________________
आख्यानकमणिकोशे
बलियं दहवं जइ वि हु तह वि पयट्टेमि पोरिसं ताव । पोरिसविहवा जम्हा दइवं पिछलंति सप्परिसा ॥६॥ परिभाविऊणमेयं भणिओ दामनओ मह मुयस्स । लेहमिमं वच्छ ! तुमं गंतुं सिग्धं समप्पेसु ॥६२।। सो वि विणीयत्तणओ पडिवज्जिय तं गओ तुरियगमणो । पत्तो य परिस्संतो पुरपरिसरबाहिरुजाणे ॥६३|| निद्दापरब्यसो तरुतलम्मि जा सुयइ ताव सेट्टिसुया । कोलंती संपत्ता तम्मि पएसे विसा नाम ॥६४॥ दिट्टो य तीए लेहो निदाए निन्भरं सुयंतस्स । निययसहोयरनामेण लंछिओ तस्स पासम्मि ॥६५॥ थीचावलभावाओ छोडेउं वाइओ तयत्यो य । एसो एयम्स विसं दायव्वमधोयपायस्स ॥६६॥ चिंतियमिमीए तायस्स किमवरद्धं सुदूरमेएण । काराविओ जमेवं दंडो मह भायपासाओ ? ॥६७॥ अहवा विहु मज्झ पिया संपयमहियं जराभिभूयतणू । मइ-मुइवियलो अन्नं मणम्मि अन्नं कुणइ कजं ॥६८॥ चिंताउरो य जम्हा अहमेव य पढमजोव्वणाभिमुहा । अड्डायतिरिच्छा विव भमामि जणयस्स जमिहत्तं ॥६९॥ जायंति य दीणिम जणंति जोव्वणि संपत्तिय, चिंतासायरि खिवहिं तवहिं परमंदिरि जंतिय । पियपरिचत्त अहंतपुत्त मणु तावहिं जणयहं, जम्मदिणि च्चिय नयणनीरू ति दिज्जइ तणयहं ॥७०॥ अहवा विह किमणेणं वियप्पजालेण रुच्चइ जमेसो। .................................... ॥१॥ इय चितिगमच्छीए कज्जलं सहरिसाए घेत्तणं । विससदस्स विणीओ नहसुत्तीए अणुस्सारो ॥७२॥ विहिओ य दीहभावो सरम्स संवत्तिऊण तह चेव । लेहो मुक्को तुरियं काऊणमिमं गया सगिहं ॥७३॥ दामन्नगो वि निद्दाखयम्मि बुद्धो गिहम्मि गंतूण । सागरदत्तस्स पुरो पक्खिबइ करेण तं लेहं ।।७४॥ घेत्तूण करे सीसेण बंदि जाव वायए लेहं । ता विनायतयत्थो मणम्मि परिभावइ मुहुत्त ॥७५|| एयस्स विसा ताएण दाविया सिग्घमेस लेहत्थो। कायचमिणं नवरं जोइसियं ताव पुच्छामि ॥७६॥ जा पुच्छइ ता तेण वि वुत्तं सुभमज्जमड्ढरत्तम्मि । लग्गं पुरओ सुद्धी वरिसद्गेणं मह मईए ॥७॥ सागरदत्तो वि हु सुणि उमरिसं नियमणे विचितेइ । नृणमिमं मह जणओ नाऊगमकारविंसु दुयं ॥७॥ तो तेण पमोएणं पमाणयंतेण निययपिउवयणं । गंधव्दविवाहेणं दुन्नि वि वीवाहियाणि लहुं ॥७९|| सेट्टी जावाऽऽगच्छइ पभायसमयम्मि ताणि तो नियइ । निवसियवलक्खवत्थाणि रुइरनवकंकणकराणि ॥८॥
पुच्छइ किमेयमह तस्स दंसिओ तस्सुएण सो लेहो । जा वायइ ता पेच्छइ तहेव लेहत्थमच्चत्थं ॥८॥ चिंतियं च तेण
केसरिं वारि सक्का, वारणं वा वि भीसणं । नालं बुद्धिसमिद्धा वि वारिउ भवियव्वयं ॥२॥ किं च
अवि चलइ मेरुचूला, गयणाओ दिणमणी वि निवडेजा । न हु मुणिवयणं भुवणम्मि अन्नहा होइ कइया वि॥८॥ ता किं अज्ज वि जामाउयस्स चिंतेमि मारणोवायं । परमेव कए कटुं वच्छा कह होहिइ वराई ? ॥८४॥ परमेयं न मणम्मि वि धरियव्वं नीयमणुसरंतेहिं । भणियमिणं नीइविसारएहिं वयणं जमेत्थत्थे ॥८॥ त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ।।८६॥ इय चिंतिऊण वुत्तं नवपरिणीयं बहू-वरं वच्छ ! । कुलदेवयाए पाएमु पाडियं किं न वऽज वि य ? |७|| पुत्तो पभणइ नऽज वि सेट्टी पुण भणइ अम्ह कुलमग्गो । ता संपयमवि वच्चउ संझासमयम्मि सुमुहत्ते ॥८॥ इय भणि भेसविओ मायंगो रे ! तयं तए तइया । तह चेव कयं ? किं वा किं पि हु कावाइयं विहियं? ॥९॥ सो भयभीओ जा किं पिन भणई ताव सेट्टिणा भणियं । संपयमवि मह वुत्तं करेसु तुह नऽन्नहा मोक्खो ॥१०॥ मा कुप्प सामि ! जं भणसि संपयं तमहमायरिम्सामि । जइ एवं ता जो चंडियाए भवणम्मि संझाए ॥९॥
१. तमिह० २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.