________________
१६. मिथ्यादुष्कृतदानफलाधिकारे चण्डरुद्राख्यानकम्
१६३
एवं ते भणिया देवयाए तह कहवि सम्ममाउट्टा । जह अप्पाणं निंदिउमाढत्ता पसमरसवसया ॥५९॥ धिसि घिसि अम्हाणं कोवसत्तुवसयाण कट्ठनिरयाणं । जेहिमिमं पिन नायं गुरूवएसं सुणतेहिं ॥६०॥ निरवजाहाराणं साहणं निच्चमेव उववासो । कोहंधाणं तु तवो वि निष्फलो कासकुसुमं व्व ॥६॥ इय तेसिं पि हु सम्म मिच्छाउक्कडपुरस्सरं हियए । सुहभावगावसेणं संजायं केवलन्नाणं ॥१२॥
॥क्षपकाख्यानकं समाप्तम् ॥५०॥ इदानी चण्डरुद्राख्यानकं व्याख्यायते । तश्चेदम्
उज्जेणीए पुरीए सूरी बहुगुणगणेहिं परियरिओ । नामेण चण्डरुद्दो रुद्दो व्व सिवासयसणाहो ॥१॥ सम्भावेण सकोवो त्ति निययसिस्साण भिन्नवसहीए । चिट्टइ तन्निस्साए सज्झायपरो महासत्तो ॥२॥ अह अन्नया य एगो विलसिरसिङ्गारसुंदरसरीरो । नवपरिणीओ बहुमित्तसंजुओ इन्भवणियसुओ ॥३॥ साहुसयासं पत्तो परिहासेणं भणंति से मित्ता। भयवं भवउविग्गोऽभिवंछए एस पव्वजं ॥४॥ नाउ परिहासमिमेसि साहुणोऽवगणिऊण तव्वयणं । सज्झायप्पभिईयं वावारं काउमारद्धा ॥५॥ ते वि हु पुणो पुणो वि य परिहासेणं तहा पयंपंति । दुस्सिक्खियाणमोसहमिमेसि सूरि त्ति चिंते॥६॥ भणियं मुणीहि गुरुणो दिक्खं वियरंति इय पर्यपेउं । भिन्नट्ठाणम्मि ठिओ सूरी वि य दंसिओ तेसिं ॥७॥ केलीकिलत्तणेणं ते सव्वे सूरिणो समीवम्मि । संपत्ता परिहासेण पणमितत्थ उवविट्ठा ।।८।। भणियं च तेहिं भयवं ! भवभमणुव्विम्गमाणसो धणियं । अम्ह वयंसो एसो फवजं गेण्हि महइ ।।९।। एयत्थमेव सव्वंगसुंदरं विरइऊण सिंगारं । तुम्ह कमकमलजुयलं दुहसयदलणं समल्लीणो ॥१०॥ ता काऊण पसायं दिक्खादाणेणऽणुग्गहह एयं । इय निसुणिऊण सिरिचंडरुद्दसूरी वि कोववसा ॥११॥ चिंतेइ पेच्छ पावा मामवि कहमुवहसंति ता एए । दुविलसियफलमिण्हि भुंजंतु विचिंति भणइ ॥१२॥ जइ एवं ता भूइं दुयं समप्पेह सूरिणा भणिए । उवणेति तयं ते वि हु कुओ वि ठाणाओ आणे ॥१३॥ तयणंतरं सकोवेण सुरिणा भिउडिभीमभालेण । पेच्छंताण वि ताणं सिरम्मि निप्फाइओ लोओ ॥१४॥ ते वि हु विलक्खवयणा नियनियठाणेसु पडिगया मित्ता । तत्तो य इब्भपुत्तो कयंजली सुद्धपरिणामो ॥१५॥ पणमियतप्पयपउमो पयंपए पहु ! पयच्छ पव्वजं । सम्मं चिय परिणमिओ परिहासो वि हु इमो मज्झ ॥१६॥ तो इन्भकुलुब्भूओ सम्म पव्वाविओ मुर्णिदेण । पुणरवि गुरूण चरणे पणमित्त पयंपए एवं ॥१७॥ भयवं! बहसयणो हंमा मे धम्मंतराइयं होउ। ता वच्चामो अन्नत्थ कत्थई भणइ तो सूरी ॥१८॥ जइ एवं पडिलेहसु ममग इच्छंति जंपिऊण गओ। सुविणीओ सुविणेओ मम्गं पडिलेहिउं पत्तो ॥१९॥ तत्तो निसाए सूरी गंतुमसत्तो पयं पि एगागी । वुड्डत्तणेण नवसिक्खगस्स खंधे भुयं काउं॥२०॥ संचलिओ खलियम्मि वि पयम्मि पयइप्पभूयकोवत्ता । तं निभच्छिय ताडइ सिरम्मि दंडप्पहारेण ॥२१॥ सो वि हु महाणुभावो चित्तभंतरभवंतसुहभावो । चितेइ मए किह एस पाडिओ एरिसे वसणे ? ॥२२॥ एयस्स महासत्तस्स साहुसज्झायजुत्तचित्तम्स । जणयंतेणमसोक्खं अहह ! मए पावमायरियं ॥२३॥ नियसयलसाहुसामायारीपरिपालणेक्कचित्तस्स । जणयंतेणमसोक्खं अहह ! मए पावमायरियं ॥२४॥ बहुदिवसजराजज्जरियविहुरगत्तस्स भुवणचि(मि?)त्तस्स । जणयंतेणमसोक्खं अहह ! मए पावमायरियं ॥२५॥ एरिसपरिणामवसुल्लसंतसुविसुद्धसुक्कझाणम्स । नवमुणिवरम्स विमलं संजायं केवलन्नाणं ॥२६॥ तप्पभिई सो तह कहवि नेइ जह से न होइ पयखलणा । तेणुत्तं तं संपइ कह सम्मं नेसि मं भद्द ! ? ॥२७॥ अइसयभावाओ अहं सम्मं पासामि भणइ सो भयवं!। पडिवाइ अपडिवाइ ? ति भणइ सूरी कहसु एयं ॥२८॥ तेणत्तमपडिवाई गरू वि संवेगमागओ देइ । सम्मं मिच्छाउक्कडमेत्तो सूरुम्गमणसमए ॥२९॥
१. वाइ य गुरू रं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org