________________
आख्यानकमणिकोशे
रायनिबंधं नाउ पर पिया देइणी सजणगीए । सामंत-मंति-मंडलिय-पउरनियरेण जुत्ताए ॥७८|| वच्छे ! जणयं चलणेमु लगिउ भणसु खमसु अवराहं । अह न भणसि ता कम्स वि दाही जह दुक्खमणुहवसि ॥७९॥ सा जंपइ इह अत्थे भवियव्वं जं भविम्सइ तमेव । ता किं अपत्थुएणं खामणयपयासकरणेण ? ॥८॥ एत्तो य महाकालम्स चच्चरे रोगविहुरसव्वंगो । पुरिसेहि रायहंसो दिट्ठो तो चिंतियं एवं ॥८१॥ अन्नो एयाओ न कोइ अस्थि दहभायणं ति तो तेहिं । नीओ उप्पाडेउसमप्पिओ नरवरिंदस्स ।।८२॥ दट्टण तयं हिट्टेण राइणा जंपियं जहा भद्द !। वीवाहमु मह धूयं तं सो जंपए एसो ।।८३॥ कप्पिज्जइ किं कइया वि कमिलिणी ददुरस्स सिरिभवणं ? । किं वा जुज्जइ कायस्स मंजरी चारुच्यम्स ? ॥४॥ किं वा सव्वंगसुहा सामि ! सुहा सहइ असुरविसरस्स ? । किं वा वि हु सलहिज्जइ सामिय ! सीही सियालम्स ? ॥५॥ ता देव ! तुझ तणया अन्नायकुलक्कमम्स रोरम्स । रोगकंतस्स कहं सलाहणिज्जा हवइ दिन्ना ? ॥८६॥ तो भणियं भूवइणा एसा तुह सव्वहा मए दिन्ना । वीवाहिण भणियाणि ताणि मेल्लेह मह विसयं ॥७॥ कुमरी वि जणयचरणे पणमिय माणसिणी अदीणमणा । उल्लवइ रायहंसं पिययम ! आरुहसु मह खंधे ॥८॥ तो नियखंधे काऊण देइणी पुरवरीए मज्झेण । नोहरिया निमुणंती जणाववायं सजणयस्स ॥८९|| गंतूण बहलपत्तलसह्यारतलम्मि तमुववेसे उं। तस्स सरीरे मच्छीओ वीजयंती सवत्थेण ॥९॥ भणिया करुणारसिएण रायहंसेण देइणी एवं । मह संसग्गीवसओ विणस्सिही तुह सरीरं पि ॥२१॥
तहा हि
नहपंतिकंतिकलियं कमजुयलं तुज्झ लक्खणधरं पि । हिमवायझलुक्रियकमलसन्निभं होहिही सुयणु ! ॥९२॥ तुह सुंदरि ! ऊरुजुयं नवरंभाखंभविभमधरं पि । होही दवग्गिनिद्दड्डथाणुजुयलं व रोगहयं ॥१३॥ गयगमणि ! तुझ रमणं तवणीयसिलासमं पि रोगेण । होही दावानलदड्डगिरिसिलासामलच्छायं ।।९४॥ खामोयरि ! तुह मज्झं विलसिरतिवलीतरंगरुइरं पि । होही सिप्पउडं पिव खर-फरुसं खसरसंवलियं ॥९५।। थोरत्थणि ! थणजुयलं करिकुंभत्थलसमं पि मह संगा। होही थ उडं पिडएहि सुसियमालूरफलसरिसं ।।९६।। तुह सिरिसकुसु[म]मालासुकु मालं भुयलयाजुयं सुयणु ! । सोहारहियं होही जलणझुलुक्कियसयजुयं व ॥९७।। कंकल्लिपल्लवारुणतलं पि सियदसणि ! पाणिजुयलं ते । होही विमुक्कएरंडपत्तजुयलं व रोगेण ॥९८॥ बिंवाफलोवमो वि हु अहरो इंगालसच्छहो होही। मंडुक्किय व्व चिविडा भविही सरला वि तुह नासा ॥९९।। सवणंतं पत्तं पि हु तरलं पि हु पम्हलं पि पसयच्छि ! । अच्छिजुयं रोगवसा मिलाणकुसुमं व संकुइही ॥१०॥ पडिपन्नहरिणलंछणछायं वयणं पि तुज्झ रोगेण । होही राहुग्गत्थं गयसोहं चंदबिंब व ॥१०॥ मयणाहिपरिमलड्डा कज्जलकसिणा वि कुंतला तुज्झ । घम्माहयखंखरदम्भसन्निभा सुभु ! होहिंति ॥१०२।। ता सञ्चहा वि सव्वंगसुंदरावयवमणहरं एयं । मह कजम्मि विणाससु नियरूवं मा मयच्छि ! तुमं ॥१०३।। वच्चसु माउलयगिहं अवरं वा किं पि सयणमल्लियसु । तं सोऊण सविणयं पयंपिया देइणी एवं ॥१०४॥ मा अजउत्त ! एयं जंपसु जम्हा न होइ अलियमिणं । भत्तारदेवया कुलवहु त्ति सत्थे पसिद्धं ति ।।१०५।। तम्हा तं मज्झ पहू बंधू सयणो मुही सुहगुरू य । वल्लीए वच्छसमासियाए वच्छो व्व तं सरणं ॥१०६।। झिज्जड अंगं पगलंतु लोयणा जोव्वणं अइक्कम उ । मरणं पि होउ पिययम ! तुह सुस्सूसं कुणंतीए ॥१०७|| इय जंपिऊण तीए आसन्नावासियम्मि सस्थम्मि । गंतूण सत्थवाहो सविणयमेयारिसं भणिओ ।।१०८|| ताय अहं पिह तुम्हाण सुत्थसत्थेण गंतुमिच्छामि । तं सोउं सत्थाहो चिंते एवमारद्धो ॥१०९॥ नणं सुकुलुप्पन्ना नजइ वयणेहिं विणयगन्भेहिं । इय चिंतिय तेणुत्तं वच्छे ! सिग्धं समागच्छ ॥११०॥ तो देइणीए भणियं मज्झ पई रोगविहुरसव्वंगो । सो वि समागच्छिम्सइ तं सोउं सत्थवाहेण ॥११॥ तस्साऽऽरुणनिमित्तं समप्पिओ से रहो तओ तीए । तम्मि समुप्पाडेउं चडाविओ निययभत्तारो ॥११२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org