________________
आख्यानकमणिकोशे
इय कनकडुयवयणायन्नणसंजायरोसरत्तच्छो । चिंतइ मइ जीवंते को मम पुत्तं पराभवइ ? ॥६॥ हिययभं[त] रविप्फुरियरोसपारद्धसमरभूमीए । सत्तूहि समं झस-सत्ति-सेल्ल-वावल्लसत्थेहिं ॥६१॥ जुझंतस्स पहुत्तो सेणियराया पयाहिणं काउं। तं वंदिऊण य गओ सुमरंतो तस्स गुणनियरं ॥२॥ वंदित्त जिणं पुच्छइ जंसमयं वंदिओ मए भयवं ! । राया पसन्नचंदो तंसमयं कुणइ जइ कालं ॥३॥ ता जाइ कहिं ? भणियं जिणेण सत्तममहि महाराय ! । तुण्हिक्को जाव ठिओ तो तेण पसन्नचन्देण ॥६४॥ मुक्केसु पहरणेसुं पहाणसत्तम्मि विसहमायाए । जाव पसारइ हत्थं तत्वहणत्थं सिरत्ताणे ॥६५॥ ता पेच्छइ निययसिरं विलुत्तकेसं तओ महासत्तो । पच्चागयसंवेगो चिंतिउमेवं समाढत्तो ॥६६॥ रे जीव ! कत्थ समरो ? कत्थ तुमं संजमं समभिरूढो ? | अप्पाणं मोत्तणं अणज्ज ! तं पत्थिओ कत्थ ? ॥६७।। चारित्तरायसुहडत्तमस्सिओ तं पहाय निययपहुं । मिलिओ सि मूढ ! पडिवक्खमोहरायस्स सेन्नम्मि ॥६८॥ एरिसमुहेण रंजिहसि निच्छियं तं चरित्तनिवइममुं । पाविहसि जयपडायं सिवपुररज्जं च मन्ने हं ? ॥६९॥ भयवइवयणं सुहयं तमेगमेगस्स णं ति सुमरंतो। कत्थ तुमं ? कत्थ सुओ ? किं मूढमणो परिब्भमसि ? ॥७॥ इय पच्चागयभावो पुणो वि तं कहवि झाणमारूढो । सम्मं मिच्छाउक्कडदाणपुरस्सरमिमो भयवं! ॥७१|| जह खवगसेढिमारुहिय घाइकम्मक्खएण खणमज्झे । जाणियसव्वपयत्थं संपत्तो केवलन्नाणं ॥७२॥ देवेहिं कया महिमा पहयाओ दुंदुहीओ तं दट्टुं । सेणियनिवेण पुढे भयवं ! किं एस सुरविसरो ? ॥७३॥ जायं पसन्नचंदस्स केवलं कहमिमं ? ति सव्वो वि । रन्नो मणवावारो निवेइओ वीरनाहेण ||७४॥
॥प्रसन्नचन्द्राख्यानकं समाप्तम् ॥५२॥ मिच्छाउक्कडदाणा जह एएसिं महाणुभावाणं । जायं केवलनाणं तह अन्नस्स वि य होइ तयं ॥१॥
वैरानुबन्धमभिहन्ति महन्ति–स्य, दातारमङ्गिनमनङ्गजितां मतेऽस्मिन् ।
निःशेषकर्मशमकं जनकं च शद्धेर्मिथ्येति दुप्कृतपदानुगमाम नन्ति ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे सम्यग्मिथ्यादुष्कृतदानफलवर्णनः षोडशोऽधिकार:
समाप्तः ॥१६॥
[१७. विनयफलवर्णनाधिकारः ] उक्तो मिथ्यादुष्कृताधिकारः । साम्प्रतं मिथ्यादुष्कृतशुद्धन विनयो विधेय इत्यनेन सम्बन्धेनाऽऽयातं विनयाधिकार व्याख्यातुकाम आह
विणएण कञ्जसिद्धी सिझंति सुरा वि विणयकरणेण ।
जह चित्तपिओ जक्खो जहेव वणवासिणो जक्खा ॥२२॥ व्याख्या-'विनयेन' औचित्यप्रतिपत्तिलक्षणेन 'कार्यसिद्धिः' प्रयोजननिप्पत्तिर्भवतीति शेषः । 'सिध्यन्ति' वशीभवन्ति सुरा अपि आसतां मनुप्यादयः 'विनयकरणेन' भक्तिसम्पादनेन । अत्र दृष्टान्तावाह–'यथा' येन प्रकारेण 'चित्रप्रियः' दयितचित्रकर्मा 'यक्षः' देवविशेषः, यथैव 'वनवासिनः' उद्यानवसतयो 'यक्षाः' सुरविशेषा [इति गाथाक्षरार्थः ॥२२।। भावार्थस्त्वाख्यानकाभ्यामवसेयः । ते चाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org