________________
१३. नमस्कारपरावर्त्तनफलाधिकारे सुदर्शनाख्यानकम्
संझाए पडिनियत्तो अग्गेकाऊण सेरहीनियरं । गच्छंतो संपेच्छइ उस्सग्गे संटियं साहुं ||५|| अप्पावरणं हिमकणविमिस्स हुमाहमाससीएहिं । उद्धसियरोमकूवं पणमित्तु तओ गओ सहिं || ६ || पुणरवि स्यणिविरामे गहिउं महिसीओ सो गओ रन्ने । दट्टण तं तह च्चिय भक्तिभर निन्भरो नमइ ||७|| अप्पावरण रयणीए सिसिरसीपण सोसियं साहु । तं अवसीय काउं व उग्गओ उन्हकिरिणो वि ॥८॥ भणिऊण मुणिवरिंदों नामोऽरहंताणमिह पयं पवरं । करवाललयासामलनहंगणं झत्ति उप्पड़ओ || ९॥ सुभगो वि नमोक्कारम्स तं पयं गयणगामिणि विज्जं । मन्नतो उम्घासद् न चयइ उच्चिट्टकाले वि ॥ १० ॥ तो सट्टा स भणि भद्द ! तए कत्थ पावियं एयं । तेण तओ तप्पुरओ कहिओ साहुम्स वृत्तो ॥ ११ ॥ सेट्टी वि आह एसा न केवलं गयणगामिणी किंतु । विज्जा असेसकल्लाणदाइणी कामधेणु व्व ॥ १२॥ जम्हा जं किंचि जयत्तयम्मि मण - नयणमोहणं वत्युं । जिणनाहनमोक्काराओ पाणिणो तं पि पाविति ॥१३॥ एम्स पभावेण पुरिसा पाविति परमरिद्धीओ । नर - असुरा डमर - खेयररायाण जिणेसराणं पि ॥ १४ ॥ ता भद्द ! सुंदरमिणं जं तुमए पावियं परं किंतु । उचिट्ठेहिं तिहुयणगुरूण नामं न घेत्तत्रं ॥ १५॥ सो आह सामि ! एवं करेमि ता सेट्टिणा सिणेहेण । सिक्खविओ सुविणीओ सव्वं पि हु पंचनवकारं ॥ १६ ॥ अणुदिवस अणुसमयं परिवत्तंतस्स तं नमोक्कारं । अइकम [इ] तस्स कालो अहन्नया पाउसो पत्तो ॥ १७॥ चियातडिल यहुयासडज्झतविरहिवग्गस्स । धूमसिहाजालेण व घणेण परिपूरियं गयणं ॥ १८ ॥ कयघोर गज्जिअट्टट्टहासबहिरियदियंतराभोगो । झलकंततरलतडिलयकत्तिय चिच्छो हदुप्पेच्छा ||१९|| चिलसिरबला हमालादसणिल्लो कोइलाकसिणछाओ । भेसंतो विरहियणं विष्फुरिओ पाउसपिसाओ ||२०|| पहिणिय राय पसरो वियरओ मलिणअंबरो पत्तो । अंगीकयभद्दवओ मुणि व्व घणसमयसंरंभो ||२१|| जइ मरइ विसरा सणविसदिट्टसिहंडिसद्दओ मरओ । विरहियणो तं चोज्जं जं सित्तो अमइमरएण ॥२२॥ दिसिदिसिरडं तददुर उक्कडकड्डु रावजणियउवेया । वच्चंति विरहिणीणं पाणा इव रायहंसगणा ||२३|| एवंविहमि समए महिसी घेत्तृण सो गओ रन्ने । तो तम्सेक्का महिसी तरिऊण तरंगिणीतीरे ॥ २४ ॥ खेत्तम्मि संपविट्टा दिट्टा सुभगेण तो नमोक्कारं । परिवत्तिऊग दिन्ना झड त्ति झंपा नईमज्झे ||२५|| तत्थ विखायकीलो खुत्तो पंकम्मि आसि तेणेसो । विद्धो मम्मपएसे पंचत्तं पाविओ सिग्घं ॥ २६॥ जिणनाहन मोक्कारप्पभावओ निययसेट्टिभज्याए । गंतूर्ण उववन्नो अरिहद्दासीए कुच्छिसि ||२७|| परिवद्धमाणव्भम्मि दोहलो तयणु तीए संजाओ । अभयप्पयाण-जिणण्हवण साहुमुस्सूसणाविस ओ ॥ २८ ॥ कहि यतओ सेट्टिस्स पूरिओ सेट्टिणा वि हिद्वेण । तो पवरवासरम्मि पुत्तं पसवइ अहिदासी ॥ २६ ॥ अह संपत बारसमवासरे सेट्टिणा सुनक्खते । विहियं तस्स सुदंसण नामं सुहदंसणो जम्हा ||३०|| तो ते कमेण अहिज्जियाओ बाहत्तरि चिय कलाओ। पत्तो य विलासिणिनयणमोहणं जोवणं एसो ॥३१ ॥ बररूव-जोग्वणड्ढा उब्वूढा पाढगुणवियड्ढेण । तेण रई कामेण व नामेण मनोरमा कन्ना ||३२|| ती सह विसयसोक्खं उवर्भुजंतस्स तस्सऽइक्कम । कालो विविहविणोयप्पसंगवक्खित्तचित्तस्स ॥३३॥ ते नियगुणगणेहिं पुरलोओ पुहइपालपज्जन्ती । तह रंजिओ जहा सो संजाओ तम्मओ चेव ||३४||
इओ य
तत्थेव कविनामो निसइ उवरोहिओ दियपहाणो । नियहियय निधि [से] सो जाओ तम्स वरमित्तो ||३५|| तम्स य भज्जा कविलानामेणं तीए सो वि पइदियहं । रमणीयणमणहरणं गुणनियरं कहइ मित्तस्स ||३६|| रुवेण कुसुमत्राणो बुद्धिप्पसरेण सुरगुरुसमाणो । तेपण तिव्वकिरणो गमणेण करेणुगइगमणो ||३७|| दक्खिन्ननही सोहग्गसुन्दरो चाइनियर सिरितिलओ । किं बहुणा परनारीसहोयरो एरिसो मित्तो ॥ ३८ ॥ तभ्गुणगहणं सोड परोक्खअणुरायरंजिया कविला । जाया जाव सकामा परिहरिया ता समाहीए ॥३९॥
Jain Education International
For Private Personal Use Only
१४१
www.jainelibrary.org