________________
१७४
विषयानुक्रमः ।
[ ११ १८. प्रवचनोन्नत्यधिकारः।
१६८-७० प्रवचनोन्नतिकरणनिदर्शकाख्यानकनामनिरूपणम् ।
१६८ ५५. विष्णुकुमाराख्यानकम् ।
१६८-७० पोत्तर-विष्णुकुमारयोः प्रव्रज्या, नमुचिमन्त्रिणः श्रमणप्रद्वेषः, विष्णुकुमारमुनिपादचम्पितनमुचिमन्त्रिणो मृत्युश्च ।
१६९-७० ५६. वज्रस्वाम्याख्यानकम् ।
१७०-७१ बज्रस्वामिकृतप्रवचनोन्नतिप्रसङ्गनिदर्शकमाख्यानकम् । ५७. सिद्धसेनाख्यानकम् ।
१७१-७२ वृदवादिसूरिकृतो वादोपस्थितस्य सिद्धसेनस्य पराजयः, प्रवच्यानन्तरं संस्कृतभाषासिद्धान्तपरावर्तननिवेदनलब्धसङ्घदत्तप्रायश्चित्तनिर्वहणा च ।
१७१-७२ ५८. मल्लवाद्याख्यानकम् ।
१७२-७४ बुद्वानन्दवादविनिर्जितजिनानन्दसूरिशिष्यमल्लवादिकथानकमिदं नयचक्रग्रन्थोत्पत्तिप्रसङ्गसन्दर्शकं
बुद्धानन्दपराभवप्रसङ्गान्वितं चास्ति । ५९. समिनाख्यानकम् ।
पादलेपप्रयोगनदीसन्तरण-चूर्णक्षेपप्रयोगनदीकूलद्वयमिलनपजलस्थलीकरणप्रयोग-ब्रह्मद्वीपिकश्रम
णशाखोद्गमनिदर्शकमाख्यानकम् । ६०. आर्यग्वपुटाख्यानकम् ।
१७४-७५ अन्तरिक्षपात्र-शिलादिचालन-देवकुलिकाचालनादिचमत्कारिप्रयोगसन्दर्शकमाख्यानकम् । १९. जिनधर्माराधनोपदेशाधिकारः ।
१७५-७७ जिनधर्माराधनफलनिदर्शकाख्यानकनामनिरूपणम् । ६१. जोत्कारमित्राख्यानकम् ।
१७६-७७ संसारिजीव-कृतान्त-देह-स्वजन-जिनधर्मवास्तविकस्वरूपनिदर्शकमाख्यानकमिदम् । २०. नरजन्मरक्षाधिकारः।
१७७-७८ नरजन्मसाफल्या-ऽसाफल्यनिदर्शकाख्यानकनामनिरूपणम् ।
१७७ ६२. वणिक्पुत्रत्रयाख्यानकम् ।
१७७-७८ पितृलब्धलक्षलक्षद्रव्यस्य धनवृद्धि-रक्षा-व्ययकर्तुगिक्पुत्रत्रिकस्याख्यानकमिदं नरभवसाफल्या-5
साफल्योपनयरूपम् । २१. उत्तमजनसंसर्गिगुणवर्णनाधिकारः।
१७८-८२ उत्तमजनसंसर्गगुणनिरूपकाख्यानकनामनिरूपणम् ।
१७८ ६३. प्रभाकराख्यानकम् ।
१७९-८१ कुसंसर्गजनितदुःश्व-सुसंसर्गजनितसुखप्रसङ्गान्वितं ब्राह्मणपुत्रप्रभाकराख्यानकम् ।
उत्तम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org