________________
आख्यानकणिकोशे
- इदानीं वनवासियक्षाख्यानकमारभ्यते । तद्यथा
अत्थि तहाविहधम्मियजणाउले महइ सन्निवेसम्मि । विंझो व्व गुरुपमाणो पालियसावयवओ सड्डो ॥१॥ अह अन्नया य सम्मेयसेलसिहरम्मि तित्थ जत्ताए । सत्थेण समं चलिओ जा पत्तो तम्समीचम्मि ॥२॥ एगम्मि सन्निवेसे बाहिं आवासियम्मि सत्थम्मि । जस्खाययणम्स वणे पलासतरुणो समतलम्मि ॥३॥ नियइ तहाविहलोयाण पूयणिज्जाओऽहिटियधणाओ। निक्खयकीलयरूवाओ जक्खपडिमाओ णेगाओ ॥४॥ ताण य मञ्झे पासइ पलासपायं निहाणकयसूर्य । अन्नस्स कहिम्समिम मम वयाइक्कमो जम्हा ॥५॥ तत्तो य गाममज्झे सावयगिहपडिमवंदणनिमित्तं । जाच पविट्ठो ता नियइ सावगं दुग्गयं एगं ॥६॥ परमच्चंतविणीयं तस्स गिहे वंदिऊण जिणबिंबं । जावऽच्छइ ता तेणं साहम्मियविणयकरणेणं ॥७॥ रंजियचित्तो साहइ निहाणसंबद्धवइयरं तम्स । तेण वि य दीहदरिसित्तणेण रन्नो तयं कहियं ॥८॥ रन्ना वि तस्स रिजुया-विणयाइगुणेण रंजियमणेण । अणुजाणियं निहाणं गिन्हमु सव्वं पि तुह दिन्नं ॥९॥ तेण वि सुइभूएणं विणएणाऽऽवजिऊण ते जक्खे । सुमुहुत्ते सव्वं पि हु वसीकयं दविणजायं तं ॥१०॥ जिणभवणाइसु सत्तसु खेत्तेसुं वइय निच्चमेव तयं । पजंते सुगईए पत्तो काऊण धम्ममिमो ॥११॥ जह एयाणं जाओ इह-परलोयाण साहओ विणओ । तह अन्नस्स वि जायइ ता जइयव्वं इमम्मि सया ॥१२॥
॥ वनवासियक्षाख्यानकं समाप्तम् ॥५४॥ प्राणप्रियो विनयवानिह लोक एव, सर्वज्ञशासनमिदं विनयात् प्रवृत्तम् ।
कुर्वन्ति तीर्थपतयोऽपि यदेनमेवं, सद्धर्मकल्पतरुमूलमुशन्ति सन्तः ॥१॥ ॥ इति श्रीमदानदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे विनयफलवर्णनो नाम सप्तदशोऽधिकारः समाप्तः ॥१७॥
[१८. प्रवचनोन्नत्यधिकारः] व्याख्यातः सामान्येन विनयः ! साम्प्रतं प्रभावनारूपं विशेषविनयमभिधित्सुराह
मोक्खसुहवीयभूयं सत्तीए पवयणुन्नई कुज्जा ।
विण्हुमुणि-बइर-सिरिसिद्ध-मल्ल-समिय-ऽजखउड व्व ॥२३॥ व्याख्या-'मोक्षसुखबीजभूतं' निर्वाणशमैककारणं 'शक्तौ' सामर्थ्य सति प्रवचनोन्नति तीर्थप्रभावनां 'कुर्याद' विदध्यात् । दृष्टान्तानाह-विष्णुश्च-विष्णुकुमारो राजपुत्रः वैरश्च-वैरस्वामी [श्रीसिद्धश्च] श्रीसिद्धसेनदिवाकरो [मल्लश्च] मल्लवादी समितश्च वैरस्वामिगुरुः आर्यखपुटश्च-समयप्रसिद्धो विद्यासिद्धः ते तथोक्ताः, ते इव तद्वद् इत्यक्षगर्थः ॥२३॥ भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्र तावद् विष्णुकुमाराख्यानकमारभ्यते । तच्चेदम्
हस्थिणउरम्मि नयरे दुब्वन्नजुओ सुवन्नजुत्तो वि । अट्टावयपरिकलिओ आवयरहिओ वि जत्थ जणो ॥१॥ मणपवणजवणवाहो बाणासणगुणकिणाभरणबाहो । पउमुत्तरनरनाहो तत्थऽस्थि महाबलसणाहो ॥२॥ समुवज्जियगुणमाला जाला नामेण आसि से देवी । अन्नोन्ननेहसाराण ताण-कालो अइक्कमइ ॥३॥ केसरिसुविणयसिट्टो विण्हुकुमारो त्ति ताण पढमसुओ । बीओ य चउद्दससुमिणसूइओ सिरिमहापउमो ॥४॥ तत्थ निरीहो जेट्टो रजमिरि ईहए पुण कणिट्टो । जुवरायपए रन्ना तो अहिसित्तो महापउमो ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org