________________
१५६
आख्यानकमणिकोशे
सालय-भइणीवेइणो उवविट्ठा दो वि भोयणनिमित्तं । परिवेसियम्मि मंसे दोण्हं पि न भुंजए कुंदो ॥७॥ भुंजाविओ य नियमं अयाणमाणीए तीए मड्डाए । सुत्तो पच्छायावं निसाए सो काउमारद्धो ॥८॥ पिच्छ जहा घेत्तणं नियमो निभासेहरेण मए । जाणतेण वि भग्गो अभीरुणा पावकम्मम्स ॥९॥ अप्पाणं निंदन्तो पुणो पुणो पुच्छिओ पिययमाए । कि सोयसि ? ति भणियं तेणं नियमो मए भग्गो ॥१०॥ अहह ! विरुवं जायं ति जंपिउं तीए पमणिओ भत्ता। किं मह कहियं न तए लज्जाए तम्मि समयम्मि ॥११॥ जं विहिओ वयभंगो अहमवि काराविया इमं पावं । ता किमिह सोइएणं ? गोसे गुरुणो कहिम्सामो ॥१२॥ तो उग्गयम्मि अरुणे गुरूण चरणारविंदमभिनमिउं । मोणमवलंबिऊणं साममुहो मणयमुवविट्ठो ॥१३॥ . संजाओ लजाए अहोमुहो तो पयंपिओ गुरुगा । किं भद्द ! सामवयणो ? तह वि हु न पयंपए किंपि ॥१४॥ तो तस्स सहयरीए कहियं नियमस्स खंडणं गुरुगो । करुणारसिएण तओ सायरमाभासिओ गुरुणा ॥१५॥ कह विहु कतंतीए संधिज्जइ किं न तुट्टओ तंतू ? | पाओ य किं न धुवइ असुइविलित्तो पमायवसा ? ॥१६॥ भग्गो रणम्मि सुहडो पुण भिडिओ किं न लहइ जयलच्छि ? । एवं खंडियनियमो वि लहइ नियमप्फलं सच्चं ॥१७॥ ता तुममवि मणखेयं मुयसु पुणो वि हु पवज नियममिणं । तेण वि य भावसारं पडिवन्नो पुलइयंगेण ॥१८॥ तम्भजाए वि कओ नियमो भत्तीए मज्ज-मंसाण । दोन्नि वि पालंति पवड्डमाणबहुमाणसाराई ।।१९।। कालक्कमेण सुहपरिणईए कुंदोऽभिवंदिय मुर्णिदे । मरिऊण समुप्पन्नो देसे सिरिकंठनामम्मि ॥२०॥ . नयरीए जयंतीए नरिंदकुरुचन्दअगमहिसीए । गम्भम्मि मंगलाए तीए इमं सुविणयं दि॥२१॥ लीलाचंकममाणो महुरसरो चंदबिंबसियपक्खो । वयण रायहंसो पविसंतो रयणिविरमम्मि ॥२२॥ कहिओ य नरवरिंदम्स भणइ सो तुज्झ उत्तमो पुत्तो । होही तं सोऊणं तुट्टा गब्भं समुन्वहइ ॥२३॥ जाओ य दोहलो से मुणिंदपयपज्जुवासणाविसओ । संपूरिओ य रन्ना तो पसवदिणे पसूया सा ॥२४॥ जाओ य रयणपुंजो व्व गत्तदित्तीए भासियदियंतो । पुत्तो तो तस्स कयं वद्धावणयं विभूईए ॥२५॥ जाए बारसमदिणे सुविणयसरिसं कयं नरिंदेण । कुमरस्स रायहंसो नाम सम्माणिउं पउरे ॥२६॥ लालिज्जन्तो नवकमलकोमलारुणकराहिं धाईहिं । जाओ पवड्डमाणो कमेण सो अट्टवरिसो उ ॥२७॥ जा संपत्तो पारे कुमरो निम्मलकलाकलावस्स । भवियव्वयाए राया ता संजाओ कहासेसो ॥२८॥ निवमग्गो अणुसरिओ देवीए वि रायमरणदुक्खेण । बालो त्ति रायहंसो न कओ नरनाहर जम्मि ॥२९॥ अहिसित्तो पउरेहिं सिरिचंदो राइणो लहू भाया । नरनाहपए सो पुण जुवरायपयम्मि संठविओ ॥३०॥ कालेण कामिणीयणदुम्मणसंपायगं सुमजं व । सो संपत्तो सव्वंगसुंदरं जोव्वणारंभं ॥३१॥ तो पुव्वजम्मकयनियमभंगसंजायकम्मदोसेण । सिरिचंदअगामहिसो तम्सुवरि कोवमुबहह ॥३२॥ एत्तो य कोइ राया नियदुग्गरलेण लूसए देसं । तो रायहंसकुमरं मोत्तुं नयरीए निवसहियं ॥३३॥ राया तग्गहणत्थं कडयं काउं तओ गओ सो वि । दुग्गबलेणं घेत्तं न तीरए तो नरिंदो वि ॥३४॥ वेढेवि टिओ तत्थेव दुग्गमित्तो य रायहंसो वि । निच्चं पि रइयसिंगारसुंदरो देइ अस्थाणं ॥३५॥ अस्थाणठियं तं विप्फुरंतमणि-रयणजडियमउडधरा । पणमंति मंति-मंडलियजुत्तसामंतसंघाए ॥३६॥ एमेव य भणिया वि हु आणं सीसेण ते पडिच्छंति । अप्पाणं कयकिच्चं तम्साऽऽएसेण मन्नंता ॥३७|| सो वि हु सम्माणं कुणइ ताण सम्वेसिमइसएण सया । आलवणा-भरण-पलोयणाइउचियप्पयाणेहिं ॥३८॥ आवज्जिया तहा ते संजाया तम्मया जह सपउरा । पेच्छंति तयं जणयं व देवयं वाऽहव गुरुं व ॥३९॥ कुणइ य कयसिंगारो सिंधुरमारुहिय पुरिपरिभमणं । सियपुंडरीयवारियदिणयरकिरणावलीपसरो ॥४०॥ वीइज्जतो विलसिरविलासिणीधरियचारुचमरेहिं । अणूगम्मतो रह-तुरय-गयवरारुढराएहिं ॥४१॥
१. वयणो रं० । २. अहवारिसिओ २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org