________________
१४६
आख्यानकमणिकोश तो गंतु उजाणे काउम्मग्गम्मि संटिओ साहू । अभयावंतरिणीए दट्टण कयस्थिओ अहियं ॥१७५॥ बहुविह उम्सग्गेहिं रक्खस-गुरुसीह-सप्पपभिइहि । जा सम्म अहिह्यासह अव्वकरणं तओ जायं ॥१७६।। विहिया य खवगसेढी संजायं विमलकेवलं नाणं । देवहिं कया केवलमहिमा गुरुभत्तिकलिएहिं ॥१७७॥ पारद्धा य सुदंसगरिसिणा सद्धम्मदेसणा तत्तो। पडिवुद्धा बंतरिणी सपंडिया देवदत्ता य ॥१७८|| अवरं पि भवियलोगं पडिबोहेउ सुदंसणमुणिदो । निट्टविय अहःकम्मो सासयसोक्खं समणुपत्तो ॥१७९॥
॥ सुदर्शनाख्यानकं समाप्तम् ॥४३॥ जह एएसिं जाओ नवकारो सुगइसाहगो सम्मं ।। तह अन्नम्स वि जायइ ता जइयत्वं इमम्मि सया ।।१।। स्फूर्जकरीन्द्र-हरि-सङ्गर-कालकूट-व्याला-ऽनलादिभवभीमभयापहारी ।
स्वर्गा-ऽपवर्गसुखसाधनकल्पवृक्षः, क्षीणाशुभो जयति सत्परमेष्ठिमन्त्रः ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावास्यानकमणिकोशे नमस्कारफलवर्णनस्त्रयोदशोऽधिकारः समाप्तः ॥१३॥
[ १४. स्वाध्यायाधिकारः] व्याख्यातं नमस्कारफलम् । अयं च नमस्कारः परावय॑मानः स्वाध्यायो भवति अतः स्वाध्यायफलं व्याचिख्यासुराह
वेरग्गकरो सन्नाणकारओ पावकम्मखयकारी ।
इहलोगे वि गुणकरो जवसाहुस्सेव सज्झाओ ॥१६॥ व्याख्या- 'वैराग्यकरः' भवनिर्वेदकारी 'सज्ज्ञानकारकः' सद्बोधविधायी 'पापकर्मक्षयकारी' ज्ञानावरणीयाद्यशुभमलापहर्ता 'इहलोकेऽपि' आस्तां तावः परभवे 'गुणकरः' गुणकारकः । दृष्टान्तमाह-जवसाधोरिच 'स्वाध्यायः' वाचनादिरूप इत्यक्षरार्थः।।१९।। भावार्थस्त्वाख्यानकादवसेयः । तच्चेदम्
जवउरनयरे राया जवाभिहो धारिणी पिया तस्स । गदहनामो पुत्तो धूया य अणोलिया ताण ॥१॥ मंती वि दीहपिट्टो सिटुं नेमित्तिएण निव ! तुज्झ । धूयं जो परिणेही होही रायाहिराओ सो ॥२॥ अह अन्नया य निउणाभिहाणपूरी विसिट्टचउनाणी । विहरंतो संपत्तो समोसढो जवयउजाणे ॥३॥ महरिहरिद्धीए जवो वि नरवई मुणिवरिंदनमणत्थं । गंतुं गुरुणो पणमिय कयंजली तत्थ उबविट्ठो ॥४॥ तो एगते पुढे निवेण भयवं ! अणोलियाए पई । होही को ? तो सूरी पयंपए तुज्झ भइणिसुओ ॥५॥ भद्दलओ तयणु निवो पयंपए तस्स देवि रजसिरिं । पव्वजामि अहं तो पयंपियं मुणिवरिंदेण ॥६॥ गद्दकुमरस्सिन्हि रज्जसिरी तवसिरी पुणो तुज्झ । जुज्जइ एयं सोउं नरेसरो पणमिऊण गुरुं ॥७॥ गंतुं भवणे गद्दहकुमारमहिसिंचिउ निययरज्जे । गद्दहमणोलियं पि हु भलाविउदीहपिट्टम्स ॥८॥ निक्खंतो नरनाहो विहरइ गुरुणा समं समाहीए । वुड्डत्तेण न जाओ पाढो ता कुणइ सज्झायं ॥९॥ अह अन्नया य नाणेण गद्दहाईण नाउमुवयारं । एगागी विहु गुरुणा जवरायरिसी विमुद्धमणो ॥१०॥ वंदावणाय सन्नाइयाण पट्टाविओ तओ सो वि । आगच्छद जाव पहे इरियासमियाए संजुत्तो ॥१२॥ ता पेच्छइ जवछित्ते पविसंतं गद्दहं चरणलोलं । हक्कित्तु आरहट्टियनरेण निमुणइ पढिज्जंतं ॥१२॥
१. देमि रं।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org