________________
१०]
सवृत्तिकस्य आख्यानकमणिकोशस्य ४८. गिरिडुम्बाख्यानकम् ।
१५४-५५ गिरिनामनटस्य ग्रन्थिबन्धनच्छोटनमात्रनिगमपालनलाभप्ररूपकं शत्रुञ्जयाधिष्ठातृकपर्दियक्षपूर्वभव
कथारूपमाख्यानकम् । ४९ राजहंसाख्यानकम् ।
१५५-६० मद्य-मांसत्यागनियमोपार्जितसुकृतयोः कर्मकर-तद्भार्ययोरनन्तरभवे राजहंसराजकुमार-देइणीराजकुमारीत्वेन जन्म । सकृनियमभङ्गकरण-कारापणबद्धदुष्कृतफलोदयेन द्वयोरपि रोगग्रस्तता, पुनः नियमपालनसुकृतोदयेन सुखपरम्परा च ।
स्वपुण्यप्राधान्यविषयकमपीदमाख्यानकम् । १६. मिथ्यादुष्कृतदानफलाधिकारः।
१६१-६६ मिथ्यादुष्कृतदानफलनिदर्शकाख्यानकनामनिरूपणम् ।
१६१ क्षपकाख्यानकम् । मासोपवासिक्षपणकप्रमादमारितभेकीक्षामणार्थक्षुल्लकनिवेदनप्रकुपितस्य क्षुल्लकमारणोद्यतस्य मासोपवासिक्षपणकस्य स्तम्भास्फलनेन मृत्युराशीविषसर्पजातावुत्पत्तिश्च ।
१६१ अहिदंशमृतस्वकुमारमोहकुपितारिमर्दननृपसकाशप्रतिसर्पशिरोदीनारलाभप्रेरितगारुडिकमार्यमाणस्योत्पन्नजातिस्मरणस्य क्षपणकजीवसर्पस्य सम्यगाराधनामृतस्य अरिमर्दनराजपुत्रनागदत्ताभि
धानत्वेन जन्म, प्रव्रज्याग्रहणम् , तपःकरणविषये स्वाशक्तिनिन्दया तपस्विभक्त्या केवलज्ञानं च। १६१-६३ ५१. चण्डरुद्राख्यानकम् ।।
१६३-६४ अतिकोपनचण्डरुद्राचार्यपुरःप्रव्रज्याग्रहणालीकोपहासकुर्वद्वयस्यकेलिप्रियस्य नवपरिणीतश्रेष्ठिपुत्रस्यातिकोधिचण्डरुद्राचार्यकृतं प्रव्राजनम् । रात्रावेव स्थानान्तरगमनाथ सूरिमुत्पाट्य व्रजतो सम्यग्भावसोढगुरुताडनस्य नवदीक्षितमुनेः केवलज्ञानम् , मिथ्यादुष्कृतदानानन्तरं गुरोश्चापि । प्रसन्नचन्द्राख्यानकम् ।
१६४-६६ ग्रीष्मवर्णना । वल्कलचीरिसंक्षिप्तकथा । प्रसन्नचन्द्रस्य प्रव्रज्याग्रहणम् ।
१६४-६५ राजसेवकद्विकविवादप्रकुपितमनसः प्रसन्नचन्द्रराजर्षेर्युद्धसंरम्भाध्यवसायः, पुनर्मिथ्यादुःकृतभाववर्धितशुभ-शुभतरपरिणामस्य केवलज्ञानं च ।
१६५-६६ १७. विनयफलवर्णनाधिकारः।
१६६-६८ विनयफलनिदर्शकाख्यानकनामनिरूपणम् ।
१६६ ५३. चित्रप्रिययक्षाख्यानकम् ।
प्रतिकचित्रकारमारकचित्रप्रिययक्षपार्श्वप्राप्तवरस्याङ्गुष्ठदर्शनमात्रेण मृगावतीचित्रनिर्मातुश्चित्रकर
पुत्रस्याख्यानकम् । ५४. वनवासियक्षाख्यानकम् ।
१६८ राज-सधार्मिकजन-वनवासियक्षाणां प्रति विनयकरणादवाप्तसमृद्धवगिज आख्यानकम् ।
१६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org