________________
२२
१८. प्रवचनोन्नत्यधिकारे विष्णुकुमाराख्यानकम्
एतोय अवनीए पुरीए सिरिधम्मनामओ राया । सम्भावेग पडट्टो मंती नामेण ननुई से ॥६॥ सिरिमुणिनुब्बयजिगनाहसंति सुव्वामी सूरी। समवसरिओ पुरीए उज्जाणं सुनुनिरियरिओ ||७|| सह मुहमंतिणा नरवई गओ सूरिवंदणनिमित्तं । पणमिमुचचिट्टे नम्मि रायपज्जंतलीयमि ||८|| सह सूरिणा वितंडाबाओ पारंभिओ अमचेण । अवहीरिओ मुणिदेण मोणमालेत्रिय खमाए ||९|| एसो हु बलीवद्दपाओ सूरी न याणए किंपि । इय तेणुत्ते नियगुरुपराभवं असहमाणेण ॥१०॥ एगेण विशेषणं नरिंद्रपञ्चन्तपरपच्चत्रस्वं । विहिओ निरुत्तरो सो महापओसं ग तय || ११ || मुणिमारणाय रयणीए आगओ कड्डिऊण करवालं । धरिओ तहेव पावो सासणदेवीए थंभेउ ||१२|| द्विट्टो तहट्टिओ सो गोसे रन्ना सपउरलोगेण । तं दद्दू हुं बहुमाणो जाओ सामु लोगस्स ||१३|| मुको देवया करुणाए तत्थ लोयलज्जन्तो । हन्थिणउरम्मि गंतुं अल्लीणो निवमहापउ || १४ || ते कओ मंतिपए अन्नया सीहबलनियो तस्स । नियदुग्गबलसमेओ लूडइ निस्सेसमवि सं ॥ १५ ॥ सो निययबुद्धिपरिपभावओ नमुमंतिया बद्धो । तुट्टेण बरो दिन्नो रन्ना तेण वि भणियमेयं ।। १६ ।। चिउ तुम्ह समासे जायम्मि पओयण गहिस्सामि । अह अन्नया य जालादेवीए दविणजाएण ||१७|| कारवियं रहरयणं जिणस्स बंभस्स पुण सवत्तीए । लच्छीनामाए तओ जाओ दोह वि विसंवाओ ||१८|| पढमं रहजत्ताए तो पउमुत्तरनिवेण पडिसिद्धा । दोन्ह वि रहा महापउमजुवनिवो तयणु रयणी ॥ १९ ॥ जण अवमाणं मन्त्रिऊण सो एग़गो चि नीहरिओ । वीवाहितो नर खयर - रायकन्नाओ परिभमिओ ||२०|| सलं पि चक्किरिद्धि आसाएऊण हरिथणपुरम्मि । जाओ पयडपयावो छक्खंडवई महापउम ||२१|| जो रन्ना पडिसिद्धो जणणीए रहबरो तया आसि । सो गरुयविभूईए नियनयरे भामिओ तेण ||२२|| एवं सो चक्कवई पुन्नपभावेण परममाहप्पं । पत्तो अह्न्नया तत्थ आगओ सुब्बाओ सूरी ||२३|| राय महापरमेहिं रज्यनिमित्तं पर्यपिओ विण्हू । विसयपिवासावरएण तेण परिवज्जिए रज्जे ||२४|| अहिसित्ता सुमुहुत्ते परमुत्तरराइणा महापउमो । फव्वइओ य सविण्हू राया सुरीण पासम्म ||२५|| कयचारुतवच्चरणो राया सिद्धिं गओ निहयक्रम्मी । जाओ विण्हुकुमारो चि सयलसिद्धं तत्तविऊ ||२६|| आगासगमप्पभिईओ तम्स जायाओ असमलडीओ । विहरेइ महासत्तो उवसंता सो महीवी ||२७|| अह अन्नयाय हथिगउरम्मि विहियम्मि वरिसयालम्मि । सिरिमुच्चयसूरीहिं बहुमुणिपरिवार कलिएहि ||२८|| दिट्टा य अन्नया नमुइमं तिणा ते पओसजुत्ते । पुत्र्वपराजयसंभरणमच्छर फुन्नहियण ||२९|| एसो समओ निवेरसाहणे इय विचितयंतेण । चक्की कयप्पणामेण नियवरं मग्गिओ तेण ||३०|| उत्तविहाणं देव ! महाजन्नमायरिस्समहं । ता मज्झ केत्तियाणि वि दिणाणि रज्जं पयच्छेहिं ॥ ३१ ॥ अंतेउरे पविट्टो नरेसरो तस्स रज्जमध्येडं । अलियकयजन्नदिक्खो संपत्तो जन्नवाडम्मि ||३२|| पासंडिगो सपउरा वढावणए समागया तस्स । नवरं न गया समणा तो वाहरिऊण तेणुत्ता ||३३|| बद्धाविडं न पत्ता तुम्भे मं जन्नदिक्खियं एत्थ । ता चयह संवयं मे दे तो जंप सूरी ||३४|| पंचप्पयारसज्यकरणवक्खित्त चित्तवित्तीहिं । परिहरियसंयलसावज्जलोयततीहि अम्हेहि ||३५|| चद्धाविओ न तं नरवरिंद ! न हु किंपि कारणं अन्नं । ता मा कोचं कुम अम्हमुवरि इय जंपिओ तर्हि || ३६ | सुयरं कुविओ सो पयंपए सत्तदिवसज्यंते । जो चिट्टिही स नियमेण मारियो मए पावो ||३७|| गंतुं नरुज्जाणम्मि सूरिणा सह समग्गसंघेण । आलोचिउं पयत्ता किह उवसमिही इमो मंती || ३ || तागेण विण पणियं एड़ कहवि जड़ एत्थ । विण्हुकुमारमुणी ता उवसमद्द न अन्ना एसो ||३९|| पुण अंगामंदिरसेले ता भगर मुणिवरो अवरो । आगासगमणसत्ती विज्जड़ मह न उण आगमणे ||४०|| जड़ एवं ता सो वि हुतमहाऽऽही पभणिओ गुरुणा । इय भणिए उप्पड़ओ तमालदलसामलं गयणं ॥ ४१ ॥
I
सो
Jain Education International
For Private Personal Use Only
१६९
www.jainelibrary.org