________________
१५. नियमविधानफलाधिकारे राजहंसाख्यानकम्
भक्खिय मंसं जा पिय मज्जमह गरलदोसओ झत्ति । भामियदिट्टी भूमिए निवडिओ ताब गयचेट्टो || २३ || मुक्क पाणहिमिओ य तस्स भज्जाओ कंदमाणीओ । काउ परिहाणं मत्ययम्मि पत्ता निवसया ||२४|| हा देव ! दुच्चलाणं बलिओ राय त्ति ता परित्ताहि । कत्तो तुम्हाण भयं ? तो भणियं ताहि गुण पहू ! ||२५|| सज्जो संपयमेव हि भत्ता अम्हाण सेयचडएहिं । दाऊण कमवि जावं विणासिओ मंदभग्गाणं ||२६|| रन्ना वि सम्ममपरिविखऊण कोवेण पेसिया पुरिसा । तेहिं वि निद्दयदट्टाट्ट - भिउडिभासुरसरीरेहिं ||२७|| भणिया सूरी चल्लह रायासेण रायपासम्म । टिंबारिएहिं तुम्भेहिं मारिओ रायडुंबडओ ||२८|| सो विहु डुंब नियमप्पभावओ सुमरिऊण गुरुनामं । मरिऊण समुप्पन्नो कबड्डजक्खो महिडीओ ॥ २९ ॥ जो अज्ज वि सत्तुंजय गिरिसंठियरिस हवं दणपरम्स । कुणइ सया सन्निज्झं मग्गे संघस्स भत्तीए ॥ ३० ॥ जाव पउंज ओहिं ता तयवत्थे निएइ नियगुरुणो । विउरुव्विऊण नयरस्स मत्थए गिरिवरं गरुयं ॥३१॥ उदंडवा यदंदूलविविह[]कडयडंतविडविभरं । उक्खणियधूलिधूसरियसत्तसत्थं दढमसत्थं ॥३२॥ जा चिट्ट ताव भणति केइ एएहकज्जमायरियं । डुंबव्वहकरणाओ तो जायं विड्डरमकंडे ||३३|| अन्ने वि सावया सम्मदिट्टिणो ते इमं पयंपंति । सासणदेवीए कयं सन्नेज्झं साहुभत्तीए ||३४|| जावेवं सव्वो विहु नयरजणो खुहियमाणसो जाओ । ता आयासे ठाउं पयंपियं कवडिजक्खेण ||३५|| हो ! अप्पत्थियपत्थियाइ गुणकलियगलियमाहप्प ! । एवं अपरिक्खियकारगस्स तुह नत्थि कल्लाणं ||३६|| तत्तो भीओ राया सुइभूओ उल्लपडयपावरणो । धूयकडच्छुयहत्थो एवं भणिउं समादत्तो ॥३७॥ देवो व दाणवो वा गंधव्यो किन्नरो व जक्खो वा । सो खमउ मज्झ सव्वं अवरद्धं पायपणयस्स ||३८|| इय सोऊणं जक्खो मणयं उवसंतमाणसो जाओ । सम्मदिट्टी जीवा अणुसयर हिया भवंति जओ ||३९|| भणिओ सुरेण राया तुमए रायं ! विरूवमायरियं । जं एवंगुण निहिणो कयस्थिया साहुणी एए ॥ ४० ॥ समसत्तु - मित्तभावा जीवाण हिया दयावरा धीरा । अवरद्धे वि विरुद्धं परम्स चिंतंति न कया वि ॥ ४१ ॥ एएसि पभावेण परोवयारेक्कमाणसाणमहं । सो तारिसो वि डुंबो जाओ जक्खो महिड्डीओ || ४२ || ता एएसि पणओ भवाहि पडिवज्ज धम्ममेएसिं । एएसि माणनिरओ भवेज्ज जड़ जीवियं महसि ||४३|| इय सोउं सूरीणं केसेहिं पमज्जिऊण पयकमलं । भणइ निवो मरिसिज्ज अन्नाणाओ जमवरद्धं ||१४|| अज्ज पभिई तं मज्झ सामिओ बंधवो गुरू जणओ । आणाकारी भयवं ! सीसो हं तुम्ह पयसेवी || ४५|| जक्खो वि हु पच्चक्खो सखं होऊण सूरिपयपुरओ । दंसंतो सुररिद्धिं निययं संधुणिमात् ||४६ || अणुवक पराणुभ्गहकरणपरायण ! पसंतमणपसर ! | दुत्थियजणकरुणारसनिज्झरणगिरिंद ! तुज्झ नमो ॥ ४७|| इय थोऊणं जक्खो सुमरंतो सूरिपायपरमजुयं । निच्चलसम्मत्तजुओ संपत्तो अत्तणो ठाणं ॥ ४८ ॥ ॥ गिरिडुम्बाख्यानकं समाप्तम् ॥४८॥
इदानीं राजहंसाख्यानकमाख्यायते । तश्चेदम्—
सोरट्टदेसमझे पुरीए अणिमंजियाभिहाणाए । कुंदसियदंतपंती कुंदो नामेण कम्मयरो ॥१॥ कज्जलसिणिद्धतारा वि भारिया मंजरी पिया तस्स । अह अन्नया य तेणं कट्ठाण कए गएण बहिं ॥ २ ॥ सिरिधम्मघोससूरी दिट्टो उज्जाणमज्झयारम्मि । दिप्पंतो तवतेएण पणमिओ परमभत्तीए ||३|| एवमवासरं पि हु पणमइ पयपंकयं मुणिंदस्स । गुरुणा वि तओ सद्धम्मदेसणा तस्स परिकहिया || ४ | तो तेण मज्ज-मंसाणि नियमियं पणमिउं गुरुण पुरो । नियनियम पालणुज्जुत्त चित्तजुत्तस्स कुंद ||५|| पाहुणओ संपत्तो अहऽन्नया तस्स भारियाभाया । तस्स कए निम्मवियं मंसं तह रसवई महुरा || ६ ||
१. तुब्भ रं ।
Jain Education International
For Private Personal Use Only
१५५
www.jainelibrary.org