________________
१८५
सवृत्तिकस्य आख्यानकमणिकोशस्य ६४. वरशुकाख्यानकम् ।
१८१-८२ मुन्याश्रम-भिल्लपल्लीस्थितकोदरजातशुकद्वयसौजन्य-दौर्जन्यनिवेदकमाख्यानकम् । ६५. कम्बल-सवलाख्यानकम् ।
१८२ धर्मिष्टश्रेष्टिसम्पप्तिधर्मसंस्कारयोः कम्बल-सबलाभिधानयोबेलीवर्दयोर्देवत्वप्राप्तिप्रख्यापकमा
ख्यानकम् । २२. इन्द्रियवशवर्तिप्राणिदुःखवर्णनाधिकारः।
१८३-८८ इन्द्रियदमनविश्वासोपकोशागृहगततपस्व्याख्यानकसूचनम् ।
१८३ ६६ उपकोशागृहगततपस्व्याख्यानकम् ।
१८३-८४ स्थूलभद्रमहर्षिस्पर्द्धाकारिणस्तपस्विनो मानसिकपतन-समुत्थानविषयकमाख्यानकम् । इन्द्रियपारवश्यदःखनिदर्शकाख्यानकनामनिरूपणम् ।
१८४ भद्राख्यानकम् ।
१८४ श्रोत्रेन्द्रियविषयमुग्धभद्राभिधानश्रेष्ठिनीमरणनिदर्शकमाख्यानकम् । ६८. नृपमुताख्यानकम् ।
यत्तद्वत्वाघ्राणप्रकृत्यवाप्तमरणस्य गन्धप्रियराजकुमारस्याख्यानकम् । नरादाख्यानम् ।
१८५-८६ नरमांसभक्षणव्यसनदोषपदभ्रष्टस्य वनस्थमुनिमारणोद्यतस्य मुनिप्रभावकुण्ठितशक्तेर्मुन्युपदेशश्रव
णमांसभक्षणत्यागिनः सोदासनृपस्याख्यानकम् । ७०. सुकुमारिकाख्यानकम् ।
१८६-८७ सुकुमारिकाराज्ञीस्पर्शमौग्थ्यदोषराज्यप्रभ्रष्टस्य जितशत्रुराज्ञः पङ्गपुरुषासक्तसुकुमारिकाकृतगङ्गा
प्रवाहक्षेप इत्येवमादिस्पर्शनेन्द्रियासक्तिजनितदुःखप्राप्तिप्रसङ्गनिरूपकमाख्यानकमिदम् । २३ व्यसनशतजनकयुवत्यविश्वासवर्णनाधिकारः। .
१८८-२१८ नार्यविश्वासविषयकाख्यानकनामनिरूपणम् ।
१८८ ७१ नूपुरपण्डिताख्यानकम् ।।
१८८-९१ नानाथ गत्ताया नू पुरपण्डिताया अन्यपुरुषासक्तिः । अन्यपुरुषसाद्ध सुप्तया श्वसुरदृष्टया नू पुरपण्डितया यक्षपुरः कपटयुक्तिसमासादितशुद्धशीलवादया श्वसुरोपहासा-ऽवर्णवादकारणम् । १८८-९० विगतनिद्रस्य नू पुरपण्डिताश्वसुरस्य राज्ञोऽन्तःपुररक्षकपदनियुक्तिः, मेण्ठासक्तराज्ञीदुश्चरितज्ञानानन्तरं चिरं स्वपनं च । प्राप्त दण्डयो राज्ञी-मेण्ठयो राज्यप्रदेशबहिनिर्गमः । राश्याश्चौरासक्तिः । राश्यारोपितचौर्यापराधस्य मेण्ठस्य शूल्यधिरोपणं श्राद्धदत्तनमस्कारप्रभावतो देवगतिगमनं च । चौरकृतं राज्ञीसर्वस्वहरणम् , मेण्ठजीवदेवकृतो राज्ञीप्रतिबोधश्च ।
१९०-९१ ७२. दत्तकदुहिताख्यानकम् ।
१९१-९३ विक्रमराजपृष्टविटासक्तनाराकथितं कृत्रिममरण-ज्वलनप्रत्यायितजनकादिलोकाया अनुरक्तनरसहिताया दत्तकश्रेष्ठिदुहिताया स्वपितृगृहावासख्यापकमाख्यानकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org