्झएहिं बालो निमंतिओ जह य गणहरपयम्मि । नियगुरुणा संठविओ जाओ आएज्जवयणो य ॥७॥ जह तम्स रूय-लायन्न-कंति-सोहम्गगुणकलावेण । हयहिययाए धूयाए सेट्टिणो पत्थिओ भयवं ॥८॥ वेउब्धियलद्धीए कुसुमपुरे रंजिओ जहा राया । जह ओराला जस-कित्ति-वन्न-सदा य से जाया ॥९॥ किंच हयासणगेहाओ कुंभमाणेण कुसुमनियरेण । गुणमणिरोहणगिरिणा पभावणा जह कया तत्थ ॥१०॥ पुव्वदिसाओ उत्तरपहम्मि पत्तेण महइ दुभिक्खे । पडविजाए य जहा संघो नित्थारिओ तेण ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.