________________
१७. विनयफलवर्णनाधिकारे चित्रप्रिययज्ञाख्यानकम्
तत्र तावत् चित्रप्रिययज्ञाख्यानकमाख्यायते । तश्चेदम्
अस्थि महायणकिज्वंतरायमाणं विरायमाणं पि । सग्गसिरीए अलब्धं पि पुरवरं नाम साकेयं ॥ १ ॥ तस्युत्तरदिसिभाए रम्मुज्जाणे [य] सुरपिओ जक्खो । सो चित्तपिओ जत्तं काउं चित्तियइ वरिसंते ॥२॥ चित्तरं पुण मारइ एवमविहिए जणं पि मारेइ । मयवसगस्सऽहव सुरप्पियस्स जुज्बइ इमं चैव ॥३॥ चित्तयरा तस्स भया सवे लग्गा पलाइउं बद्धा । संकलिगाए जस्सेइ नामगं सो विचिंतेइ ||४|| कोसंबीओ चित्तयरदारओ चित्तसिक्खणनिमित्तं । तत्थाऽऽयाओ विद्धाए एगपुत्ताए गेहम्मि || ५ | तीए सुयस्स नामं समागयं सा वि रोविडं लग्गा । आगंतुगेण वृत्तं अम्मो ! किं रुयसि ? तीयुत्तं ॥ ६ ॥ जहवत्तं तेणुत्तं अंब ! अहं चेव चित्तहस्सामि । तीए वि हु संलत्तं किं वच्छ! तुमं मह न पुत्तो ? ॥७॥ सच्चमिमं तह वि मए कायव्वमिमं ति निच्छयं काउं । कयण्हाणो सुइभूओ सियवत्थो बंभवयधारी ||८|| काऊ छट्टतवं पवित्तवन्नेहि विणयपुत्र्वमिमो । तह कहवि चित्तिओ खामिओ य जह तस्स सो तुट्टो ||२॥ वरसु वरं देमि तयं तुट्टो हं तुज्झ किंपि मणरुइयं । तेणुत्तं जइ एवं जणस्स मा मारणं कुणसु ॥ १०॥ जायमिमं अन्नं पि हु भणसु महाभाग ! मह समाहिकए । तेणुत्तं दुपय-चउप्पयस्स पासामि जं देस ॥ ११ ॥ तस्साणुसारओ च्चिय लिहेज्ज सेसं पि एस होज्ज वरो । पडिवन्ने तेणमिमो संपत्तो अक्खयसरीरो ॥१२॥ रायाणं कहिओ सवो वि हु जक्खवइयरो तेण । तं सोउं तुट्टेणं सलाहिओ पूइओ एसो ||१३|| नियनयरे संपत्तो इओ सयाणायराइणा तत्थ । चित्तेउं चित्तसभा पारद्धा तयणु सव्वेसिं ॥ १४ ॥ चित्तयराण समाए विभइज्जंतेसु भूमिभाए । अंतेउरस्स पासे भूभाओ तेण संपत्तो ॥ १५॥
मियावईए पायंगुट्टो कहिंपि सच्चविओ । तो तयणुसारओ चिय रूवं देवीए निम्मवियं ॥१६॥ जावसम्बारइ चक्खुं ता पडिओ ऊरुयम्मि मसिबिंदू । फुसिओ वि पुणो पडिओ एवं दो तिन्नि वाराओ || १७॥ पडियम्मि तम्मि नायं एवं चिय नूणमेत्थ भवियन्वं । निप्पन्नम्मि य चित्ते जाव निवो नियइ चित्तसहं ॥ १८ ॥ ता तम्मि तहा दिट्टे मम पत्ती धरिसिया अणेणं ति । जा वज्झो आणत्तो ता मिलिया चित्तयरसेणी ॥ १९ ॥ 1 देवेस वरगुणेणं अट्टिमवि रूवयं लिहइ सव्वं । अवयवदरिसणओ च्चिय ता पसिऊणं मुयमु एयं ॥२०॥ खुवाए अंगुट्टो जवणंतरियाए दंसिओ तत्तो । तीए रूवे निम्मावियम्मि से पच्चओ जाओ ||२१|| अंगुलिअंगपुतहा वि छिंदाविऊण वेरवसा । मुक्को रन्ना तेण वि पुणरचि आराहिओ जक्खो ||२२|| वामकरेण वि चित्तिहसि तेण दिन्ने वरम्मि अमरिसओ । लिहिऊण चित्तफलए मियावई दंसिया तेण ||२३|| पज्जोयस्स निवइणो तेण वि दूओ सयाणियनिवस्स । जह पेसविओ नयरी य रोहिया जह य खोभेणं ॥ २४ ॥ रायम्म मम्मि जहा कारिय सुत्थत्तणं विसंबइया । संभरियं तीए जहा सिरिवीरजिणिदपायाणं ॥ २५ ॥ वीरम्मि समोसरिए जह पव्वइया जहा य सविमाणा । अवयरिया चंद- रवी जह तत्थ ठिया अणाभोगा ||२६|| वेलाइक मभीया जह पत्ता चंदणाए पयमूलं । जह संतियाए सा चोयणाए तीए वि सिक्खविया ||२७|| तारिसकुलजायाए तारिसगुरुदिक्खियाए तुह जुत्तं । एगागिणीए ठाउं एत्तियवारं पमायवसा ||२८|| जह एवं सिक्खविया तीए चलणेसु निवडिया संती । जह निंदिउमारद्धा अप्पाणं गुरुपमायवसा ॥ २९॥ रे जीव ! किमुच्चरियं अज्ज वि तुह गुरुगुणाए गुरुणीए । पडिचोइयस्स ? एवं बुज्झमु जइ अस्थि चेयन्नं ॥३०॥ तं कत्थ गओ मुज्झसि ? कत्थ गओ निवुई तुमं लहसि ? । दंससि तं कस्स मुहं काऊणं एरिसपमायं ? ॥ ३१ ॥ इय समामय सत्ताए तीए नियगरुयदोसपडिवति । मंसंतीए तइया सो को चि सुहो समुल्लसिओ ॥ ३२॥ परिणामो अवो जेणारूढाए खवगसेढीए । पयडियजीवा - ऽजीवं उप्पन्नं केवलं नाणं ||३३|| वणी सप्पदंसणपभिई जह पुच्छियं तहा सव्वं । गंथंतराओ नेयं एत्थ न भणियं पसिद्धं ति ||३४|| ॥ चित्रप्रिययज्ञाख्यानकं समाप्तम् ॥५३॥ १. प्पय अपयस्स पासामि खं० रं० । २. समवाये इत्यर्थः ।
Jain Education International
For Private Personal Use Only
१६७
www.jainelibrary.org