________________
१६४
आख्यानकमणिकोशे
सो चंडरुद्द सूरी नियइ सयं चेव निययसीसस्स । दढदंडताडणुभूयरुहिरधारारुणं सीसं ॥३०॥ तयणंतरं विचिंतइ सूरी संजायगरुयवेरम्गो। अहह ! महापावमिणं मए कयं कोववसगेण ॥३१॥ अजदिणदिक्खियम्स वि अन्नाणम्स वि य बालयम्सावि । अन्नायविवेयम्स वि अहो ! खमा पेच्छ एयस्स ॥३२॥ बहुदिणपव्वइयम्स वि सिद्धतसमुह पत्ततीरम्स । तित्थप्पहावगम्स वि मह पुण एयारिसो कोवो ॥३३॥ बालो वि वरं एसो जो एयारिसखमाए परिकलिओ। न उणो अयं परिणयवओ वि कोवंधनयणजुओ ॥३४॥ ता एयस्स मए जं किंपि हु मणदुक्कई कयं इण्हि । तं होउ भावसारं मह मिच्छादुक्कडं विहिणा ॥३५॥ तम्स वि हिययभंतरभवंतसुहभावणाओ संजायं । पयडियलोगा- लोगं केवलनाणं मुणिंदम्स ॥३६॥ केवलिपरियायं पालिऊण पडिबोहिऊण भवियजणं । ते दो वि खवियकम्मा संपत्ता सासयं ठाणं ॥३७||
॥ चण्डरुद्राख्यानकं समाप्तम् ॥५१॥ अधुना मृगापत्याख्यानकस्यावसरः । तञ्च चित्रप्रिययक्षाख्यानके वक्ष्यते इत्यत्र नोच्यते। क्रमप्राप्तं तु प्रसन्नचंद्राख्यानकमारभ्यते । तच्चेदम्
अस्थि समुन्नयपव्वयपओहराए रसावरवहए । हाररयणं व गुणरयणपोयणं पोयणं नयरं ॥१॥ तत्थाऽऽसि सोमचंदो चंदो व्व सुहायरो सुहो राया । तं सासंतो विहु नवरमत्तिजणगो न लोयाणं ॥२॥ तम्साऽऽसि ससहरस्सेच रोहिणी रोहिणी व सुहवच्छा। सीलाइगुणालंकारधारिणी धारिणी भज्जा ।।३।। तीए पसन्नमुत्ती पसन्नचंदो सुओ पसन्नमुहो । पणइयणबंधुकइरववणवियसावणपसन्नकरो ॥४॥ एवं तेसिं चउरंगवलसमग्गं समिद्धरज्जसिरिं । पालंगाणं वच्चंति वासरा सुत्थहिययाणं ॥५॥ अह समयणमसमवसंतलच्छिसमलंकियं जयं सुहियं । दटुं अचयंतो दुजगो व्व गिम्हो समणुपत्तो ॥६॥ मन्ने रविरहतुरया वि तरणिकरताविया परिस्संता । तुरियं गंतुमसत्ता तेण तहिं दीहरा दियहा ॥७॥ जम्मि य रविकरतविया जलासया सुहरसा वि संजाया । खलसंगे सुयणा इव असेवणिज्जा य सुसिया य ॥८॥ सो चेव रवी ते चेव रविकरा जम्मि संतवंति जणं । मित्तो वि तवइ भुवणं अहवा विगुणेसु दियहेसु ।।९।। चीरीरवेहिं गायइ वणराई जम्मि गिम्हनवनिवई। उदयं पत्तो संतावगो वि सेविजइ [जयम्मि ॥१०॥ जम्मि य मयणाहियदुसहताव पाझुलुक्कियसरीरा । पहिया जडहयहियया जोयंति पैवालियावयणं ॥११॥ एवंविहम्मि गिम्हे सीयलवायायणोवविठ्ठाए । नियपिययमस्स दूरं परूढपणयाए देवीए ॥१२॥ चिहुरे विउरंतीए दिर्दै तम्मज्झसंठियं पलियं । ससहरसियनियकंतीकलावचवलिय दिसावलयं ।।१३।। वृत्तं तीए पहसियमुहीए दूओ समागओ देव !। जा जोयइ तरलच्छो तीए हसिऊण तो भणियं ॥१४॥ देव ! न माणुसरूवं दूयमहं संपयं निवेयेमि । किंतु पलियं पि दूयं विउसा वन्नति जेणुत्तं ॥१५॥ उज्झसु विसए परिहरसु दुन्नए ठवसु नियमणं धम्मे । ठाऊण कन्नमूले इट्ट सिटुं व पलिएण ॥१६॥ तं सोउं साममुहो जाओ राया पियाए पुण भणिओ । भावं अमुणंतीए लज्जसि पलिएण किं देव ! ॥१७॥ सो भणइ मज्झ लज्जा न एस अज वि य हरिसठाणमिणं । किंतु मए निययाणं मज्जाया लंघिया देवि ! ॥१८॥ जम्हा अदिट्रपलिया पुचिल्ला पंव्वसु महपरिसा । अयं पुण एमेव य विसयासत्तो गिहम्मि ठिओ ॥१९॥ ता संपइ मुयसु ममं तं पुण रज्जं सुयं च पालेसु । तीए भणियं एयं न भवइ सामिय ! जुयंते वि ॥ २०॥ तो अहिसिंचिय रज्जे पसन्नचंदं गया य वणवासे । तीए गम्भो आसी पच्छन्नो तो सुओ जाओ ॥२१॥ टइओ य वक्कलेहिं वक्कलचीरि ति से कयं नामं । अणुचियसामग्गीए देवी मरिउ सुरेसु गया ॥२२॥ वणमहिसीरूवेणं पायइ नेहेण दुद्धमागंतुं । जाओ य अट्ठवरिसो कमेण सो तावसवणम्मि ।।२३।।
१. झलक्किय २० । २. प्रपाऽऽलिकाऽऽपतनम् । प्रवालिकावदनम् । ३. पव्वयंमु रं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org