________________
[१५. नियमविधानफलाधिकारः] उक्तः स्वाध्यायाधिकारः । साम्प्रतं पूर्वोक्तगुणयुक्तेन नियमेन विना न स्थातव्यमिति नियमविधानफलमाह
थेवो वि कओ नियमो महाफलो होइ निच्छियमणाण ।
दामन-भणी-चंडचूड-गिरि-रायहंस व्व ॥२०॥ व्याख्या--'स्तोकोऽपि' स्वल्पोऽपि आस्तां बहुरित्यपिशव्दार्थः 'कृतः' विहितः 'नियमः' अभिग्रह विशेषः 'महाफलः' . बृहद्गुणः भवति' जायते 'निश्चितमनसां' दृढचित्तानाम् । दृष्टान्तानाह-दामन्नकश्च मत्सबन्धकजीवः ब्राह्मणी च-विप्रवधूः चण्डचूडश्चतथाविधकुलपुत्रकः गिरिश्च-डुम्बः राजहंसश्च-कुन्दकर्मकरजीवः दामन्नक-ब्राह्मणी-चण्डचूड-गिरि-राजहंसाः तद्वदित्यक्ष भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्र तावद् दामनकाख्यानकमाख्यायते । तच्चेदम्
कत्थवि य सन्निवेसे निवसइ पयइप्पसंतयाकलिओ। एगो धीवरपुरिसो अहऽन्नया सरयपज्जन्ते ॥१॥ सरयम्मि सप्पयावं सस्ससमिद्धं खलो व्य जडपयई । हेमंतो कलिराओ व्व याहि भुवणमवयरिओ ॥२॥ निब्वायगिहल्लीणं बहुवसणं फुरणतेयगमरहियं । जड्डुज्जरपवहियं विहियमणजेण जयमिहि ॥३॥ सच्चाई सुद्धिजणयाई तावहरणाई सउणसहियाई। सुयगकुलाईव सराई भट्टकमलाई विहियाई ।।४।। उव्वेयकराओ तमोजुयाओ सम्मग्गगमणखलणीओ । रयणीओ रंडाओ व्व जम्मि विद्धिं पवन्नाओ ॥५॥ सद्धम्मकम्मविहिहेउणो वि सम्मम्गपयडणपरा वि । सप्पु रिसा इव दिवसा पावेगं पाविया हाणि ॥६॥ बहुधण-धन्नक्खयकारयम्मि किर किं कहिज्जए अवरं ? । परिहरिऊणऽमयकरं दहणो सेविजए जम्मि ।।७।। सुपवित्तं सरसं पि हु हिमेण विच्छाइयं सरोयवणं । गुणवंता वि हु कलिणा विच्छाइज्जति सप्पु रिसा ॥८॥ फलरहिया सुमणसवज्जिया य साहारपभिइणोतरुगो । कंदो उग विडवो जम्मि कपुमिओ हसइ वगराई ।।९।। सूरो वि दरिद्दियमाणवो व्व खत्थो पयावधणरहिओ। जम्मि जडासयकमलंतरेसु परिभमइ खिवियकरो ॥१०॥ परमेगो तम्मि गुणो सिणेहसारम्मि जायइ जमेगा । मित्तोदयम्मि पायं परमाहारे रुई अहियं ॥११॥ चइऊण सुरससीयलसिरिखंडाईणि जम्मि सेवंति । संतावकर कारीसजलणजायं जडत्तहया ।।१२।। मोत्तुणं गुणवन्तं मणोहरं वित्तवं पवरहारं । वन्नति जम्मि रल्लय-तेल्लप्पमुहं अहममहमा ।।१३।। एवंविहहेमंते संते सो धीवरो पुराभिहिओ। मच्छयगहणनिमित्त जालकरो निग्गओ गेहा ॥१४॥ गंतुं तरंगिणीए घेत्तूणं मच्छए पडिनियत्तो । संझाए नियइ साहुं उम्सग्गठियं नईतीरे ॥१५॥ पहणिज्जंतं हिमकणविमिस्सअइसिसिरपवणपूरेण । तो तेणं करुणाए जालेणावेढिओ साहू ॥१६॥ अह नियगिहम्मि पत्तो सुत्तो काउंपलालसत्थरयं । सावच्चाए सह पिययमाए कंथिक्कपावरणो ॥१७॥ का पच्चासन्ने हुयासणं पज्जलंतगुरुजालं । तह वि हु पीडिज्जंतो सीएण न पावए निदं ॥१८॥ अहमेत्थ पियापरिरंभिओ वि सेवियसिही वि गिहमञ्झे । कंथापावरणो वि हु कंपामि सतुहिणपवणेण ॥१९॥ सो उण महाणुभावो मुणी कहं होहिई निरावरणो । अइदुसह-हियाहोडयहिमकणसम्भिस्ससीएण ॥२०॥ इय एवं चिंतंतस्स तस्स जाया निसा गयप्पाया । तो सो समुट्टिऊणं गओ तह च्चिय मुणिं नियइ ॥२१॥ तो भत्तिपगरिसुभिन्नपुलयपरिपूरिएण तेण मुणी । पणओ पयपंकयमिलियभालव?ण सप्पणयं ।।२२।। एत्थंतरम्मि भुवणस्स जडिममवणेउमिच्छमाणेण । उइयं पुवदिसाए विउसेण व उण्हकिरणेण ॥२३॥
मुणिणा वि. पारिऊणं उस्सगं तस्स देसणा विहिया । भो भद्द ! पावमूलं परिहर पाणिवहमेयं ति ॥२४॥ जओ भणियं
हंतण परप्पाणे अप्पाणं जो करेड़ सप्पाणं | अप्पाणं दियहाणं करण नासेइ अप्पाणं ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org