________________
१५. नियमविधान फलाधिकारे दामन्नकाख्यानकम्
¿
एकस खणं तित्ती अन्नरस य तिहुयणं पि अत्थमइ । एवंकह मारिज्जर खणसोक्खकरण पाणिगणो ? ॥ २६ ॥ एक्कसरीरस्स कए सरुयम्स असासयस्स तुच्छस्स । जे मारयंति जीवे ताणं किं सासओ अप्पा ? ॥२७॥ इय मुणित्रयणं सोउं पाणिवहं अत्तणो अणत्थफलं । सो जंपड़ भयभीओ देसु महं पाणिवहनियमं ॥ २८ ॥ भणिओ मुणिणा परिभाविऊण गिन्हसु पयंपए सो वि । किं मज्झ कोइ काही नियनियमे निच्छयपरस्स ? ॥२९॥ दिन्नो य साहुणा से नियमो तेणावि तोडियं जालं । एमेव गओ गेहे भणिओ भज्जाए बीयदि ॥ ३० ॥ किं न हु गच्छसि मच्छयनिमित्तमह तेण अविखओ नियमो । तं सोउं सा कुविया गुरुसदं कलहियं लग्गा ॥ ३१ ॥ मिलिओ य मच्छियाणं सच्वो वि हु पाडओ भणइ एवं । न हु जीवदयाधम्म अम्हाणं निम्मिओ विहिणा ||३२|| इय जंपिऊण नीओ इयरेहिं तरंगिणीए मड्डाए । घल्लाविओ य जालं जरुम्मि भरियं च मच्छाणं ||३३|| मुक्का करुणारसिएण तेण सव्वे विमुच्चमाणाणं । भग्गा एगस्स परं पंखुडिया तंतुसंगेणं ॥ ३४ ॥ एवं जालियपुरिसेहिं मड्डया मच्छसंगहं एसो । कारविओ वारदुगं मुक्का ते तेण तह चेव ||३५|| तप्परओ परिपालय नियमं अह आउयक्खए जाए। जीवदयापरिणाम। बद्धं मणुयाउयं तेण ॥ ३६॥ रायगि सिट्टिओ जाओ दामन्नगो के नामं । अट्टवरिसम्स मारीए मारियं तम्स य कुटुंबं ||३७|| नायरजणेण मारीसंचरण भएण तस्स भवणस्स | चाउद्दिसं पि विहिया वाडी बहुकंटयभरेण ॥ ३८ ॥ सो पुण जीवदयावससंजायपकिट्ट पुन्नभावेण । जीवंतो नीहरिओ सणि यं कयवाडिदारेण ||३९|| भुंजतो भिक्खन्नं तहा सुयंतो य सुन्नहट्टेमुं । वच्च विद्धिं अह अन्नया य सिसिरम्मि संपत्ते ||४०|| पावरणचिहूणो सो सिसिरानिलकंपमाणसावंगो । दिट्टो समुद्ददत्तेण सेट्टिणा जायकरुणेण ॥४१॥ नियमंदिरम्मि नीओ भोयणपाचरणपभिइ सवं पि । संपाडिऊग विहिओ कम्मयरो नियगिहे चेव ॥४२॥ अह अन्नदि मुणिणो समागया दोन्नि विहरणनिमित्तं । दट्टु दामन्नगमेगसाहुणा जंपियं ताण ॥ ४३ ॥ एसो इमस्स भवणस्स नायगो होहिही न संदेहो । निसुयं कुडुंतरिएण सेट्टिणा साहुणो वयणं ॥ ४४॥ चितय मइ जियंते मज्झ सुए वा कहं इमो होही । मह भचणवई ? अहवा न अन्नहा होइ मुणिभणियं ॥ ४५ ॥ ताकेणावि उवाएण एस मारिज्जउत्ति चिंतेउं । वाहरिय पुत्र्वपरिचियचंडालं भगइ उवपरिडं ||४६ ॥ रे रे ! इमं विणाससु जह कोइ न याणए तओ तेण । सह सेट्टिणा पवंचो रइओ अह अन्नदिवसम्मि || ४७|| विवणी वच्चतं चंडाल हक्किउ भणइ सेट्टी । रे ! मज्झ देहि दम्मे तं सोउं भणइ मायंगो ॥ ४८ ॥ इह चि संपेस नियपुरिसं कंपि मज्झ गेहम्मि । दम्मे जम्स समप्पेमि तयणु पट्टावए सेट्टी ॥ ४९ ॥ दामन्नगमेव तओ मायंगेणं कयप्पवचेण । मायंगवाडयाओ वि दूरदेसम्मि सो नीओ ॥ ५० ॥
तो तव्वहणनिमित्तं कालनिसाचूलय व्व अइयंका । जमजीह व्व सुभीमा कालसरूवा भुयंग व्व ॥ ५१ ॥ आयडिया कराला किवाणिया तडिलय व्व दुप्पेच्छा । तो पुत्र्वभवसमज्जियजीवदया सुकयकम्मेण ॥५२॥ मायंगणे करुणा जाया जह किं विणा सिएणिमिणा ? । भणिओ य सो तुममहो हणाविआ सेट्टिगा आसि ॥ ५३ ॥ ता वच्च दूरदे से नामं पि न नज्जए जहां भद्द ! । अहयं तु तस्स पच्चयनिमित्त लेसंगुलिं तुज्झ ॥ ५४ ॥ छिंदेउ' दंसिस्सामि एवमायन्निङ वराओ सो । मरणमहाभयकंपिरगत्तो दीणस्सरं भइ || ५५ || मंच ममं जीवंतं महापसाएण तयणु नीएण । छेत्तूण अंगुली से समप्पिया सेट्टिणो गंतुं ॥ ५६ ॥ तं दट्टु, संतुट्ठो सेट्टी दमन्नगो वि नासंतो । तस्सेव गोउलम्मी संपत्तो संठिओ य तहिं ॥ ५७॥ सो तत्थ भयविमुको गोउलवणो गिहम्मि परिवसइ । रक्खइ दक्खत्तणओ तग्गोडलवच्छरुवाणि ॥ ५८ ॥ सेट्टी विहु तत्थ गओ गोउलसाराकए तमायंतं । गोरसपुट्टावयवं पेच्छिय दामन्नगो भीओ ॥ ५९ ॥ सासंक माणसेणं अंगुलिछेएण पञ्चभिन्नाओ । चितियमिमिणा नृणं मुणिवयणं नऽन्नहा होही ॥ ६० ॥ १. मुणिवयणं रं० ।
Jain Education International
For Private Personal Use Only
१४९
www.jainelibrary.org