________________
१३. नमस्कारपरावर्तनफलाधिकारे पडकाख्यानकम्
१३५ पायडियसमणरूवो भणइ सुरो भद्द ! पाविओ वि तए । न कओ धम्मो सम्मं तत्तो एयारिसं वसणं ॥३१॥ तेणुत्तं ताय ! तुमं संपयमवि कुणसु मज्झ जं जोगं । पच्चक्खाणपुरस्सरमह सम्म भावियमणम्स ॥३२।। दाऊण नमोक्कारं जणओ पत्तो सुरालयं सो वि । नवकारपभावेणं पत्तो सुरसंपयं परमं ॥३३॥ जह एसो संपत्तो नवकारपभावओ सुराण सिरिं । तह अन्नो वि हु पावइ तम्हा जइयव्वमेयम्मि ॥३४॥
॥ पड़काख्यानकं समाप्तम् ॥४०॥ इदानी फण्याख्यानकमारभ्यते
सिरिआससेणपत्थिववित्थयकुलनयलामलमयंको । वरवम्माजणणीजढरसरस सर]रायहंससमो ॥१॥ भिंगंग-घणंजणसामवन्नदेहो दयेक्करसियमणो । नाणत्तयसंपन्नो कुमारभावम्मि वÉतो ॥२॥ सिरिपासजिणेसरभुवणसामिओ सयलजणमणाणंदो । समवयवयस्ससहिओ कोउयवसओ समणुपत्तो ॥३॥ जत्थऽच्छइ कढिण-करालकट्ठखोडीजलंतजलणम्मि । अइदुक्करदित्ततवप्पभाववक्खित्तपउरजणो ॥४॥ पंचम्गितावियतणू तरणि व्व तवप्पयावदुद्धरिसो। कट्टाणुट्टाणविकिट्ठकाय कमढाभिहाणरिसी ॥५॥ . भणियं च पासकुमरेण भद्द ! किं कुणसि कट्ठमन्नाणं ? । जम्हा जीववहाओ पावमिमं धम्मबुद्धीए ॥६॥ जीवदयाए धम्मो सा एवं जलणजालणे कत्तो । जम्हा जलणो सत्थं निसियमिमं सव्वओधारं ॥७॥ तं निसुणिऊण कमढो विवेयवियलत्तणाओ अमरिसिओ । आयंचिरनयणजुओ खलंतफुरियाहरोट्टउडो॥८॥ आबद्धभीमभिउडीभासुरतिवलीतरंगभालयलो । पगलंतसेयसलिलो खणेण जाओ स दुप्पेच्छो ॥९॥ पासट्टियपबलजरंतबहलजालाकलावजडिलस्स | जलणस्स व संपक्का सो वि हु कोवऽम्गिणा जलिओ ॥१०॥ पासेणुत्तं मा भद्द ! कुणसु कोवं जमेवमिह कुविओ। जलणो व तुमं जलिओ दहसि तवं कट्टनियरं व ॥११॥ अवरं च ववत्थाणं कोव-तवाणं विरुद्धमेगत्थ । अमय-विसाण व तम्हा परिहर परमत्थरिवुमेवं ॥१२॥ एवं मिउवयणेण वि सिक्खविओ दढयरं मणे कुविओ । भणइ तुमं किं जाणसि धम्मस्स तवस्स एवं ? ति ॥१३॥ जाणसि तुमं सरूवं हयाण हत्थाण रहवराणं च । अहयं तु धम्मतत्तं चिरपव्वइओ तवम्मि रओ ॥१४॥ अवरं च किमिह जायइ विसुद्धकट्ठाण जालणे पावं ? । तो फेडिऊण खोडिं पासेण पयासिओ सप्पो ॥१५॥ कमढो वि अत्तणो पासिऊणमन्नाणविलसियमपुव्वं । सामरिसो य सलज्जो य किमवि वेलक्खमावन्नो ॥१६॥ पासजिणो विहु दाउं फणिणो कन्नंसि जिणनमोक्कारं । पत्तो गिहं फणी विहु धरणिदत्तं मरेऊण ॥१७॥छ।।
फण्याख्यानकं समाप्तम् ॥४१॥ इदानों मिण्ठाख्यानकस्यावसरः । तच्च नूपुरपण्डिताख्यानके भणिज्यतयिति क्रमागतं सोमप्रभाख्यानकमुच्यते । तब्दम्
अह भारहखेत्तह दाहिणद्धि, सिरिगिरिवर-पुरलच्छीसमिद्धि । पुर वद्धमाणु नामेण आसि, धणारु सेट्टि तहिं गुणहं रासि । तसु पुत्तु धणेसरनामधेउ, नियरूविं नं सोहम्म देउ । अवरो वि तत्थ दिउ सोमदेउ, सोमप्पहु तसु सुउ पढियवेउ । तत्थेव नयरि नवजुब्वणाउ, निवसंति दोन्नि पन्नंगणाउ । अहमहमिगाए रंजियजणाउ, नियरूवविजियअच्छरगणाउ । तह एक कामरइनामधेय, तसु रत्तु धणेसरु कुणइ भोय । अह दुइजी कामपडाय नाम, भुंजइ सोमप्पह मणभिराम ।। इय विविहविलासिहि. मणपरिओसिहि, ताह कालु बच्चइ मुहेण ।
१. नकं समार०-२० । २. बृहत्काष्ठ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org