________________
१५. नियमविधानफलाधिकारे ब्राह्मण्याख्यानकम्
१५३ तत्तो चउद्दसण्हं पि सेट्टिणा विरइयं विभूईए । वद्धावणयं कालकमेण पत्ताओ तारुन्नं ॥२१॥ नियवहुयनियमभंजावणुब्भवं उदयमागयं कम्मं । तो देव जसागत्ते बाद कोढो समुप्पन्नो ॥४२॥ सिरिदेवीए सव्वाओ ताओ नेहेण नियनियनिओगे। एगा केसे संजमइ का वि ऊबट्टणं कुणइ ॥४३॥ परिहावइ आभरणे अवग़ अन्ना य आसणं देइ । इय उवओगं गच्छंति तीए कज्जेसु सव्वाओ ॥४४॥ देवजसा पुण जंपइ ममं पि कारवसु कि पि नियकज्जं । पियसहि ! एरिसपरिवजणिज्जरोगेण सहियं पि ॥४५॥ तीए भणियं ठाणन्मि जम्मि पहाणं समायरामि अहं । तम्मि पएसे सुपसत्थसत्थियं देसु समईए ॥४६॥ तो तं समायरंतीए तीए पंकप्पभावओ हत्था । जाया तो तप्पाओग्गओ य सज्जं सरीरं पि ॥४७॥ जाओ सिरिधम्मस्स वि कोढो सो चेव तेण कम्मेण । पच्चक्खाओ विज्जेहिं तयणु घोसाविओ पडहो ॥४८॥ छित्तो देवजसाए भणियं च अहं करेमि निरुयमिमं । तो आणेउं नियमंदिरम्मि तीए वहम्मि ठिओ ॥४९|| ऊबट्टिओऽणु दिवसं सिरिमइ उबट्टणेण निवकुमरो। जाओ य जच्चकंचणसच्छाओ थेवदिवसेहिं ॥५०॥ परिणाविओ य सब्बाओ ताओ तुट्टेण राइणा कुमरो । अहिसिंचिओ य रज्जे पत्थावे कणयकलसेहिं ॥५॥ जाओ य महाराया अहऽन्नया सुहगुरूण पासम्मि । पडिवन्नो जिणधम्मो सव्वाहिं वि पणइणीहि समं ॥५२।। तं सम्मं परिपालिय गयाणि सव्वाणि देवलोगम्मि । उप्पनि विदेहे सिद्धिसुहं लहु लहिम्संति ॥५३॥ गंथाओ नेयव्वं वित्थरओ बहिणिवच्छलाओ इमं । इय नियमं नाऊणं कायव्यो सो सुबुद्धीहिं ॥५४॥
॥ब्राह्मण्याख्यानकं समाप्तम् ॥४६॥ इदानी चण्डचूडाख्यानकमारभ्यते । तच्चेदम--
अस्थि इहेव को वि तहाविहकोडुबियपायजणाहिटिओ, रोहणाभिहाणभूहरभूमिभागो व्व महाहीरयाहारो, पंडियसहापएसो व्व गोवाहिट्टिओ, मरुमंडलो व्व थोववाणिओ, जणाउलनिवासो व्व अप्पसावओ, सप्पुरिसदेहो व्व सच्छायवच्छत्थलोवसोहिओ सुहत्यलाभिहाणो नाम गामो । तम्मि य एगो कुलपुत्तओ परोवहसणसीलो सहाबकुडिलो चंडचूडाभिहाणो परिवसइ । अवरो वि तम्गिहसमीवे चेव दुग्गयाभिहाणो कुंभयारो खल्लिहडओ । सो य चंडचूडो पइदिणं पेच्छइ रविकिरणकरालियं पिलिपिलंतं इतो तओ नितो गिहडिओ तस्स खल्लिं ।।
अन्नया पासइ तहाविहसाहुसमीवे सावयाइजणं मज-मंसाइनियमे गिण्हतं । आगंतूणं उपहासपरो पभणइभो ! जइ एयारिसेहिं नियमेहिं धम्मो भवइ ता 'अहमवेतस्स दुग्गयाभिहाणकुंभयारस्स जाव खल्लिं न पेच्छामि ताव न भुंजामि, मज्झ वि होउ एस नियमो । साहहिं भणियं-जइ निच्छएण परिपालेसि ता अत्थि फलं । गहिओ य अवन्नाए नियमो. पालइ य तं तहा कल्लाणभायणत्तणेण सम्ममेसो।
अन्नया य गओ सो कुंभयारो अणुग्गए चेव दिवसयरे मट्टियाखणणत्थं । जायमवरण्हं । सुइरं निरिक्खिओ विन दिट्ठो कुंभयारो। दढपइन्नत्तणओ न भुंजए एसो। पुच्छिओ भारियाए-किं न भुंजसि ?। भणियं च णेण-मए एरिसो नियमो अंगीकओ। तीए पणयपुव्वमुवहसिओ-तुझ वि केरिसो नियमो ? । तेण भणियं--भद्दे ! मा भणसु एवं, पडिवन्नानिव्वहणे केरिसं पुरिसत्तणं । तओ तीए तस्स निच्छयं जाणिऊण पुच्छियाणि दुग्गयमाणुसाणि । भणियं च तेहिं गओ मट्टियानिमित्तं खाणीए । तत्थेव गओ चंडचूडो तदंसणत्थं ।
एत्थंतरे कुंभयारम्स मट्टियाखणणत्थं दिन्ने कुदालियापहारे उम्मिट्टं निहाणभायणं । 'दिट्टो दिट्ठो' त्ति भणिऊण वलिओ चंडचडो। तेण य संकिएण 'नायमणेणं' ति वालिओ। तेण वि भिउडि काऊण भेसिऊण भणियं मम पुब्विल्लए हिं निहाणीकयमासि । तओ तदुचियं दीणारसहस्सं दाऊण वसीकयं दविणजायं। जाओ य तप्पभावेण जणपूयणिजो। कुणइ य चाय-भोय-विलासाइयं । जाओ य पत्थुयनियमविसए बहुमाणो । चिंतियं च तेण अणुभूयनियमफलेणं-अहो ! मे पावपरिणई, अहो ! मे पयहडिलत्तणं. अहो! मे पुरिसाहमत्तणं, अहो ! मे लोगववहारवज्झत्तणं, अहो ! मे दुइंतइंदियत्तणं, अहो ! मे परलोयनिरवेक्खत्तणं, अहो ! मे गुणवेसत्तणं;
१. अहमप्येतस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org