________________
१५२
आख्यानकमणिकोशे
पियसहि ! न रमिस्सामो अम्हे जेण धम्मदिवसमिणं । जिणपूयं काऊणं बंदिस्सामा सुसमणीओ ||५|| ता गच्छ तं सगेहे पपिए तयणु भणड़ वसुमित्ता । आगच्छिम्समहं पि हु तो ताओ भणंति को दोसो १ ॥ ६ ॥ तो चत्तारि वि जिणमंदिरम्मि गंतुं जिणिदचिंचाण । न्हविय विलेविय पूइय पणमिय संथविय भत्तीए ||७|| पत्ताय साहुणी सन्नेज्झे पणमिउं समुचविट्टा | विहिया य देखणा साहुणीए तो सांवयसुयाओ ॥८॥ अंगीकरंति तिन्नि वि सावयधम्मं दुवालसविहं पि । वसुमित्ता वि हु अजाण पणमि एवमुल्लवइ ||९|| मंस-निसिभोयणारं अहमवि नियमेमि तीए परिणामं । नाउ दिन्नो नियमो सा वि हु तं पालए सम्मं ॥ १० ॥ अह अन्नयाय वद्धणपुराओ ससुरेण आणयणकज्जा । पट्टाविओ नरो सा वि ताओ आउच्छिऊण गया ॥ ११ ॥ न कुणइ नियनियमाणं भंगं तो जंपिया ससुरएण । निसिभोयण-मंसाई अम्ह कमो तीए तो वृत्तं ॥ १२ ॥ दिवसस्याष्टमे भागे, मन्दीभूते दिवाकरे । नक्तंद्धि विज्ञानीहि, न नक्तं निशिभोजने ||१३|| अवरं च राहभत्तं जइ भणियं किन्न कीरए ताय ? । तीए पिंडपयाणं तम्हा न हु होइ निद्दोसं ||१४ ॥ मंसं पि हु पंचिदियपाणिविणामुच्भवं सदोसमिमं । जम्हा घायग-कयगा भक्खागा विहु समा भणिया ||१५|| तेत्तं मह चयणं जइ न कुणसि निच्छएण तो गच्छ । नियपियहरम्मि तं निमुणिऊण सा चिंतए एवं ॥ १६ ॥ नहु जुज्बइ जणयगिहे गंतुं एवं ठिए ममेयाणिं । पडिबोहेमि इमं पि हुं ता केणात्रि हु उवाएण ||१७|| इय: चतऊण भणियं मेल्लावसु ताय ! तस्स पासम्मि । नियमो जस्स सयासे गहिओ तो मन्नियं तेण ॥ १८ ॥ सासू-ससुरय-सुण्हाइयाणि चलियाणि नयरिमुज्बेणि । गामम्मि जीवहरणे पत्ताणि तमस्सिणीसमए || १९ ॥ दिट्टाणि माहवेणं दिएण तो रसवई कया गेहे । ताण निमित्तं सालणयसंगया सुमहुररसा य ॥२०॥ अयि बहुतीमम्मि थालीए उवरिभागाओ । मूसयमभिधावन्तो कसिणाही निवडिओ तत्थ ॥ २१॥ चालंतेणं डोएण खंडिओ तयणु माहवदिएण । भणियाणि भोयणट्टा ताणि न मन्ने वसुमित्ता ॥ २२ ॥
ती
अजमंती सासू ससुरो य दो वि नो जिमिया । भुत्तो य ताण परियणलोगो विसजोगओ य मओ ||२३|| दिट्टा गोससमए विसहरखंडाणि तीमणस्संते । तो ससुरयस्स जाओ बहुमाणो तम्मि नियमम्मि ॥ २४ ॥
रवि चलियाणि हे पत्ताणि पुरम्मि दसउरे ताणि । रयणीए समुत्तिन्नाणि मंदिरे बउलदत्तस्स ||२५|| पुतोय तस्स नियगिनि उत्तकुलपुत्तयम्स भज्जाए । आगच्चसम्मनामा अगुरत्तो तेण नाओ य ॥२६॥ तज्जणणी-जणयाणं कहियं तेहिं पि किंपि न हु भणियं । तो बहुययरं कुविओ निहालए तम्स छिड्डाणि ॥२७॥ पाहुणयाण निमित्तं मंसाणयणे य पेसिओ तेण । गच्छंतेर्ण नियभारियाए सह रहसि सो दिट्ठो ॥ २८ ॥ कुविएण तओ उच्बंधिऊण तम्सेव ऊरुजुयलस्स । उक्कत्तिऊण मंसं तज्जणणीए समप्पे ॥२९॥ घेत्तूणय सकलत्तं कुलउत्तो नासिउ गओ कोह वि । भणिया य भोयणट्टा पाहुणगा भोयणे सिद्धे ॥३०॥ निसिभोयण-मंसाणं नियमो तो जेमिया न वसुमित्ता । सासू-ससुरेहिं पि हुन हु भुत्तं तयणुरोहेण ॥३१॥ जोइ जा नियपुत्तं जणओ ता नियइ तं तहावत्थं । नाओ य समुरएणं माहण मंसस्स वृत्तंतो ॥३२॥ तो जंपइ जयउ जए नियमो तुह पुत्ति ! जप्पभावेण । नो जायं विसमरणं न भक्खियं विप्पमंसं पि ॥३३॥ तो एसो चैव जए धम्मो न हु अस्थि कोइ पुण अन्नो । जेणेरिसोवयारो जाओ एमेव य करण || ३४ ॥ अम्हे विकरिस्सामा निसिभोयण-मंसविरमणं वच्छे ! | जम्हा न एयअवरो अओ परो अस्थि वरधम्मो ||३५|| तो तेहिं विपडिवन्ना नियमा बलिउ गयाणि नियनयरे । जाया य हिययदइया अहियं दइयस्स वनुमित्ता ॥ ३६ ॥ तो तिन्नि वि नियनियमे सुनिम्मले पालिऊण मरिऊण । भासुरसुंदी जाया अमरा सोहम्म कम्पन्मि ||३७|| वि ससुर जीवो जाओ एत्थेव भरहवासम्मि । सिरिधम्मो निवपुत्तो संपत्तो जोव्वणारंभं ||३८|| सुमित विवि जाया तत्थेव सेट्टिणो धूया । सिरिदेवी नामेणं अवरा वि हु तत्थ नयरम्मि ||३९|| जायाओ चउद्दस कन्नयाओ सासूजिओ वि ताणेक्को । उप्पन्ना नामेणं देवजसा देवकुमरि व्व ॥४०॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org