________________
आख्यानकमणिकोशे
जेण मए मलिणपत्रवेण अञ्चंतमुच्छितेण लोहमइएण सुतिखतुंडेण परमम्मवेहिणा सव्वजणसंतावगेण चत्तगुणेग धम्मविमुक्केण बालेण व तया तारिसा वि साहुणो परोवयारनिरया इहलोयनिप्पिवासा समसत्तु-मित्ता समतिण-मणि-लेट् ठु-कंचणा 'एए. सुबड्डया लिंबायरिया असंबद्धभासिणो भोगतरायकारय' ति पावकम्मुणा निंदिया, एए वि सावया जीवदयापरायणा असञ्चवावारविरया परदव्यावहारभीरुणो सकलत्तसंतुट्टा अपरिमियपरिग्गह-राइभोयण-मज-मसाइपरिभोयनियत्तचित्ता अयाणमाणेणोवह सिया, पेच्छ ममोवहासपरस्स वि एरिसं एत्तियं नियमफलं जायं ति, ता सव्वहा अहमेत्तियम्स चेव जोगो त्ति, किं कइया वि काऔ कंचणसलागामयपंजरपक्खेवमरिहइ ? किं कइया वि मायंगगेहदारमेरावयसिंधुरबंधणभायणं होइ ? किं वा छालीए मुहे कुंभंडं 'माइ ? किं वा दोणघणवरिसणे वि
रहा ? किंवा आमनिय कंभो महर-सीयलनीरपत्तत्तणं पावह ? किंवा मरुमंडलं वियसियकमलसरोवरसोहाभवणं भवइ ? त्ति; किं बहुणा ? सव्वहाऽहमकल्लाणभायणं जेण मए एएहिं सावएहिं समं बहुययरनियमगहणं न कयं-ति साहुसावयगुणपक्खवायबहुमाणेण पोसियं बोहिबीयं, परित्तो कओ संसारो। आउयक्खए पत्तो तियसालयं । तओ चुओ कमेण पाविही परमपयं ति ॥
॥ चण्डचूडाख्यानकं समाप्तम् ॥४७॥ इदानों गिरिडुम्बाख्यानकमाख्यायते । तद्यथा
अस्थि सिरिसिरिउरं नाम नयरमइनयररम्मयाकलियं । राया तम्मि जियारी जियारिनामो जहत्थक्खो ॥१॥ पुरपरिसरम्मि डुबो सुकुडुबो पयइभद्दगो एगो। निवसइ नाडयवित्ती नडो व्य नामं च तस्स गिरी ॥२॥ तस्स य दो भज्जाओ सज्जाओ नाडयं चलंतम्स । पज्जते चलमाणा तासिं पासेसु दोसुं पि ॥३॥ मंसम्स छब्बयं वारओ य मज्जस्स वच्चइ चलंतो। जावेगीए पासं ता मंसं खाइ पियइ सुरं ॥४॥ तीए वि हु दाऊणं चलमाणो जाइ पासमियरीए । तत्थ वि तहेव ववसइ इय कम्मरओ वसइ तत्थ ॥५|| अह कइया वि हु मयमल्लसूरिणो समणसंघपरियरिया । संपत्ता विहरंता तओ य भोत्तृणमवरण्हे ॥६॥ संजमवियारभूमीए पत्थिया पवरनाणिणो जाव । ताव खरतरणिकरनियरतत्ततणुणो समाभिहया ॥७॥ वच्छच्छायाए वीसमंति पेच्छंति तत्थ ताव तयं । तारिसकुकम्मकरणेकवावडं मढवावारं ॥८॥ चिंतियमिमेहि केच्चिरमेसो निंदियकुकम्मकरणाओ। पावं समायरिस्सइ सुओवओगेण तो नायं ॥९॥ खणमेत्तमिमो जीवह तओ य परिभाविऊण करुणाए । एस वराओ कहमम्ह दिट्टिगोयरगओ चेवं ? ॥१०॥ महु-मज्ज-मंसभक्खणसंचियगुरुकम्मकयवरो कुगई। गच्छिहिइ सम्ममाभासिऊण भो भद्द ! किं कुणसि ? ॥११॥ एवं वुत्तो मोत्तूण नाडयं रइयकरकमलकोसो । पडिउं पाए{ भणइ देव ! किं कम्ममम्हाणं ? ॥१२॥
जियहियओ नियचेट्टिएण जावऽच्छई विलक्खमणो । ता भणिओ भद्द ! वयं समागया तुज्झ गेहम्मि ॥१३॥ सव्वो वि हु गोरव्यो समागओ होइ एस ववहारो । ता संपयमम्हाणं वुत्तं किं पि हु करेणु तुमं ॥१४॥ तेणुत्तं तुह वुत्तं केरिसमम्हेहिं तीरए काउं ? | तुम्भे भणिस्सह इमं मंसं मज मुयसु भद्द ! ॥१५॥ भणियं गुरूहिमिच्छा तुहेत्थ जं तरसि तत्तियं कुणसु । जइ एवं ता पउणो जमुचियमम्हाण तं भणह ॥१६॥ भणिओ गुरूहिं गंठिं बंधसु घेत्तूण मह तुमं नामं । जावंतरालमेयं संपत्तो भक्खपासम्मि ॥१७॥ भुत्ते तहेव बंधसु छोडेउं भक्खियम्मि पीयम्मि । पुणरवि तहेव बंधसु एव कए तुह सुहं होही ॥१८॥ जोगत्तणओ तेणं पडिवन्ने भावओ सनियमम्मि । तट्ठाणाओ सूरी वियारभृमीए संपत्तो ॥१९॥ इयराणि वि वक्खित्ताणि जाव चिटुंति नाडए तम्मि ! भवियवयाए ताव य जं जायं तं निसामेह ॥२०॥ घेत्तणं उग्गविसं भुयंगमं सउणिया समुप्पइया । भुयगस्स मुहाओ मज्जवारए निवडियं गरलं ॥२१॥ न य लक्खियमियरेहि इओ य सो गंठिसंगओ डुबो । पत्तो मंससमीवे छोडइ गठिं सरिय नामं ॥२२॥
१. मायइ रं०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org