________________
१५. नियमविधानफलाधिकारे राजहंसाख्यानकम्
सद्धिं सत्थेण तओ कुमरी परिहरियनिययपिउविसया । रुरु-रोज्झर उद्दा डविमज्झे आवासिए सत्थे ॥ ११३ ॥ नगोह साहिसीयलतलम्मि तरुपत्तरयसयणिज्जे । तीए समुत्तारेऊण सोविओ पहपरिस्तो ।। ११४ ॥ निय उच्छंगियतम्सीस केसनियरं निरुवयंतीए । तीए सिसिरसमीरणमुहेण तस्साऽऽगया निद्दा ||११५ ॥ एत्तो कुमारजणणी तया मरिऊग वंतरी जाया । तो तीए रायसो दिट्टो तमवत्थमणुपत्तो ॥ ११६ ॥
इणिकुमरी जाणावणत्थमिणमिदयालमायरियं । सहस त्ति वम्मियाओ वियडफडो निगओ सप्पो ॥११७॥ कुमरस्स य निद्दापरवसम्स वयण समागओ सहसा । उयराओं दद्दुगे दट्टूमेस सप्पं भणइ कुवि ॥ ११८ ॥ रे रे हयास ! विसहर ! समहिट्टिय संटिओ निहाणमिमं । जो तत्तजलं खिविडं हणिउं तं लेइ सो नत्थि ॥ ११९ ॥ तो तेत्तं रे दुट्ट ! पाच ! मंडुक्क ! निवसुओ एसो । सञ्वंगसुंदरी वि हु एयमवत्थो तए विहिओ ॥१२०॥ तो एत्थ नत्थि सो कोइ राइयाचुन्नमीसियं तक्कं । जो पाइउं कुमारं हणिउं तं कुणइ पउणमिमं ॥१२१॥ सप्पपयंपियमायन्निऊण चिंतेइ देइणी एवं । नूणं नरिंदपुत्तो एसो ता सुंदरं जायं ॥ १२२॥
लद्धो य वाहिविगमोवाओ चत्तो य तायविसओ वि । ता गोटलम्मि कम्मि वि गम्मउ इय चिंतिउं चलिया ॥ १२३ ॥ पत्ताय गोउलम्मिठिया य आउच्छिऊण सत्थाहं । गंतूण गोउलवई पयंपिओ सविनयं तीए || १२४ ॥ ताय ! इमो मज्झ पई कम्मवसा रोगविरसवंगो । निरुओ जायइ तक्केण राइया चुन्नमिम्सेण ॥ १२५ ॥ सो विपयंपड़ चच्छे! घ्या तं मज्झ चिट्टमु इहेच । सुम्सुसंती कंतं जावेसो जायए निरुओ ।। १२६ ।। सह राइयाहिं तक्क पायंती पिययमं ठिया तत्थ । तो तप्पभावओ दारुणो वि वाही अवक्कतो ॥ १२७॥ नासा - sहर-कर-चरणा नीहरिया रंभगव्भसुकुमाला । अइरेण वि संजाओ मणहरणो मयणसमरूवो ॥१२८|| आउच्छियम्मि तीसे पयासिओ नियकुलकमा तेण । सा वि पर्यपइ पिययम ! ता गम्मउ तुम्ह कुलभवणे || १२९|| तेत्तं जुत्तमिणं परमेएसिं कयम्मिं उवयारे । तं सोउं सा चिंतड़ मणम्मि एसो महासत्तो ॥ १३० ॥ पच्चुवयारं काउं वंछइ ता दहुरोवइट्टेण । दग्वेण होउ इय चिंतिऊण तो तीए दइयस्स ॥ १३१ ॥ दहुर-कसिणाहीणं वृत्तंतो साहिओ तओ तेण । घेत्तूण तं निहाणं उवणीयं गोउल्वइस्स || १३२|| भणियं च देइणीए अणुकूलो तुह विही जओ नाह ! । जाओ रोयविणासो तह संपत्तं निहाणं पि ॥ १३३|| ता गम्मउ तुह नयरे तओ पयट्टाणि ताणि मग्गम्मि । गच्छंताणि कमेणं जयंतिनयरीए पत्ताणि ॥१३४॥ तामग्गपरिस्तो सुत्तो सहयारतरुतले कुमरो । एत्तो य तत्थ सिरिचंद नरवई पुत्तमरणम्मि || १३५|| पंचत्तं संपत्तो सो विहु सुयसोयसल्लिओ संतो। अहिसित्ताणि अपुत्तोति पंच दिव्वाणि मंतीहिं ॥ १३६ ॥ ताणितिय चच्चराइ भमिडं पत्ताणि जत्थ सो कुमरो। तो अहिसिंचिय करिणा चडाविओ निययखंधम्मि || १३७ || तो मंति-मंडलसर-सामंतप्पभिइपउरपरियरिओ | संपत्तो रायउले अहिसित्तो रायपए || १३८ ||
जाओ य महाराया नायं एत्तो अवंतिनाहेण । जह कोइ देसियनरो राया जाओ जयंतीए ॥१३९॥ तो ते पेसिओ निययदूयओ रायहंसनरवइणो । भणिओ दूएण निवो वियरसु मह राइणो दंडं || १४०॥
अह नो ता रज्जं पिहु गिहिस्सइ तं निसामिउं रन्ना | भणियं जं तस्स मणे पडिहासइ कुणड तं सिधं ॥ १४१ ॥ दूएण तओ गंतुं महसेणनिवास साहियं सव्वं । होऊण जुज्झसज्जो विणिग्गओ सोऽभिमाणघणो ॥ १४२ ॥ नाउं चरेहिं सिरिरायहंसराया वि विहियसन्नाहो । नीहरिओ नियचलभरपरिपूरियभूरिभूवलओ ॥ १४३॥ दोन्नि विबलाई सन्नद्ध - बद्धकवयाई देससीमाए । भिडियाई मुक्कहक्काणि झत्ति जयलच्छिलद्धाणि ॥ १४४ ॥ करि-तुरय-रह- नरोहा गय-हय- संदण-भडाणमभिट्टा । आबद्ध भिउडिभीमा भूवइणो भूमिनाहाण || १४५॥ एवमवरुप्परं पि हु दुन्हं पि बलाण जायमइघोरं । आओहणं विणासियसंधुर-नर- तुरयसंदोहं ॥ १४६॥ बद्धो सामंतेणं महसेो रायहं सतणएण । किं कीरउ तुह जणयम्स ? पुच्छिया देइणी रन्ना ॥ १४७॥ तीए पर्यापयमेयं मुच्च सम्माणिउं तओ रन्ना । गंतूण तेण सयमेव कारियं तस्स वणकम्मं ॥ १४८ ॥
Jain Education International
१५६
For Private Personal Use Only
www.jainelibrary.org