________________
१४०
आख्यानकमणिकोशे किउ दिव्वु नरिंदि सियजसेण, तो खुट्टर बंभणु विहिवसेण । चोर त्ति धरिय हिययाभिसंधि, बंधाविउ बंभण मोरबंधि । तक्करु पुणु मुक्कउ साहु करिवि, आणत्तु वज्झु दिउ कोवु धरिवि । आरोविवि रासहि भडयणहि, भामिविपुरि वेदिउ बहुजणेहिं । सो मरणमहाभयवेविरंगु, केसरिअक्कंतउ जिह कुरंगु । हा हा ह्यास ! निद्दय ! कयंत !,............... किं सुद्धसीलकलियम्स अज्ज, सइ महु कलंकु आणिउ अणज्ज !। इय एवमाइ कलुणउं रुयंतु, सूलहिं पक्खित्तउ जणुनियंतु ।। मिल्लिवि गय निवभड, भिउडीउभड, एत्थंतरि विजोहर । ति नहयलिं विट्ठा, रूवविसिट्टा, पभणिय करुणामयरहर ॥१६।। अहु पुरिसहु करुणासायरहो, हउसूलिय पोइउ भायरहो । ' निद्दोसु वि ता मइ करि पसाउ; रक्खहु दुम्मरणहु एरिसाउ । अणुकंप करिवि तो खेयरेहिं, आयड्डिउ जीवदयापरेहिं । सो नीयउ कम्मि वि गिरिसिरम्मि, मुक्कउ नवपल्लवसत्थरम्मि । तव्वइयरु पुच्छिउ लेयरहिं, ति कहिउ सब्बु कोमलसरेहिं ।। तं निसुणिविं पभणिउ तेहिं बुज्झि, तुह विसमकम्म ता मणि म मुज्झि । कण धम्मबुद्धि परलोय रेसि, तं विदधु जेण मम्मप्पएसि । ता जीवसि न हु इय भणिवि तेहिं, कारुन्त्रपरिहिं वरखेयरेहिं । अणुसहि सुहासिय, दिन्नमुहासिय, अणुकूलियसग्गप्पहह । सूलामुहभिन्नह, दुहनिम्विन्नह, हियकामिहि सोमप्पहह ॥१७॥ जो नरइ पडतहं होइ सरणु, बहुभवसमज्जियपावहरणु । दारिद्दमहाभरतिमिरतरणि, जो भवियह सिवपुरि पवरसरणि । सग्गाऽपवग्गवरमुहनिहाण, जिणसासणि जो समयप्पहाणु । जो माणमहाभडमाणमलणु, भविओहदरियदंदोलिकलणु । दढतोडिय बहुभवकम्मपासु, घणखुद्दोबद्दवकयविणासु । निज्जियचिन्तामणि-कामधेणु, पणमंतुड्डावियपावरेणु । गह-भूयपणासणपवरमंतु, वेयालुच्चाडण निबिडजंतु । कि बहुई ? वियारि अचित धामु, आसन्नसिवह सुगहीयनामु ।। पंचहिं परमिट्टिहिं, तेहिं विसिट्टिहिं, दिन्नु मंतु विजाहरिहिं । हुउ तामु पभाविं, पणमिउ भावि, धूमके उपरमामरिहिं ॥१८॥
॥ सोमप्रभाख्यानकं समाप्तम् ॥४२॥ इदानी सुदर्शनाख्यानकमारभ्यते । तच्चेदम्
अस्थि इह भरहवासे चंपा नयरी सिरीए कुलभवणं । रिउरोसदलणदक्खो राया दहिवाहणो तत्थ ॥१॥ नियरूवविजियपज्जुन्नपणइणीपवरपीणघणसिहिणी। अभयाभिहाण भज्जा तम्स भवम्सेव गिरिदहिया ॥२॥ पउरपुरलोयसामी सेट्टी तत्थऽस्थि उसहदत्तो त्ति । अरिहदासी नामेण पणइणी तस्स ससिवयणा ॥३॥ ताण य सुभगो नामेण सेरहीरक्खगो अहऽन्नदिणे । घेत्त महिसीओ गओ अडविं अइरुग्गए सूरे ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org